Sri Krishna Stotram (Mohini Kritam) – śrī kr̥ṣṇa stōtram (mōhinī kr̥tam)


mōhinyuvāca –
sarvēndriyāṇāṁ pravaraṁ viṣṇōraṁśaṁ ca mānasam |
tadēva karmaṇāṁ bījaṁ tadudbhava namō:’stu tē || 1 ||

svayamātmā hi bhagavān jñānarūpō mahēśvaraḥ |
namō brahman jagatsraṣṭastadudbhava namō:’stu tē || 2 ||

sarvājitajagajjēta-rjīvajīvamanōhara |
ratibīja ratisvāmin ratipriya namō:’stu tē || 3 ||

śaśvadyōṣidadhiṣṭhāna yōṣitprāṇādhikapriyaḥ |
yōṣidvāhana yōṣāstra yōṣidbandhō namō:’stu tē || 4 ||

patisādhyakarāśēṣarūpādhāra guṇāśraya |
sugandhivātasaciva madhumitra namō:’stu tē || 5 ||

śaśvadyōnikr̥tādhāra strīsandarśanavardhana |
vidagdhānāṁ virahiṇāṁ prāṇāntaka namō:’stu tē || 6 ||

akr̥pā yēṣu tē:’narthaṁ tēṣāṁ jñānaṁ vināśanam |
anūharūpabhaktēṣu kr̥pāsindhō namō:’stu tē || 7 ||

tapasvināṁ ca tapasāṁ vighnabījāya līlayā |
manassakāmaṁ muktānāṁ kartuṁ śakta namō:’stu tē || 8 ||

tapassādhyāstathārādhyāssadaivaṁ pāñcabhautikāḥ |
pañcēndriyakr̥tādhāra pañcabāṇa namō:’stu tē || 9 ||

mōhinītyēvamuktvā tu manasā sā vidhēḥ puraḥ |
virarāma namravaktrā babhūva dhyānatatparā || 10 ||

uktaṁ mādhyandinē kālē stōtramētanmanōharam |
purā durvāsasā dattaṁ mōhinyai gandhamādanē || 11 ||

stōtramētanmahāpuṇyaṁ kāmī bhaktyā yadā paṭhēt |
abhīṣṭaṁ labhatē nūnaṁ niṣkalaṅkō bhavēddhruvam || 12 ||

cēṣṭāṁ na kurutē kāmaḥ kadācidapi taṁ priyam |
bhavēdarōgī śrīyuktaḥ kāmadēvasamaprabhaḥ |
vanitāṁ labhatē sādhvīṁ patnīṁ trailōkyamōhinīm || 13 ||

iti mōhinīkr̥ta śrīkr̥ṣṇastōtram |


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed