Sri Gokula Ashtakam – śrī gōkulāṣṭakam


śrīmadgōkulasarvasvaṁ śrīmadgōkulamaṇḍanam |
śrīmadgōkuladr̥ktārā śrīmadgōkulajīvanam || 1 ||

śrīmadgōkulamātrēśaḥ śrīmadgōkulapālakaḥ |
śrīmadgōkulalīlābdhiḥ śrīmadgōkulasaṁśrayaḥ || 2 ||

śrīmadgōkulajīvātmā śrīmadgōkulamānasaḥ |
śrīmadgōkuladuḥkhaghnaṁ śrīmadgōkulavīkṣitaḥ || 3 ||

śrīmadgōkulasaundaryaṁ śrīmadgōkulasatphalaṁ |
śrīmadgōkulagōprāṇaḥ śrīmadgōkulakāmadaḥ || 4 ||

śrīmadgōkularākēśaḥ śrīmadgōkulatārakaḥ |
śrīmadgōkulapadmāliḥ śrīmadgōkulasaṁstutaḥ || 5 ||

śrīmadgōkulasaṅgītaḥ śrīmadgōkulalāsyakr̥t |
śrīmadgōkulabhāvātmā śrīmadgōkulapōṣakaḥ || 6 ||

śrīmadgōkulahr̥tsthānaḥ śrīmadgōkulasaṁvr̥taḥ |
śrīmadgōkuladr̥kpuṣpaḥ śrīmadgōkulamōditaḥ || 7 ||

śrīmadgōkulagōpīśaḥ śrīmadgōkulalālitaḥ |
śrīmadgōkulabhōgyaśrīḥ śrīmadgōkulasarvakr̥t || 8 ||

imāni śrīgōkulēśanāmāni vadanē mama |
vasantu santataṁ caiva līlā ca hr̥dayē sadā || 9 ||

iti śrīmadviṭhṭhalēśācāryakr̥taṁ śrī gōkulāṣṭakam |


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed