Sri Vishnu Kavacham – śrī viṣṇu kavaca stōtram


asya śrīviṣṇukavacastōtramahāmantrasya, brahmā r̥ṣiḥ, anuṣṭup chandaḥ, śrīmannārāyaṇō dēvatā, śrīmannārāyaṇaprasādasiddhyarthē japē viniyōgaḥ |

ōṁ kēśavāya aṅguṣṭhābhyāṁ namaḥ |
ōṁ nārāyaṇāya tarjanībhyāṁ namaḥ |
ōṁ mādhavāya madhyamābhyāṁ namaḥ |
ōṁ gōvindāya anāmikābhyāṁ namaḥ |
ōṁ viṣṇavē kaniṣṭhikābhyāṁ namaḥ |
ōṁ madhusūdanāya karatalakarapr̥ṣṭhābhyāṁ namaḥ ||

ōṁ trivikramāya hr̥dayāya namaḥ |
ōṁ vāmanāya śirasē svāhā |
ōṁ śrīdharāya śikhāyai vaṣaṭ |
ōṁ hr̥ṣīkēśāya kavacāya huṁ |
ōṁ padmanābhāya nētratrayāya vauṣaṭ |
ōṁ dāmōdarāya astrāya phaṭ |
bhūrbhuvassuvarōmiti digbandhaḥ ||

dhyānam |
śāntākāraṁ bhujagaśayanaṁ padmanābhaṁ surēśaṁ
viśvākāraṁ gaganasadr̥śaṁ mēghavarṇaṁ śubhāṅgam |
lakṣmīkāntaṁ kamalanayanaṁ yōgihr̥ddhyānagamyaṁ
vandē viṣṇuṁ bhavabhayaharaṁ sarvalōkaikanātham ||

ōṁ pūrvatō māṁ hariḥ pātu paścāccakrī ca dakṣiṇē |
kr̥ṣṇa uttarataḥ pātu śrīśō viṣṇuśca sarvataḥ ||

ūrdhvamānandakr̥tpātu adhastācchārṅgabhr̥tsadā |
pādau pātu sarōjāṅghriḥ jaṅghē pātu janārdanaḥ ||

jānunī mē jagannāthaḥ ūrū pātu trivikramaḥ |
guhyaṁ pātu hr̥ṣīkēśaḥ pr̥ṣṭhaṁ pātu mamāvyayaḥ ||

pātu nābhiṁ mamānantaḥ kukṣiṁ rākṣasamardanaḥ |
dāmōdarō mē hr̥dayaṁ vakṣaḥ pātu nr̥kēsarī ||

karau mē kāliyārātiḥ bhujau bhaktārtibhañjanaḥ |
kaṇṭhaṁ kālāmbudaśyāmaḥ skandhau mē kaṁsamardanaḥ ||

nārāyaṇō:’vyānnāsāṁ mē karṇau kēśiprabhañjanaḥ |
kapōlē pātu vaikuṇṭhō jihvāṁ pātu dayānidhiḥ ||

āsyaṁ daśāsyahantā:’vyāt nētrē mē harilōcanaḥ | [** padmalōcanaḥ **]
bhruvau mē pātu bhūmīśō lalāṭaṁ mē sadā:’cyutaḥ ||

mukhaṁ mē pātu gōvindaḥ śirō garuḍavāhanaḥ |
māṁ śēṣaśāyī sarvēbhyō vyādhibhyō bhaktavatsalaḥ ||

piśācāgnijvarēbhyō māmāpadbhyō:’vatu vāmanaḥ |
sarvēbhyō duritēbhyaśca pātu māṁ puruṣōttamaḥ ||

idaṁ śrīviṣṇukavacaṁ sarvamaṅgaladāyakaṁ |
sarvarōgapraśamanaṁ sarvaśatruvināśanam ||

iti śrīviṣṇukavacam |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed