Sri Krishna Ashtakam 3 – श्री कृष्णाष्टकम् ३


श्रीगोपगोकुलविवर्धन नन्दसूनो
राधापते व्रजजनार्तिहरावतार ।
मित्रात्मजातटविहारण दीनबन्धो
दामोदराच्युत विभो मम देहि दास्यम् ॥ १ ॥

श्रीराधिकारमण माधव गोकुलेन्द्र-
सूनो यदूत्तम रमार्चितपादपद्म ।
श्रीश्रीनिवास पुरुषोत्तम विश्वमूर्ते
गोविन्द यादवपते मम देहि दास्यम् ॥ २ ॥

गोवर्धनोद्धरण गोकुलवल्लभाद्य
वंशोद्भटालय हरेऽखिललोकनाथ ।
श्रीवासुदेव मधुसूदन विश्वनाथ
विश्वेश गोकुलपते मम देहि दास्यम् ॥ ३ ॥

रासोत्सवप्रिय बलानुज सत्त्वराशे
भक्तानुकम्पिततवार्तिहराधिनाम ।
विज्ञानधाम गुणधाम किशोरमूर्ते
सर्वेश मङ्गलतनो मम देहि दास्यम् ॥ ४ ॥

सद्धर्मपाल गरुडासन यादवेन्द्र
ब्रह्मण्यदेव यदुनन्दन भक्तिदान
सङ्कर्षणप्रिय कृपालय देव विष्णो
सत्यप्रतिज्ञ भगवन् मम देहि दास्यम् ॥ ५ ॥

गोपीजनप्रियतम क्रिययैकलभ्य
राधावरप्रिय वरेण्य शरण्यनाथ ।
आश्चर्यबाल वरदेश्वर पूर्णकाम
विद्वत्तमाश्रय प्रभो मम देहि दास्यम् ॥ ६ ॥

कन्दर्पकोटिमदहारण तीर्थकीर्ते
विश्वैकवन्द्य करुणार्णवतीर्थपाद ।
सर्वज्ञ सर्ववरदाश्रयकल्पवृक्ष
नारायणाखिलगुरो मम देहि दास्यम् ॥ ७ ॥

बृन्दावनेश्वर मुकुन्द मनोज्ञवेष
वंशीविभूषितकराम्बुज पद्मनेत्र ।
विश्वेश केशव व्रजोत्सव भक्तिवश्य
देवेश पाण्डवपते मम देहि दास्यम् ॥ ८ ॥

श्रीकृष्णस्तवरत्नमष्टकमिदं सर्वार्थदं शृण्वतां
भक्तानां च हितं हरेश्च नितरां यो वै पठेत्पावनम् ।
तस्यासौ व्रजराजसूनुरतुलां भक्तिं स्वपादाम्बुजे
सत्सेव्ये प्रददाति गोकुलपतिः श्रीराधिकावल्लभः ॥ ९ ॥

इति श्रीमद्वल्लभाचार्यविरचितं श्रीकृष्णाष्टकम् ।


इतर श्री कृष्ण स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed