Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
mōhinyuvāca –
sarvēndriyāṇāṁ pravaraṁ viṣṇōraṁśaṁ ca mānasam |
tadēva karmaṇāṁ bījaṁ tadudbhava namō:’stu tē || 1 ||
svayamātmā hi bhagavān jñānarūpō mahēśvaraḥ |
namō brahman jagatsraṣṭastadudbhava namō:’stu tē || 2 ||
sarvājitajagajjēta-rjīvajīvamanōhara |
ratibīja ratisvāmin ratipriya namō:’stu tē || 3 ||
śaśvadyōṣidadhiṣṭhāna yōṣitprāṇādhikapriyaḥ |
yōṣidvāhana yōṣāstra yōṣidbandhō namō:’stu tē || 4 ||
patisādhyakarāśēṣarūpādhāra guṇāśraya |
sugandhivātasaciva madhumitra namō:’stu tē || 5 ||
śaśvadyōnikr̥tādhāra strīsandarśanavardhana |
vidagdhānāṁ virahiṇāṁ prāṇāntaka namō:’stu tē || 6 ||
akr̥pā yēṣu tē:’narthaṁ tēṣāṁ jñānaṁ vināśanam |
anūharūpabhaktēṣu kr̥pāsindhō namō:’stu tē || 7 ||
tapasvināṁ ca tapasāṁ vighnabījāya līlayā |
manassakāmaṁ muktānāṁ kartuṁ śakta namō:’stu tē || 8 ||
tapassādhyāstathārādhyāssadaivaṁ pāñcabhautikāḥ |
pañcēndriyakr̥tādhāra pañcabāṇa namō:’stu tē || 9 ||
mōhinītyēvamuktvā tu manasā sā vidhēḥ puraḥ |
virarāma namravaktrā babhūva dhyānatatparā || 10 ||
uktaṁ mādhyandinē kālē stōtramētanmanōharam |
purā durvāsasā dattaṁ mōhinyai gandhamādanē || 11 ||
stōtramētanmahāpuṇyaṁ kāmī bhaktyā yadā paṭhēt |
abhīṣṭaṁ labhatē nūnaṁ niṣkalaṅkō bhavēddhruvam || 12 ||
cēṣṭāṁ na kurutē kāmaḥ kadācidapi taṁ priyam |
bhavēdarōgī śrīyuktaḥ kāmadēvasamaprabhaḥ |
vanitāṁ labhatē sādhvīṁ patnīṁ trailōkyamōhinīm || 13 ||
iti mōhinīkr̥ta śrīkr̥ṣṇastōtram |
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.