Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
avyādajō:’ṅghri maṇimāṁstava jānvathōrū
yajñō:’cyutaḥ kaṭitaṭaṁ jaṭharaṁ hayāsyaḥ |
hr̥t kēśavastvadura īśa inastu kaṇṭhaṁ
viṣṇurbhujaṁ mukhamurukrama īśvaraḥ kam || 1 ||
cakryagrataḥ sahagadō harirastu paścāt
tvatpārśvayōrdhanurasī madhuhājanaśca |
kōṇēṣu śaṅkhaḥ urugāya uparyupēndraḥ
tārkṣyaḥ kṣitau haladharaḥ puruṣaḥ samantāt || 2 ||
indriyāṇi hr̥ṣīkēśaḥ prāṇān nārāyaṇō:’vatu |
śvētadvīpapatiścittaṁ manō yōgīśvarō:’vatu || 3 ||
pr̥śnigarbhaśca tē buddhimātmānaṁ bhagavān hariḥ |
krīḍantaṁ pātu gōvindaḥ śayānaṁ pātu mādhavaḥ || 4 ||
vrajantamavyādvaikuṇṭha āsīnaṁ tvāṁ śriyaḥ patiḥ |
bhuñjānaṁ yajñabhuk pātu sarvagrahabhayaṅkaraḥ || 5 ||
ḍākinyō yātudhānyaśca kuṣmāṇḍā yē:’rbhakagrahāḥ |
bhūtaprētapiśācāśca yakṣarakṣōvināyakāḥ || 6 ||
kōṭarā rēvatī jyēṣṭhā pūtanā mātr̥kādayaḥ |
unmādā yē hyapasmārā dēhaprāṇēndriyadruhaḥ || 7 ||
svapnadr̥ṣṭā mahōtpātā vr̥ddhabālagrahāśca yē |
sarvē naśyantu tē viṣṇōrnāmagrahaṇabhīravaḥ || 8 ||
iti śrīmadbhāgavatē daśamaskandhē ṣaṣṭhō:’dhyāyē bālarakṣā stōtram |
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.