Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
bhajē vrajaikamaṇḍanaṁ samastapāpakhaṇḍanaṁ
svabhaktacittarañjanaṁ sadaiva nandanandanam |
supicchagucchamastakaṁ sunādavēṇuhastakaṁ
anaṅgaraṅgasāgaraṁ namāmi kr̥ṣṇanāgaram || 1 ||
manōjagarvamōcanaṁ viśālalōlalōcanaṁ
vidhūtagōpaśōcanaṁ namāmi padmalōcanam |
karāravindabhūdharaṁ smitāvalōkasundaraṁ
mahēndramānadāraṇaṁ namāmi kr̥ṣṇavāraṇam || 2 ||
kadambasūnakuṇḍalaṁ sucārugaṇḍamaṇḍalaṁ
vrajāṅganaikavallabhaṁ namāmi kr̥ṣṇadurlabham |
yaśōdayā samōdayā sagōpayā sanandayā
yutaṁ sukhaikadāyakaṁ namāmi gōpanāyakam || 3 ||
sadaiva pādapaṅkajaṁ madīya mānasē nijaṁ
dadhānamuktamālakaṁ namāmi nandabālakam |
samastadōṣaśōṣaṇaṁ samastalōkapōṣaṇaṁ
samastagōpamānasaṁ namāmi nandalālasam || 4 ||
bhuvō bharāvatārakaṁ bhavābdhikarṇadhārakaṁ
yaśōmatīkiśōrakaṁ namāmi cittacōrakam |
dr̥gantakāntabhaṅginaṁ sadā sadālasaṅginaṁ
dinē dinē navaṁ navaṁ namāmi nandasambhavam || 5 ||
guṇākaraṁ sukhākaraṁ kr̥pākaraṁ kr̥pāparaṁ
suradviṣannikandanaṁ namāmi gōpanandanam |
navīnagōpanāgaraṁ navīnakēlilampaṭaṁ
namāmi mēghasundaraṁ taḍitprabhālasatpaṭam || 6 ||
samastagōpanandanaṁ hr̥dambujaikamōhanaṁ
namāmi kuñjamadhyagaṁ prasannabhānuśōbhanam |
nikāmakāmadāyakaṁ dr̥gantacārusāyakaṁ
rasālavēṇugāyakaṁ namāmi kuñjanāyakam || 7 ||
vidagdhagōpikāmanōmanōjñatalpaśāyinaṁ
namāmi kuñjakānanē pravr̥ddhavahnipāyinam |
kiśōrakāntirañjitaṁ dr̥gañjanaṁ suśōbhitaṁ
gajēndramōkṣakāriṇaṁ namāmi śrīvihāriṇam || 8 ||
yadā tadā yathā tathā tathaiva kr̥ṣṇasatkathā
mayā sadaiva gīyatāṁ tathā kr̥pā vidhīyatām |
pramāṇikāṣṭakadvayaṁ japatyadhītya yaḥ pumān
bhavēt sa nandanandanē bhavē bhavē subhaktimān || 9 ||
iti śrīmacchaṅkarācāryakr̥taṁ śrī kr̥ṣṇāṣṭakam |
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.