Sri Vishnu Mahimna Stotram – śrī viṣṇu mahimnaḥ stōtram


mahimnastē pāraṁ vidhiharaphaṇīndraprabhr̥tayō
vidurnādyāpyajñaścalamatirahaṁ nāthanu katham |
vijānīyāmaddhā nalinanayanātmīyavacasō
viśuddhyai vakṣyāmīṣadapi tu tathāpi svamatitaḥ || 1 ||

yadāhurbrahmaikē puruṣamitarē karma ca parē-
:’parē buddhaṁ cānyē śivamapi ca dhātāramaparē |
tathā śaktiṁ kēcidgaṇapatimutārkaṁ ca sudhiyō
matīnāṁ vai bhēdāttvamasi tadaśēṣaṁ mama matiḥ || 2 ||

śivaḥ pādāmbhastē śirasi dhr̥tavānādarayutaṁ
tathā śaktiścāsau tava tanujatējōmayatanuḥ |
dinēśaṁ caivāmuṁ tava nayanamūcustu nigamā-
stvadanyaḥ kō dhyēyō jagati kila dēvō vada vibhō || 3 ||

kvacinmatsyaḥ kūrmaḥ kvacidapi varāhō narahariḥ
kvacitkharvō rāmō daśarathasutō nandatanayaḥ |
kvacidbuddhaḥ kalkirviharasi kubhārāpahatayē
svatantrō:’jō nityō vibhurapi tavākrīḍanamidam || 4 ||

hr̥tāmnāyēnōktaṁ stavanavaramākarṇya vidhinā
drutaṁ mātsyaṁ dhr̥tvā vapurajaraśaṅkāsuramathō |
kṣayaṁ nītvā mr̥tyōrnigamagaṇamuddhr̥tya jaladhē-
raśēṣaṁ saṅguptaṁ jagadapi ca vēdaikaśaraṇam || 5 ||

nimajjantaṁ vārdhau nagavaramupālōkyasahasā
hitārthaṁ dēvānāṁ kamaṭhavapuṣā viśvagahanam |
payōrāśiṁ pr̥ṣṭhē tamajita salīlaṁ dhr̥tavatō
jagaddhātustē:’bhūtkimu sulabhabhārāya girikaḥ || 6 ||

hiraṇyākṣaḥ kṣōṇīmaviśadasurō nakranilayaṁ
samādāyāmartyaiḥ kamalajamukhairambaragataiḥ |
stutēnānantātmannaciramatibhāti sma vidhr̥tā
tvayā damṣṭrāgrē:’sāvavanirakhilā kanduka iva || 7 ||

hariḥ kvāsītyuktē danujapatinā:’pūrya nikhilaṁ
jagannādaiḥ stambhānnarahariśarīrēṇa karajaiḥ |
samutpatyā:’:’śūrāvasuravaramādāritavata-
stavākhyātā bhūmākimu jagati nō sarvagatatā || 8 ||

vilōkyājaṁ dvārgaṁ kapaṭalaghukāyaṁ suraripu-
rniṣiddhō:’pi prādādasuraguruṇātmīyamakhilam |
prasannastadbhaktyā tyajasi kila nādyāpi bhavanaṁ
balērbhaktādhīnyaṁ tava viditamēvāmarapatē || 9 ||

samādhāvāsaktaṁ nr̥patitanayairvīkṣya pitaraṁ
hataṁ bāṇai rōṣādgurutaramupādāya paraśum |
vinā kṣatraṁ viṣṇō kṣititalamaśēṣaṁ kr̥tavasō-
:’sakr̥tkiṁ bhūbhārōddharaṇapaṭutā tē na viditā || 10 ||

samārādhyōmēśaṁ tribhuvanamidaṁ vāsavamukhaṁ
vaśē cakrē cakrinnagaṇayadanīśaṁ jagadidam |
gatō:’sau laṅkēśastvaciramatha tē bāṇaviṣayaṁ
na kēnāptaṁ tvattaḥ phalamavinayasyāsuraripō || 11 ||

kvaciddivyaṁ śauryaṁ kvacidapi raṇē kāpuruṣatā
kvacidgītājñānaṁ kvacidapi parastrīviharaṇam |
kvacinmr̥tsnāśitvaṁ kvacidapi ca vaikuṇṭhavibhava-
ścaritraṁ tē nūnaṁ śaraṇada vimōhāya kudhiyām || 12 ||

na hiṁsyādityēddhruvamavitathaṁ vākyamabudhai-
rathāgnīṣōmīyaṁ paśumiti tu viprairnigaditam |
tavaitannāsthānē:’suragaṇavimōhāya gadataḥ
samr̥ddhirnīcānāṁ nayakara hi duḥkhāya jagataḥ || 13 ||

vibhāgē varṇānāṁ nigamanicayē cā:’vanitalē
viluptē sañjātō dvijavaragr̥hē śambhalapurē |
samāruhyāśvaṁ svaṁ lasadasikarō mlēcchanikarā-
nnihantā:’syunmattānkila kaliyugāntē yugapatē || 14 ||

gabhīrē kāsārē jalacaravarākr̥ṣṭacaraṇō
raṇē:’śaktō majjannabhayada jalē:’cintayadasau |
yadā nāgēndrastvāṁ sapadi padapāśādapagatō
gataḥ svargaṁ sthānaṁ bhavati vipadāṁ tē kimu janaḥ || 15 ||

sutaiḥ pr̥ṣṭō vēdhāḥ prativacanadānē:’prabhurasā-
vathātmanyātmānaṁ śaraṇamagamattvāṁ trijagatām |
tatastē:’stātaṅkā yayuratha mudaṁ haṁsavapuṣā
tvayā tē sārvajñyaṁ prathitamamarēśēha kimu nō || 16 ||

samāviddhō māturvacanaviśikhairāśu vipinaṁ
tapaścakrē gatvā tava paramatōṣāya paramam |
dhruvō lēbhē divyaṁ padamacalamalpē:’pi vayasi
kimastyasminlōkē tvayi varada tuṣṭē duradhigam || 17 ||

vr̥kādbhītastūrṇaṁ svajanabhayabhittvāṁ paśupatiḥ
bhramanlōkānsarvān caraṇamupayātō:’tha danujaḥ |
svayaṁ bhasmībhūtastava vacanabhaṅgōdgatamatiḥ
ramēśāhō māyā tava duranumēyā:’khilajanaiḥ |18 ||

hr̥taṁ daityairdr̥ṣṭvā:’mr̥taghaṭamajayyaistu nayataḥ
kaṭākṣaiḥ saṁmōhaṁ yuvatiparavēṣēṇa ditijān |
samagraṁ pīyūṣaṁ subhaga surapūgāya dadataḥ
samasyāpi prāyastava khalu hi bhr̥tyēṣvabhiratiḥ || 19 ||

samākr̥ṣṭā duṣṭairdrupadatanayā:’labdhaśaraṇā
sabhāyāṁ sarvātmaṁstava caraṇamuccairupagatā |
samakṣaṁ sarvēṣāmabhavadaciraṁ cīranicayaḥ
smr̥tēstē sāphalyaṁ nayanaviṣayaṁ nō kimu satām || 20 ||

vadantyēkē sthānaṁ tava varada vaikuṇṭhamaparē
gavāṁ lōkaṁ lōkaṁ phaṇinilayapātālamitarē |
tathānyē kṣīrōdaṁ hr̥dayanalinaṁ cāpi tu satāṁ
na manyē tat sthānaṁ tvahamiha ca yatrāsi na vibhō || 21 ||

śivō:’haṁ rudrāṇāmahamamararājō diviṣadāṁ
munīnāṁ vyāsō:’haṁ suravara samudrō:’smi sarasām |
kubērō yakṣāṇāmiti tava vacō mandamatayē
na jānē tajjātaṁ jagati nanu yannāsi bhagavan || 22 ||

śirō nākō nētrē śaśidinakarāvambaramurō
diśaḥ śrōtrē vāṇī nigamanikarastē kaṭirilā |
akūpārō vastiścaraṇamapi pātālamiti vai
svarūpaṁ tē:’jñātvā nr̥tanumavajānanti kudhiyaḥ || 23 ||

