Krishna Ashtakam 4 (Bhaje Vrajaika Mandanam) – śrī kr̥ṣṇāṣṭakam 4


bhajē vrajaikamaṇḍanaṁ samastapāpakhaṇḍanaṁ
svabhaktacittarañjanaṁ sadaiva nandanandanam |
supicchagucchamastakaṁ sunādavēṇuhastakaṁ
anaṅgaraṅgasāgaraṁ namāmi kr̥ṣṇanāgaram || 1 ||

manōjagarvamōcanaṁ viśālalōlalōcanaṁ
vidhūtagōpaśōcanaṁ namāmi padmalōcanam |
karāravindabhūdharaṁ smitāvalōkasundaraṁ
mahēndramānadāraṇaṁ namāmi kr̥ṣṇavāraṇam || 2 ||

kadambasūnakuṇḍalaṁ sucārugaṇḍamaṇḍalaṁ
vrajāṅganaikavallabhaṁ namāmi kr̥ṣṇadurlabham |
yaśōdayā samōdayā sagōpayā sanandayā
yutaṁ sukhaikadāyakaṁ namāmi gōpanāyakam || 3 ||

sadaiva pādapaṅkajaṁ madīya mānasē nijaṁ
dadhānamuktamālakaṁ namāmi nandabālakam |
samastadōṣaśōṣaṇaṁ samastalōkapōṣaṇaṁ
samastagōpamānasaṁ namāmi nandalālasam || 4 ||

bhuvō bharāvatārakaṁ bhavābdhikarṇadhārakaṁ
yaśōmatīkiśōrakaṁ namāmi cittacōrakam |
dr̥gantakāntabhaṅginaṁ sadā sadālasaṅginaṁ
dinē dinē navaṁ navaṁ namāmi nandasambhavam || 5 ||

guṇākaraṁ sukhākaraṁ kr̥pākaraṁ kr̥pāparaṁ
suradviṣannikandanaṁ namāmi gōpanandanam |
navīnagōpanāgaraṁ navīnakēlilampaṭaṁ
namāmi mēghasundaraṁ taḍitprabhālasatpaṭam || 6 ||

samastagōpanandanaṁ hr̥dambujaikamōhanaṁ
namāmi kuñjamadhyagaṁ prasannabhānuśōbhanam |
nikāmakāmadāyakaṁ dr̥gantacārusāyakaṁ
rasālavēṇugāyakaṁ namāmi kuñjanāyakam || 7 ||

vidagdhagōpikāmanōmanōjñatalpaśāyinaṁ
namāmi kuñjakānanē pravr̥ddhavahnipāyinam |
kiśōrakāntirañjitaṁ dr̥gañjanaṁ suśōbhitaṁ
gajēndramōkṣakāriṇaṁ namāmi śrīvihāriṇam || 8 ||

yadā tadā yathā tathā tathaiva kr̥ṣṇasatkathā
mayā sadaiva gīyatāṁ tathā kr̥pā vidhīyatām |
pramāṇikāṣṭakadvayaṁ japatyadhītya yaḥ pumān
bhavēt sa nandanandanē bhavē bhavē subhaktimān || 9 ||

iti śrīmacchaṅkarācāryakr̥taṁ śrī kr̥ṣṇāṣṭakam |


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed