Sri Krishna Stotram (Indra Kritam) – śrī kr̥ṣṇa stōtram (indra kr̥tam)


indra uvāca –
akṣaraṁ paramaṁ brahma jyōtīrūpaṁ sanātanam |
guṇātītaṁ nirākāraṁ svēcchāmayamanantakam || 1 ||

bhaktadhyānāya sēvāyai nānārūpadharaṁ varam |
śuklaraktapītaśyāmaṁ yugānukramaṇēna ca || 2 ||

śuklatējassvarūpaṁ ca satyē satyasvarūpiṇam |
trētāyāṁ kuṅkumākāraṁ jvalantaṁ brahmatējasā || 3 ||

dvāparē pītavarṇaṁ ca śōbhitaṁ pītavāsasā |
kr̥ṣṇavarṇaṁ kalau kr̥ṣṇaṁ paripūrṇatamaṁ prabhum || 4 ||

navadhārādharōtkr̥ṣṭaśyāmasundaravigraham |
nandaikanandanaṁ vandē yaśōdānandanaṁ prabhum || 5 ||

gōpikācētanaharaṁ rādhāprāṇādhikaṁ param |
vinōdamuralīśabdaṁ kurvantaṁ kautukēna ca || 6 ||

rūpēṇāpratimēnaiva ratnabhūṣaṇabhūṣitam |
kandarpakōṭisaundaryaṁ bibhrataṁ śāntamīśvaram || 7 ||

krīḍantaṁ rādhayā sārdhaṁ br̥ndāraṇyē ca kutracit |
kutracinnirjanē:’raṇyē rādhāvakṣassthalasthitam || 8 ||

jalakrīḍāṁ prakurvantaṁ rādhikāsahitaḥ kvacit |
rādhikākabarībhāraṁ kurvantaṁ kutracidvanē || 9 ||

kutracidrādhikāpādē dattavantamalaktakam |
rādhācarvitatāmbūlaṁ gr̥hṇantaṁ kutracinmudā || 10 ||

paśyantaṁ kutracidrādhāṁ paśyantīṁ vakracakṣuṣā |
dattavantaṁ ca rādhāyai kr̥tvā mālāṁ ca kutracit || 11 ||

kutracidrādhayā sārdhaṁ gacchantaṁ rāsamaṇḍalam |
rādhādattāṁ galē mālāṁ dhr̥tavantaṁ ca kutracit || 12 ||

sārdhaṁ gōpālikābhiśca viharantaṁ ca kutracit |
rādhāṁ gr̥hītvā gacchantaṁ vihāya tāṁ ca kutracit || 13 ||

viprapatnīdattamannaṁ bhuktavantaṁ ca kutracit |
bhuktavantaṁ tālaphalaṁ bālakaissaha kutracit || 14 ||

vastraṁ gōpālikānāṁ ca harantaṁ kutracinmudā |
gavāṁ gaṇaṁ vyāharantaṁ kutracidbālakaissaha || 15 ||

kālīyamūrdhni pādābjaṁ dattavantaṁ ca kutracit |
vinōdamuralīśabdaṁ kurvantaṁ kutracinmudā || 16 ||

gāyantaṁ ramyasaṅgītaṁ kutracidbālakaissaha |
stutvā śakraḥ stavēndrēṇa praṇanāma hariṁ bhiyā || 17 ||

purā dattēna guruṇā raṇē vr̥trāsurēṇa ca |
kr̥ṣṇēna dattaṁ kr̥payā brahmaṇē ca tapasyatē || 18 ||

ēkādaśākṣarō mantraḥ kavacaṁ sarvalakṣaṇam |
dattamētatkumārāya puṣkarē brahmaṇā purā || 19 ||

tēna cāṅgirasē dattaṁ guravē:’ṅgirasāṁ munē |
idamindrakr̥taṁ stōtraṁ nityaṁ bhaktyā ca yaḥ paṭhēt || 20 ||

iha prāpya dr̥ḍhāṁ bhaktimantē dāsyaṁ labhēddhruvam |
janmamr̥tyujarāvyādhiśōkēbhyō mucyatē naraḥ || 21 ||

na hi paśyati svapnē:’pi yamadūtaṁ yamālayam || 22 ||

iti śrībrahmavaivartē indrakr̥ta śrīkr̥ṣṇastōtram |


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed