Sri Gokulesha Ashtakam – śrī gōkulēśāṣṭakam


nandagōpabhūpavaṁśabhūṣaṇaṁ vidūṣaṇaṁ
bhūmibhūtibhūribhāgyabhājanaṁ bhayāpaham |
dhēnudharmarakṣaṇāvatīrṇapūrṇavigrahaṁ
nīlavārivāhakānti gōkulēśamāśrayē || 1 ||

gōpabālasundarīgaṇāvr̥taṁ kalānidhiṁ
rāsamaṇḍalīvihārakārikāmasundaram |
padmayōniśaṅkarādidēvabr̥ndavanditaṁ
nīlavārivāhakānti gōkulēśamāśrayē || 2 ||

gōparājaratnarājimandirānuriṅgaṇaṁ
gōpabālabālikākalānuruddhagāyanam |
sundarīmanōjabhāvabhājanāmbujānanaṁ
nīlavārivāhakānti gōkulēśamāśrayē || 3 ||

kaṁsakēśikuñjarājaduṣṭadaityadāraṇaṁ
indrasr̥ṣṭavr̥ṣṭivārivāraṇōddhr̥tācalam |
kāmadhēnukāritābhidhānagānaśōbhitaṁ
nīlavārivāhakānti gōkulēśamāśrayē || 4 ||

gōpikāgr̥hāntaguptagavyacauryacañcalaṁ
dugdhabhāṇḍabhēdabhītalajjitāsyapaṅkajam |
dhēnudhūlidhūsarāṅgaśōbhihāranūpuraṁ
nīlavārivāhakānti gōkulēśamāśrayē || 5 ||

vatsadhēnugōpabālabhīṣaṇāsyavahnipaṁ
kēkipiñchakalpitāvataṁsaśōbhitānanam |
vēṇunādamattaghōṣasundarīmanōharaṁ
nīlavārivāhakānti gōkulēśamāśrayē || 6 ||

garvitāmarēndrakalpakalpitānnabhōjanaṁ
śāradāravindabr̥ndaśōbhihaṁsajāratam |
divyagandhalubdhabhr̥ṅgapārijātamālinaṁ
nīlavārivāhakānti gōkulēśamāśrayē || 7 ||

vāsarāvasānagōṣṭhagāmigōgaṇānugaṁ
dhēnudōhadēhagēhamōhavismayakriyam |
svīyagōkulēśadānadattabhaktarakṣaṇaṁ
nīlavārivāhakānti gōkulēśamāśrayē || 8 ||

iti śrīraghunāthācārya viracitaṁ śrīgōkulēśāṣṭakam ||


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed