Sri Krishna Sharana Ashtakam – śrī kr̥ṣṇa śaraṇāṣṭakam


sarvasādhanahīnasya parādhīnasya sarvataḥ |
pāpapīnasya dīnasya śrīkr̥ṣṇaśśaraṇaṁ mama || 1 ||

saṁsārasukhasamprāptisanmukhasya viśēṣataḥ |
bahirmukhasya satataṁ śrīkr̥ṣṇaśśaraṇaṁ mama || 2 ||

sadā viṣayakāmasya dēhārāmasya sarvathā |
duṣṭasvabhāvavāmasya śrīkr̥ṣṇaśśaraṇaṁ mama || 3 ||

saṁsārasarpadaṣṭasya dharmabhraṣṭasya durmatēḥ |
laukikaprāptikaṣṭasya śrīkr̥ṣṇaśśaraṇaṁ mama || 4 ||

vismr̥tasvīyadharmasya karmamōhitacētasaḥ |
svarūpajñānaśūnyasya śrīkr̥ṣṇaśśaraṇaṁ mama || 5 ||

saṁsārasindhumagnasya bhagnabhāvasya duṣkr̥tēḥ |
durbhāvalagnamanasaḥ śrīkr̥ṣṇaśśaraṇaṁ mama || 6 ||

vivēkadhairyabhaktyādirahitasya nirantaram |
viruddhakaraṇāsaktēḥ śrīkr̥ṣṇaśśaraṇaṁ mama || 7 ||

viṣayākrāntadēhasya vaimukhyahr̥tasanmatēḥ |
indriyānvagr̥hītasya śrīkr̥ṣṇaśśaraṇaṁ mama || 8 ||

ētadaṣṭakapāṭhēna hyētaduktārthabhāvanāt |
nijācāryapadāmbhōjasēvakō dainyamāpnuyāt || 9 ||

iti śrīharirāyācārya viracitaṁ śrīkr̥ṣṇaśaraṇāṣṭakam |


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed