Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
sarvamārgēṣu naṣṭēṣu kālē ca kalidharmiṇi |
pāṣaṇḍapracurē lōkē kr̥ṣṇa ēva gatirmama || 1 ||
mlēcchākrāntēṣu dēśēṣu pāpaikanilayēṣu ca |
satpīḍāvyagralōkēṣu kr̥ṣṇa ēva gatirmama || 2 ||
gaṅgāditīrthavaryēṣu duṣṭairēvāvr̥tēṣviha |
tirōhitādhidaivēṣu kr̥ṣṇa ēva gatirmama || 3 ||
ahaṅkāravimūḍhēṣu satsu pāpānuvartiṣu |
lābhapūjārthayatnēṣu kr̥ṣṇa ēva gatirmama || 4 ||
aparijñānanaṣṭēṣu mantrēṣu vratayōgiṣu |
tirōhitārthadaivēṣu kr̥ṣṇa ēva gatirmama || 5 ||
nānāvādavinaṣṭēṣu sarvakarmavratādiṣu |
pāṣaṇḍaikaprayatnēṣu kr̥ṣṇa ēva gatirmama || 6 ||
ajāmilādidōṣāṇāṁ nāśakō:’nubhavē sthitaḥ |
jñāpitākhilamāhātmyaḥ kr̥ṣṇa ēva gatirmama || 7 ||
prākr̥tāssakalā dēvā gaṇitānandakaṁ br̥hat |
pūrṇānandō haristasmātkr̥ṣṇa ēva gatirmama || 8 ||
vivēkadhairyabhaktyādirahitasya viśēṣataḥ |
pāpāsaktasya dīnasya kr̥ṣṇa ēva gatirmama || 9 ||
sarvasāmarthyasahitaḥ sarvatraivākhilārthakr̥t |
śaraṇasthasamuddhāraṁ kr̥ṣṇaṁ vijñāpayāmyaham || 10 ||
kr̥ṣṇāśrayamidaṁ stōtraṁ yaḥ paṭhētkr̥ṣṇasannidhau |
tasyāśrayō bhavētkr̥ṣṇa iti śrīvallabhō:’bravīt || 11 ||
iti śrīmadvallabhācāryaviracitaṁ śrī kr̥ṣṇāśrayastōtram |
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.