Sri Vishnu Panjara Stotram (Brahmanda Purane) – śrī viṣṇu pañjara stōtram – 1 (brahmāṇḍapurāṇē)


viniyōgaḥ –
asya śrīviṣṇupañjarastōtramantrasya nārada r̥ṣiḥ anuṣṭup chandaḥ śrīviṣṇuḥ paramātmā dēvatā ahaṁ bījaṁ sō:’haṁ śaktiḥ ōṁ hrīṁ kīlakaṁ mama sarvadēharakṣaṇārthaṁ japē viniyōgaḥ ||

r̥ṣyādinyāsaḥ –
nārada r̥ṣayē namaḥ mukhē |
śrīviṣṇuparamātmadēvatāyai namaḥ hr̥dayē |
ahaṁ bījaṁ guhyē |
sō:’haṁ śaktiḥ pādayōḥ |
ōṁ hrīṁ kīlakaṁ pādāgrē |
ōṁ hrāṁ hrīṁ hrūṁ hraiṁ hrauṁ hraḥ iti mantraḥ |

karanyāsaḥ –
ōṁ hrāṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ hrīṁ tarjanībhyāṁ namaḥ |
ōṁ hrūṁ madhyamābhyāṁ namaḥ |
ōṁ hraiṁ anāmikābhyāṁ namaḥ |
ōṁ hrauṁ kaniṣṭhikābhyāṁ namaḥ |
ōṁ hraḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |

hr̥dayādinyāsaḥ –
ōṁ hrāṁ hr̥dayāya namaḥ |
ōṁ hrīṁ śirasē svāhā |
ōṁ hrūṁ śikhāyai vaṣaṭ |
ōṁ hraiṁ kavacāya hum |
ōṁ hrauṁ nētratrayāya vauṣaṭ |
ōṁ hraḥ astrāya phaṭ |
ahambījaprāṇāyāmaṁ mantratrayēṇa kuryāt |

atha dhyānam |
paraṁ parasmāt prakr̥tēranādi-
-mēkaṁ niviṣṭaṁ bahudhā guhāyām |
sarvālayaṁ sarvacarācarasthaṁ
namāmi viṣṇuṁ jagadēkanātham || 1 ||

atha pañjara stōtram |
ōm || viṣṇupañjarakaṁ divyaṁ sarvaduṣṭanivāraṇam |
ugratējō mahāvīryaṁ sarvaśatrunikr̥ntanam || 2 ||

tripuraṁ dahamānasya harasya brahmaṇōditam |
tadahaṁ sampravakṣyāmi ātmarakṣākaraṁ nr̥ṇām || 3 ||

pādau rakṣatu gōvindō jaṅghē caiva trivikramaḥ |
ūrū mē kēśavaḥ pātu kaṭiṁ caiva janārdanaḥ || 4 ||

nābhiṁ caivācyutaḥ pātu guhyaṁ caiva tu vāmanaḥ |
udaraṁ padmanābhaśca pr̥ṣṭhaṁ caiva tu mādhavaḥ || 5 ||

vāmapārśvaṁ tathā viṣṇurdakṣiṇaṁ madhusūdanaḥ |
bāhū vai vāsudēvaśca hr̥di dāmōdarastathā || 6 ||

kaṇṭhaṁ rakṣatu vārāhaḥ kr̥ṣṇaśca mukhamaṇḍalam |
mādhavaḥ karṇamūlē tu hr̥ṣīkēśaśca nāsikē || 7 ||

nētrē nārāyaṇō rakṣēllalāṭaṁ garuḍadhvajaḥ |
kapōlau kēśavō rakṣēdvaikuṇṭhaḥ sarvatōdiśam || 8 ||

śrīvatsāṅkaśca sarvēṣāmaṅgānāṁ rakṣakō bhavēt |
pūrvasyāṁ puṇḍarīkākṣa āgnēyyāṁ śrīdharastathā || 9 ||

dakṣiṇē nārasiṁhaśca nairr̥tyāṁ mādhavō:’vatu |
puruṣōttamō mē vāruṇyāṁ vāyavyāṁ ca janārdanaḥ || 10 ||

gadādharastu kaubēryāmīśānyāṁ pātu kēśavaḥ |
ākāśē ca gadā pātu pātālē ca sudarśanam || 11 ||

sannaddhaḥ sarvagātrēṣu praviṣṭō viṣṇupañjaraḥ |
viṣṇupañjaraviṣṭō:’haṁ vicarāmi mahītalē || 12 ||

rājadvārē:’pathē ghōrē saṅgrāmē śatrusaṅkaṭē |
nadīṣu ca raṇē caiva cōravyāghrabhayēṣu ca || 13 ||

ḍākinīprētabhūtēṣu bhayaṁ tasya na jāyatē |
rakṣa rakṣa mahādēva rakṣa rakṣa janēśvara || 14 ||

rakṣantu dēvatāḥ sarvā brahmaviṣṇumahēśvarāḥ |
jalē rakṣatu vārāhaḥ sthalē rakṣatu vāmanaḥ || 15 ||

aṭavyāṁ nārasiṁhaśca sarvataḥ pātu kēśavaḥ |
divā rakṣatu māṁ sūryō rātrau rakṣatu candramāḥ || 16 ||

panthānaṁ durgamaṁ rakṣē sarvamēva janārdanaḥ |
rōgavighnahataścaiva brahmahā gurutalpagaḥ || 17 ||

strīhantā bālaghātī ca surāpō vr̥ṣalīpatiḥ |
mucyatē sarvapāpēbhyō yaḥ paṭhēnnātra saṁśayaḥ || 18 ||

aputrō labhatē putraṁ dhanārthī labhatē dhanam |
vidyārthī labhatē vidyāṁ mōkṣārthī labhatē gatim || 19 ||

āpadō haratē nityaṁ viṣṇustōtrārthasampadā |
yastvidaṁ paṭhatē stōtraṁ viṣṇupañjaramuttamam || 20 ||

mucyatē sarvapāpēbhyō viṣṇulōkaṁ sa gacchati |
gōsahasraphalaṁ tasya vājapēyaśatasya ca || 21 ||

aśvamēdhasahasrasya phalaṁ prāpnōti mānavaḥ |
sarvakāmaṁ labhēdasya paṭhanānnātra saṁśayaḥ || 22 ||

jalē viṣṇuḥ sthalē viṣṇurviṣṇuḥ parvatamastakē |
jvālāmālākulē viṣṇuḥ sarvaṁ viṣṇumayaṁ jagat || 23 ||

iti śrībrahmāṇḍapurāṇē indranāradasaṁvādē śrī viṣṇu pañjara stōtram ||


See more śrī viṣṇu stōtrāṇi for chanting.


మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed