Sri Vishnu Kavacham – śrī viṣṇu kavaca stōtram


dhyānam –
śāntākāraṁ bhujagaśayanaṁ padmanābhaṁ surēśaṁ
viśvākāraṁ gaganasadr̥śaṁ mēghavarṇaṁ śubhāṅgam |
lakṣmīkāntaṁ kamalanayanaṁ yōgihr̥ddhyānagamyaṁ
vandē viṣṇuṁ bhavabhayaharaṁ sarvalōkaikanātham ||

kavacam –
ōm | pūrvatō māṁ hariḥ pātu paścāccakrī ca dakṣiṇē |
kr̥ṣṇa uttarataḥ pātu śrīśō viṣṇuśca sarvataḥ || 1 ||

ūrdhvamānandakr̥t pātu adhastācchārṅgabhr̥t sadā |
pādau pātu sarōjāṅghriḥ jaṅghē pātu janārdanaḥ || 2 ||

jānunī mē jagannāthaḥ ūrū pātu trivikramaḥ |
guhyaṁ pātu hr̥ṣīkēśaḥ pr̥ṣṭhaṁ pātu mamāvyayaḥ || 3 ||

pātu nābhiṁ mamānantaḥ kukṣiṁ rākṣasamardanaḥ |
dāmōdarō mē hr̥dayaṁ vakṣaḥ pātu nr̥kēsarī || 4 ||

karau mē kāliyārātiḥ bhujau bhaktārtibhañjanaḥ |
kaṇṭhaṁ kālāmbudaśyāmaḥ skandhau mē kaṁsamardanaḥ || 5 ||

nārāyaṇō:’vyānnāsāṁ mē karṇau kēśiprabhañjanaḥ |
kapōlē pātu vaikuṇṭhō jihvāṁ pātu dayānidhiḥ || 6 ||

āsyaṁ daśāsyahantā:’vyānnētrē mē harilōcanaḥ |
bhruvau mē pātu bhūmīśō lalāṭaṁ mē sadā:’cyutaḥ || 7 ||

mukhaṁ mē pātu gōvindaḥ śirō garuḍavāhanaḥ |
māṁ śēṣaśāyī sarvēbhyō vyādhibhyō bhaktavatsalaḥ || 8 ||

piśācāgni jalēbhyō māmāpadbhyō pātu vāmanaḥ |
sarvēbhyō duritēbhyaśca pātu māṁ puruṣōttamaḥ || 9 ||

idaṁ śrīviṣṇukavacaṁ sarvamaṅgaladāyakam |
sarvarōgapraśamanaṁ sarvaśatruvināśanam || 10 ||

iti śrī viṣṇu kavacam |


See more śrī viṣṇu stōtrāṇi for chanting.


మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed