Sri Ramachandra Ashtakam – śrī rāmacandrāṣṭakam


sugrīvamitraṁ paramaṁ pavitraṁ
sītākalatraṁ navamēghagātram |
kāruṇyapātraṁ śatapatranētraṁ
śrīrāmacandraṁ satataṁ namāmi || 1 ||

saṁsārasāraṁ nigamapracāraṁ
dharmāvatāraṁ hr̥tabhūmibhāram |
sadā:’vikāraṁ sukhasindhusāraṁ
śrīrāmacandraṁ satataṁ namāmi || 2 ||

lakṣmīvilāsaṁ jagatāṁ nivāsaṁ
laṅkāvināśaṁ bhuvanaprakāśam |
bhūdēvavāsaṁ śaradinduhāsaṁ
śrīrāmacandraṁ satataṁ namāmi || 3 ||

mandāramālaṁ vacanē rasālaṁ
guṇairviśālaṁ hatasaptatālam |
kravyādakālaṁ suralōkapālaṁ
śrīrāmacandraṁ satataṁ namāmi || 4 ||

vēdāntagānaṁ sakalaissamānaṁ
hr̥tārimānaṁ tridaśapradhānam |
gajēndrayānaṁ vigatāvasānaṁ
śrīrāmacandraṁ satataṁ namāmi || 5 ||

śyāmābhirāmaṁ nayanābhirāmaṁ
guṇābhirāmaṁ vacanābhirāmam |
viśvapraṇāmaṁ kr̥tabhaktakāmaṁ
śrīrāmacandraṁ satataṁ namāmi || 6 ||

līlāśarīraṁ raṇaraṅgadhīraṁ
viśvaikasāraṁ raghuvaṁśahāram |
gambhīravādaṁ jitasarvavādaṁ
śrīrāmacandraṁ satataṁ namāmi || 7 ||

khalē kr̥tāntaṁ svajanē vinītaṁ
sāmōpagītaṁ manasā pratītam |
rāgēṇa gītaṁ vacanādatītaṁ
śrīrāmacandraṁ satataṁ namāmi || 8 ||

śrīrāmacandrasya varāṣṭakaṁ tvāṁ
mayēritaṁ dēvi manōharaṁ yē |
paṭhanti śr̥ṇvanti gr̥ṇanti bhaktyā
tē svīyakāmān pralabhanti nityam || 9 ||

iti śrīrāmacandrāṣṭakam |

iti śatakōṭirāmacaritāntargatē śrīmadānandarāmāyaṇē vālmīkīyē sārakāṇḍē yuddhacaritē dvādaśasargāntargataṁ śrīrāmāṣṭakaṁ samāptam ||


See more śrī rāma stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed