Sri Krishna Ashraya Stotram – śrī kr̥ṣṇāśraya stōtram


sarvamārgēṣu naṣṭēṣu kālē ca kalidharmiṇi |
pāṣaṇḍapracurē lōkē kr̥ṣṇa ēva gatirmama || 1 ||

mlēcchākrāntēṣu dēśēṣu pāpaikanilayēṣu ca |
satpīḍāvyagralōkēṣu kr̥ṣṇa ēva gatirmama || 2 ||

gaṅgāditīrthavaryēṣu duṣṭairēvāvr̥tēṣviha |
tirōhitādhidaivēṣu kr̥ṣṇa ēva gatirmama || 3 ||

ahaṅkāravimūḍhēṣu satsu pāpānuvartiṣu |
lābhapūjārthayatnēṣu kr̥ṣṇa ēva gatirmama || 4 ||

aparijñānanaṣṭēṣu mantrēṣu vratayōgiṣu |
tirōhitārthadaivēṣu kr̥ṣṇa ēva gatirmama || 5 ||

nānāvādavinaṣṭēṣu sarvakarmavratādiṣu |
pāṣaṇḍaikaprayatnēṣu kr̥ṣṇa ēva gatirmama || 6 ||

ajāmilādidōṣāṇāṁ nāśakō:’nubhavē sthitaḥ |
jñāpitākhilamāhātmyaḥ kr̥ṣṇa ēva gatirmama || 7 ||

prākr̥tāssakalā dēvā gaṇitānandakaṁ br̥hat |
pūrṇānandō haristasmātkr̥ṣṇa ēva gatirmama || 8 ||

vivēkadhairyabhaktyādirahitasya viśēṣataḥ |
pāpāsaktasya dīnasya kr̥ṣṇa ēva gatirmama || 9 ||

sarvasāmarthyasahitaḥ sarvatraivākhilārthakr̥t |
śaraṇasthasamuddhāraṁ kr̥ṣṇaṁ vijñāpayāmyaham || 10 ||

kr̥ṣṇāśrayamidaṁ stōtraṁ yaḥ paṭhētkr̥ṣṇasannidhau |
tasyāśrayō bhavētkr̥ṣṇa iti śrīvallabhō:’bravīt || 11 ||

iti śrīmadvallabhācāryaviracitaṁ śrī kr̥ṣṇāśrayastōtram |


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed