Sri Vishnu Kavacham – श्री विष्णु कवच स्तोत्रम्


अस्य श्रीविष्णुकवचस्तोत्रमहामन्त्रस्य, ब्रह्मा ऋषिः, अनुष्टुप् छन्दः, श्रीमन्नारायणो देवता, श्रीमन्नारायणप्रसादसिद्ध्यर्थे जपे विनियोगः ।

ओं केशवाय अङ्गुष्ठाभ्यां नमः ।
ओं नारायणाय तर्जनीभ्यां नमः ।
ओं माधवाय मध्यमाभ्यां नमः ।
ओं गोविन्दाय अनामिकाभ्यां नमः ।
ओं विष्णवे कनिष्ठिकाभ्यां नमः ।
ओं मधुसूदनाय करतलकरपृष्ठाभ्यां नमः ॥

ओं त्रिविक्रमाय हृदयाय नमः ।
ओं वामनाय शिरसे स्वाहा ।
ओं श्रीधराय शिखायै वषट् ।
ओं हृषीकेशाय कवचाय हुं ।
ओं पद्मनाभाय नेत्रत्रयाय वौषट् ।
ओं दामोदराय अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बन्धः ॥

ध्यानम् ।
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाकारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिहृद्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥

ओं पूर्वतो मां हरिः पातु पश्चाच्चक्री च दक्षिणे ।
कृष्ण उत्तरतः पातु श्रीशो विष्णुश्च सर्वतः ॥

ऊर्ध्वमानन्दकृत्पातु अधस्ताच्छार्ङ्गभृत्सदा ।
पादौ पातु सरोजाङ्घ्रिः जङ्घे पातु जनार्दनः ॥

जानुनी मे जगन्नाथः ऊरू पातु त्रिविक्रमः ।
गुह्यं पातु हृषीकेशः पृष्ठं पातु ममाव्ययः ॥

पातु नाभिं ममानन्तः कुक्षिं राक्षसमर्दनः ।
दामोदरो मे हृदयं वक्षः पातु नृकेसरी ॥

करौ मे कालियारातिः भुजौ भक्तार्तिभञ्जनः ।
कण्ठं कालाम्बुदश्यामः स्कन्धौ मे कंसमर्दनः ॥

नारायणोऽव्यान्नासां मे कर्णौ केशिप्रभञ्जनः ।
कपोले पातु वैकुण्ठो जिह्वां पातु दयानिधिः ॥

आस्यं दशास्यहन्ताऽव्यात् नेत्रे मे हरिलोचनः । [** पद्मलोचनः **]
भ्रुवौ मे पातु भूमीशो ललाटं मे सदाऽच्युतः ॥

मुखं मे पातु गोविन्दः शिरो गरुडवाहनः ।
मां शेषशायी सर्वेभ्यो व्याधिभ्यो भक्तवत्सलः ॥

पिशाचाग्निज्वरेभ्यो मामापद्भ्योऽवतु वामनः ।
सर्वेभ्यो दुरितेभ्यश्च पातु मां पुरुषोत्तमः ॥

इदं श्रीविष्णुकवचं सर्वमङ्गलदायकं ।
सर्वरोगप्रशमनं सर्वशत्रुविनाशनम् ॥

इति श्रीविष्णुकवचम् ।


इतर श्री विष्णु स्तोत्राणि पश्यतु |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Sri Vishnu Kavacham – श्री विष्णु कवच स्तोत्रम्

Leave a Reply

error: Not allowed