śarīraṁ vaikuṇṭhaṁ hr̥dayanalinaṁ vāsasadanaṁ
manōvr̥ttistārkṣyō matiriyamathō sāgarasutā |
vihārastē:’vasthātritayamasavaḥ pārṣadagaṇō
na paśyatyajñā tvāmiha bahirahō yāti janatā || 24 ||

sughōraṁ kāntāraṁ viśati ca taṭākaṁ sugahanaṁ
tathōttuṅgaṁ śr̥ṅgaṁ sapadi ca samārōhati girēḥ |
prasūnārthaṁ cētōmbujamamalamēkaṁ tvayi vibhō
samarpyājñastūrṇaṁ bata na ca sukhaṁ vindati janaḥ || 25 ||

kr̥taikāntāvāsā vigatanikhilāśāḥ śamaparā
jitaśvāsōcchvāsāstruṭitabhavapāśāḥ suyaminaḥ |
paraṁ jyōtiḥ paśyantyanagha yadi paśyantu mama tu
śriyāśliṣṭaṁ bhūyānnayanaviṣayaṁ tē kila vapuḥ || 26 ||

kadā gaṅgōttuṅgā:’malatarataraṅgācca pulinē
vasannāśāpāśādakhilakhaladāśādapagataḥ |
ayē lakṣmīkāntāmbujanayana tātāmarapatē
prasīdētyājalpannamaravara nēṣyāmi samayam || 27 ||

kadā śr̥ṅgaiḥ sphītē munigaṇaparītē himanagē
drumāvītē śītē suramadhuragītē prativasan |
kvaciddhyānāsaktō viṣayasuviraktō bhavaharaṁ
smaraṁstē pādābjaṁ janihara samēṣyāmi vilayam || 28 ||

sudhāpānaṁ jñānaṁ na ca vipuladānaṁ na nigamō
na yāgō nō yōgō na ca nikhilabhōgōparamaṇam |
japō nō nō tīrthaṁ vratamiha na cōgraṁ tvayi tapō
vinā bhaktiṁ tē:’laṁ bhavabhayavināśāya madhuhan || 29 ||

namaḥ sarvēṣṭāya śrutiśikharadr̥ṣṭāya ca namō
namaḥ saṁśliṣṭāya tribhuvananiviṣṭāya ca namaḥ |
namō vispaṣṭāya praṇavaparimr̥ṣṭāya ca namō
namastē sarvātmanpunarapi punastē mama namaḥ || 30 || [** namastē **]

kaṇānkaścidvr̥ṣṭērgaṇananipuṇastūrṇamavanē-
stathāśēṣānpāṁsūnamita kalayēccāpi tu janaḥ |
nabhaḥ piṇḍīkuryādaciramapi cēccarmavadidaṁ
tathāpīśānastē kalayitumalaṁ nākhilaguṇān || 31 ||

kva māhātmyaṁ sīmōjjhitamaviṣayaṁ vēdavacasāṁ
vibhō tē mē cētaḥ kva ca vividhatāpāhatamidam |
mayēdaṁ yatkiñcidgaditamatha bālyēna tu gurō
gr̥hāṇaitacchraddhārpitamiha na hēyaṁ hi mahatām || 32 ||

iti haristavanaṁ sumanōharaṁ
paramahaṁsajanēna samīritam |
sugamasundarasārapadāspadaṁ
tadidamastu harēraniśaṁ mudē || 33 ||

gadārathāṅgāmbujakambudhāriṇō
ramāsamāśliṣṭatanōstanōtu naḥ |
bilēśayādhīśaśarīraśāyinaḥ
śivaṁ stavō:’jasramayaṁ paraṁ harēḥ || 34 ||

paṭhēdimaṁ yastu naraḥ paraṁ stavaṁ
samāhitō:’ghaughaghanaprabhañjanam |
sa vindatē:’trākhilabhōgasampadō
mahīyatē viṣṇupadē tatō dhruvam || 35 ||

iti śrīmatparamahaṁsasvāmibrahmānandaviracitaṁ śrīviṣṇumahimnaḥ stōtram |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed