Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
sarvasādhanahīnasya parādhīnasya sarvataḥ |
pāpapīnasya dīnasya śrīkr̥ṣṇaśśaraṇaṁ mama || 1 ||
saṁsārasukhasamprāptisanmukhasya viśēṣataḥ |
bahirmukhasya satataṁ śrīkr̥ṣṇaśśaraṇaṁ mama || 2 ||
sadā viṣayakāmasya dēhārāmasya sarvathā |
duṣṭasvabhāvavāmasya śrīkr̥ṣṇaśśaraṇaṁ mama || 3 ||
saṁsārasarpadaṣṭasya dharmabhraṣṭasya durmatēḥ |
laukikaprāptikaṣṭasya śrīkr̥ṣṇaśśaraṇaṁ mama || 4 ||
vismr̥tasvīyadharmasya karmamōhitacētasaḥ |
svarūpajñānaśūnyasya śrīkr̥ṣṇaśśaraṇaṁ mama || 5 ||
saṁsārasindhumagnasya bhagnabhāvasya duṣkr̥tēḥ |
durbhāvalagnamanasaḥ śrīkr̥ṣṇaśśaraṇaṁ mama || 6 ||
vivēkadhairyabhaktyādirahitasya nirantaram |
viruddhakaraṇāsaktēḥ śrīkr̥ṣṇaśśaraṇaṁ mama || 7 ||
viṣayākrāntadēhasya vaimukhyahr̥tasanmatēḥ |
indriyānvagr̥hītasya śrīkr̥ṣṇaśśaraṇaṁ mama || 8 ||
ētadaṣṭakapāṭhēna hyētaduktārthabhāvanāt |
nijācāryapadāmbhōjasēvakō dainyamāpnuyāt || 9 ||
iti śrīharirāyācārya viracitaṁ śrīkr̥ṣṇaśaraṇāṣṭakam |
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.