Sri Vishnu Panjara Stotram – śrī viṣṇupañjara stōtram


ōṁ asya śrīviṣṇupañjarastōtra mahāmantrasya nārada r̥ṣiḥ | anuṣṭup chandaḥ | śrīviṣṇuḥ paramātmā dēvatā | ahaṁ bījam | sōhaṁ śaktiḥ | ōṁ hrīṁ kīlakam | mama sarvadēharakṣaṇārthaṁ japē viniyōgaḥ |

nārada r̥ṣayē namaḥ mukhē | śrīviṣṇuparamātmadēvatāyai namaḥ hr̥dayē | ahaṁ bījaṁ guhyē | sōhaṁ śaktiḥ pādayōḥ | ōṁ hrīṁ kīlakaṁ pādāgrē | ōṁ hrāṁ hrīṁ hrūṁ hraiṁ hrauṁ hraḥ iti mantraḥ |

ōṁ hrāṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ hrīṁ tarjanībhyāṁ namaḥ |
ōṁ hrūṁ madhyamābhyāṁ namaḥ |
ōṁ hraiṁ anāmikābhyāṁ namaḥ |
ōṁ hrauṁ kaniṣṭhikābhyāṁ namaḥ |
ōṁ hraḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |
iti karanyāsaḥ |

ōṁ hrāṁ hr̥dayāya namaḥ |
ōṁ hrīṁ śirasē svāhā |
ōṁ hrūṁ śikhāyai vaṣaṭ |
ōṁ hraiṁ kavacāya hum |
ōṁ hrauṁ nētratrayāya vauṣaṭ |
ōṁ hraḥ astrāya phaṭ |
iti aṅganyāsaḥ |

ahaṁ bījaṁ prāṇāyāmaṁ mantratrayēṇa kuryāt |

dhyānam |
paraṁ parasmātprakr̥tēranādimēkaṁ niviṣṭaṁ bahudhā guhāyām |
sarvālayaṁ sarvacarācarasthaṁ namāmi viṣṇuṁ jagadēkanātham || 1 ||

ōṁ viṣṇupañjarakaṁ divyaṁ sarvaduṣṭanivāraṇam |
ugratējō mahāvīryaṁ sarvaśatrunikr̥ntanam || 2 ||

tripuraṁ dahamānasya harasya brahmaṇō hitam |
tadahaṁ sampravakṣyāmi ātmarakṣākaraṁ nr̥ṇām || 3 ||

pādau rakṣatu gōvindō jaṅghē caiva trivikramaḥ |
ūrū mē kēśavaḥ pātu kaṭiṁ caiva janārdanaḥ || 4 ||

nābhiṁ caivācyutaḥ pātu guhyaṁ caiva tu vāmanaḥ |
udaraṁ padmanābhaśca pr̥ṣṭhaṁ caiva tu mādhavaḥ || 5 ||

vāmapārśvaṁ tathā viṣṇurdakṣiṇaṁ madhusūdanaḥ |
bāhū vai vāsudēvaśca hr̥di dāmōdarastathā || 6 ||

kaṇṭhaṁ rakṣatu vārāhaḥ kr̥ṣṇaśca mukhamaṇḍalam |
mādhavaḥ karṇamūlē tu hr̥ṣīkēśaśca nāsikē || 7 ||

nētrē nārāyaṇō rakṣēllalāṭaṁ garuḍadhvajaḥ |
kapōlau kēśavō rakṣēdvaikuṇṭhaḥ sarvatōdiśam || 8 ||

śrīvatsāṅkaśca sarvēṣāmaṅgānāṁ rakṣakō bhavēt |
pūrvasyāṁ puṇḍarīkākṣa āgnēyyāṁ śrīdharastathā || 9 ||

dakṣiṇē nārasiṁhaśca nairr̥tyāṁ mādhavō:’vatu |
puruṣōttamō vāruṇyāṁ vāyavyāṁ ca janārdanaḥ || 10 ||

gadādharastu kaubēryāmīśānyāṁ pātu kēśavaḥ |
ākāśē ca gadā pātu pātālē ca sudarśanam || 11 ||

sannaddhaḥ sarvagātrēṣu praviṣṭō viṣṇupañjaraḥ |
viṣṇupañjaraviṣṭō:’haṁ vicarāmi mahītalē || 12 ||

rājadvārē:’pathē ghōrē saṅgrāmē śatrusaṅkaṭē |
nadīṣu ca raṇē caiva cōravyāghrabhayēṣu ca || 13 ||

ḍākinīprētabhūtēṣu bhayaṁ tasya na jāyatē |
rakṣa rakṣa mahādēva rakṣa rakṣa janēśvara || 14 ||

rakṣantu dēvatāḥ sarvā brahmaviṣṇumahēśvarāḥ |
jalē rakṣatu vārāhaḥ sthalē rakṣatu vāmanaḥ || 15 ||

aṭavyāṁ nārasiṁhaśca sarvataḥ pātu kēśavaḥ ||

divā rakṣatu māṁ sūryō rātrau rakṣatu candramāḥ || 16 ||

panthānaṁ durgamaṁ rakṣētsarvamēva janārdanaḥ |
rōgavighnahataścaiva brahmahā gurutalpagaḥ || 17 ||

strīhantā bālaghātī ca surāpō vr̥ṣalīpatiḥ |
mucyatē sarvapāpēbhyō yaḥ paṭhēnnātra saṁśayaḥ || 18 ||

aputrō labhatē putraṁ dhanārthī labhatē dhanam |
vidyārthī labhatē vidyāṁ mōkṣārthī labhatē gatim || 19 ||

āpadō haratē nityaṁ viṣṇustōtrārthasampadā |
yastvidaṁ paṭhatē stōtram viṣṇupañjaramuttamam || 20 ||

mucyatē sarvapāpēbhyō viṣṇulōkaṁ sa gacchati |
gōsahasraphalaṁ tasya vājapēyaśatasya ca || 21 ||

aśvamēdhasahasrasya phalaṁ prāpnōti mānavaḥ |
sarvakāmaṁ labhēdasya paṭhanānnātra saṁśayaḥ || 22 ||

jalē viṣṇuḥ sthalē viṣṇurviṣṇuḥ parvatamastakē |
jvālāmālākulē viṣṇuḥ sarvaṁ viṣṇumayaṁ jagat || 23 ||

iti śrībrahmāṇḍapurāṇē indranāradasaṁvādē śrīviṣṇupañjarastōtram ||


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed