Sri Krishna Stotram (Brahma Krutam) – śrī kr̥ṣṇa stōtram (brahma kr̥tam)


brahmōvāca –
rakṣa rakṣa harē māṁ ca nimagnaṁ kāmasāgarē |
duṣkīrtijalapūrṇē ca duṣpārē bahusaṅkaṭē || 1 ||

bhaktivismr̥tibījē ca vipatsōpānadustarē |
atīva nirmalajñānacakṣuḥ pracchannakāriṇē || 2 ||

janmōrmisaṅgasahitē yōṣinnakraughasaṅkulē |
ratisrōtassamāyuktē gambhīrē ghōra ēva ca || 3 ||

prathamāmr̥tarūpē ca pariṇāmaviṣālayē |
yamālayapravēśāya muktidvārātivismr̥tau || 4 ||

buddhyā taraṇyā vijñānairuddharāsmānatassvayam |
svayaṁ ca tvaṁ karṇadhāraḥ prasīda madhusūdana || 5 ||

madvidhāḥ katicinnātha niyōjyā bhavakarmaṇi |
santi viśvēśa vidhayō hē viśvēśvara mādhava || 6 ||

na karmakṣētramēvēdaṁ brahmalōkō:’yamīpsitaḥ |
athāpi na spr̥hā kāmē tvadbhaktivyavadhāyakē || 7 ||

hē nātha karuṇāsindhō dīnabandhō kr̥pāṁ kuru |
tvaṁ mahēśa mahājñātā dussvapnaṁ māṁ na darśaya || 8 ||

ityuktvā jagatāṁ dhātā virarāma sanātanaḥ |
dhyāyaṁ dhyāyaṁ matpadābjaṁ śaśvatsasmāra māmiti || 9 ||

brahmaṇā ca kr̥taṁ stōtraṁ bhaktiyuktaśca yaḥ paṭhēt |
sa caivākarmaviṣayē na nimagnō bhavēddhruvam || 10 ||

mama māyāṁ vinirjitya sujñānaṁ labhatē dhruvam |
iha lōkē bhaktiyuktō madbhaktapravarō bhavēt || 11 ||

iti śrībrahmadēvakr̥ta śrīkr̥ṣṇastōtram |


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed