Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīgōpagōkulavivardhana nandasūnō
rādhāpatē vrajajanārtiharāvatāra |
mitrātmajātaṭavihāraṇa dīnabandhō
dāmōdarācyuta vibhō mama dēhi dāsyam || 1 ||
śrīrādhikāramaṇa mādhava gōkulēndra-
sūnō yadūttama ramārcitapādapadma |
śrīśrīnivāsa puruṣōttama viśvamūrtē
gōvinda yādavapatē mama dēhi dāsyam || 2 ||
gōvardhanōddharaṇa gōkulavallabhādya
vaṁśōdbhaṭālaya harē:’khilalōkanātha |
śrīvāsudēva madhusūdana viśvanātha
viśvēśa gōkulapatē mama dēhi dāsyam || 3 ||
rāsōtsavapriya balānuja sattvarāśē
bhaktānukampitatavārtiharādhināma |
vijñānadhāma guṇadhāma kiśōramūrtē
sarvēśa maṅgalatanō mama dēhi dāsyam || 4 ||
saddharmapāla garuḍāsana yādavēndra
brahmaṇyadēva yadunandana bhaktidāna
saṅkarṣaṇapriya kr̥pālaya dēva viṣṇō
satyapratijña bhagavan mama dēhi dāsyam || 5 ||
gōpījanapriyatama kriyayaikalabhya
rādhāvarapriya varēṇya śaraṇyanātha |
āścaryabāla varadēśvara pūrṇakāma
vidvattamāśraya prabhō mama dēhi dāsyam || 6 ||
kandarpakōṭimadahāraṇa tīrthakīrtē
viśvaikavandya karuṇārṇavatīrthapāda |
sarvajña sarvavaradāśrayakalpavr̥kṣa
nārāyaṇākhilagurō mama dēhi dāsyam || 7 ||
br̥ndāvanēśvara mukunda manōjñavēṣa
vaṁśīvibhūṣitakarāmbuja padmanētra |
viśvēśa kēśava vrajōtsava bhaktivaśya
dēvēśa pāṇḍavapatē mama dēhi dāsyam || 8 ||
śrīkr̥ṣṇastavaratnamaṣṭakamidaṁ sarvārthadaṁ śr̥ṇvatāṁ
bhaktānāṁ ca hitaṁ harēśca nitarāṁ yō vai paṭhētpāvanam |
tasyāsau vrajarājasūnuratulāṁ bhaktiṁ svapādāmbujē
satsēvyē pradadāti gōkulapatiḥ śrīrādhikāvallabhaḥ || 9 ||
iti śrīmadvallabhācāryaviracitaṁ śrīkr̥ṣṇāṣṭakam |
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.