Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dhyānam –
śāntākāraṁ bhujagaśayanaṁ padmanābhaṁ surēśaṁ
viśvākāraṁ gaganasadr̥śaṁ mēghavarṇaṁ śubhāṅgam |
lakṣmīkāntaṁ kamalanayanaṁ yōgihr̥ddhyānagamyaṁ
vandē viṣṇuṁ bhavabhayaharaṁ sarvalōkaikanātham ||
kavacam –
ōm | pūrvatō māṁ hariḥ pātu paścāccakrī ca dakṣiṇē |
kr̥ṣṇa uttarataḥ pātu śrīśō viṣṇuśca sarvataḥ || 1 ||
ūrdhvamānandakr̥t pātu adhastācchārṅgabhr̥t sadā |
pādau pātu sarōjāṅghriḥ jaṅghē pātu janārdanaḥ || 2 ||
jānunī mē jagannāthaḥ ūrū pātu trivikramaḥ |
guhyaṁ pātu hr̥ṣīkēśaḥ pr̥ṣṭhaṁ pātu mamāvyayaḥ || 3 ||
pātu nābhiṁ mamānantaḥ kukṣiṁ rākṣasamardanaḥ |
dāmōdarō mē hr̥dayaṁ vakṣaḥ pātu nr̥kēsarī || 4 ||
karau mē kāliyārātiḥ bhujau bhaktārtibhañjanaḥ |
kaṇṭhaṁ kālāmbudaśyāmaḥ skandhau mē kaṁsamardanaḥ || 5 ||
nārāyaṇō:’vyānnāsāṁ mē karṇau kēśiprabhañjanaḥ |
kapōlē pātu vaikuṇṭhō jihvāṁ pātu dayānidhiḥ || 6 ||
āsyaṁ daśāsyahantā:’vyānnētrē mē harilōcanaḥ |
bhruvau mē pātu bhūmīśō lalāṭaṁ mē sadā:’cyutaḥ || 7 ||
mukhaṁ mē pātu gōvindaḥ śirō garuḍavāhanaḥ |
māṁ śēṣaśāyī sarvēbhyō vyādhibhyō bhaktavatsalaḥ || 8 ||
piśācāgni jalēbhyō māmāpadbhyō pātu vāmanaḥ |
sarvēbhyō duritēbhyaśca pātu māṁ puruṣōttamaḥ || 9 ||
idaṁ śrīviṣṇukavacaṁ sarvamaṅgaladāyakam |
sarvarōgapraśamanaṁ sarvaśatruvināśanam || 10 ||
iti śrī viṣṇu kavacam |
See more śrī viṣṇu stōtrāṇi for chanting.
మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.