Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīśuka uvāca |
mahādēva mahādēva dēvadēva mahēśvara |
dattātrēyastavaṁ divyaṁ śrōtumicchāmyahaṁ prabhō || 1 ||
tadasya vada māhātmyaṁ dēvadēva dayānidhē |
dattātparataraṁ nāsti purā vyāsēna kīrtitam || 2 ||
jagadgururjagannāthō gīyatē nāradādibhiḥ |
tatsarvaṁ brūhi mē dēva karuṇākara śaṅkara || 3 ||
śrīmahādēva uvāca |
śr̥ṇu vyāsātmajāta tvaṁ guhyādguhyataraṁ mahat | [divyaṁ]
yasya smaraṇamātrēṇa mucyatē sarvabandhanāt || 4 ||
dattaṁ sanātanaṁ brahma nirvikāraṁ nirañjanam |
ādidēvaṁ nirākāraṁ vyaktaṁ guṇavivarjitam || 5 ||
nāmarūpakriyātītaṁ niḥsaṅgaṁ dēvavanditam |
nārāyaṇaṁ śivaṁ śuddhaṁ dr̥śyadarśanavarjitam || 6 ||
parēśaṁ pārvatīkāntaṁ ramādhīśaṁ digambaram |
nirmalō nityatr̥ptātmā nityānandō mahēśvaraḥ || 7 ||
brahmā viṣṇuḥ śivaḥ sākṣādgōvindō gatidāyakaḥ |
pītāmbaradharō dēvō mādhavaḥ surasēvitaḥ || 8 ||
mr̥tyuñjayō mahārudraḥ kārtavīryavarapradaḥ |
ōmityēkākṣaraṁ bījaṁ kṣarākṣarapadaṁ hariḥ || 9 ||
gayā kāśī kurukṣētraṁ prayāgaṁ badrikāśramam |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 10 ||
gōmatī jāhnavī bhīmā gaṇḍakī ca sarasvatī |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 11 ||
sarayūstuṅgabhadrā ca yamunā payavāhinī | [jala]
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 12 ||
tāmraparṇī praṇītā ca gautamī tāpanāśinī |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 13 ||
narmadā sindhu kāvērī kr̥ṣṇavēṇī tathaiva ca |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 14 ||
avantī dvārakā māyā mallināthasya darśanam |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 15 ||
dvādaśa jyōtirliṅgāni vārāhē puṣkarē tathā |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 16 ||
jvālāmukhī hiṅgulā ca saptaśr̥ṅgastathaiva ca |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 17 ||
ayōdhyā mathurā kāñcī rēṇukā sētubandhanam |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 18 ||
ahōbilaṁ tripathagāṁ gaṅgā sāgaramēva ca |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 19 ||
karavīramahāsthānaṁ raṅganāthaṁ tathaiva ca |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 20 ||
ēkādaśīvrataṁ caiva aṣṭāṅgairyōgasādhanam |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 21 ||
śākambharī ca mūkāmbā kārtikasvāmidarśanam |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 22 ||
vrataṁ niṣṭhā tapō dānaṁ sāmagānaṁ tathaiva ca |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 23 ||
muktikṣētraṁ ca kāmākṣī tulajā siddhidēvatā |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 24 ||
annahōmādikaṁ dānaṁ mēdinyaśva gajān vr̥ṣān |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 25 ||
māghakārtikayōḥ snānaṁ sanyāsaṁ brahmacaryakam |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 26 ||
aśvamēdhasahasrāṇi mātāpitr̥prapōṣaṇam |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 27 ||
amitaṁ pōṣaṇaṁ puṇyamupakāraṁ tathaiva ca |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 28 ||
jagannāthaṁ ca gōkarṇaṁ pāṇḍuraṅgaṁ tathaiva ca |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 29 ||
sarvadēvanamaskāraḥ sarvē yajñāḥ prakīrtitāḥ |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 30 ||
śāstraṣaṭkaṁ purāṇāni aṣṭau vyākaraṇāni ca |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 31 ||
sāvitrī praṇavaṁ japtvā caturvēdāṁśca pāragāḥ |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 32 ||
kanyādānāni puṇyāni vānaprasthasya pōṣaṇam |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 33 ||
vāpī kūpa taṭākāni kānanārōpaṇāni ca |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 34 ||
aśvattha tulasī dhātrī sēvatē yō naraḥ sadā |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 35 ||
śivaṁ viṣṇuṁ gaṇēśaṁ ca śaktiṁ sūryaṁ ca pūjanam |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 36 ||
gōhatyādisahasrāṇi brahmahatyāstathaiva ca |
prāyaścittaṁ kr̥taṁ tēna datta ityakṣaradvayam || 37 ||
svarṇastēyaṁ surāpānaṁ māturgamanakilbiṣam |
mucyatē sarvapāpēbhyō datta ityakṣaradvayam || 38 ||
strīhatyādikr̥taṁ pāpaṁ bālahatyāstathaiva ca |
mucyatē sarvapāpēbhyō datta ityakṣaradvayam || 39 ||
prāyaścittaṁ kr̥taṁ tēna sarvapāpapraṇāśanam |
brahmatvaṁ labhatē jñānaṁ datta ityakṣaradvayam || 40 ||
kalidōṣavināśārthaṁ japēdēkāgramānasaḥ |
śrīguruṁ paramānandaṁ datta ityakṣaradvayam || 41 ||
datta datta idaṁ vākyaṁ tārakaṁ sarvadēhinām |
śraddhāyuktō japēnnityaṁ datta ityakṣaradvayam || 42 ||
kēśavaṁ mādhavaṁ viṣṇuṁ gōvindaṁ gōpatiṁ harim |
gurūṇāṁ paṭhyatē nityaṁ tatsarvaṁ ca śubhāvaham || 43 ||
nirañjanaṁ nirākāraṁ dēvadēvaṁ janārdanam |
māyāmuktaṁ japēnnityaṁ pāvanaṁ sarvadēhinām || 44 ||
ādināthaṁ suraśrēṣṭhaṁ kr̥ṣṇaṁ śyāmaṁ jagadgurum |
siddharājaṁ guṇātītaṁ rāmaṁ rājīvalōcanam || 45 ||
nārāyaṇaṁ paraṁ brahma lakṣmīkāntaṁ parātparam |
apramēyaṁ surānandaṁ namō dattaṁ digambaram || 46 ||
yōgirājō:’trivaradaḥ surādhyakṣō guṇāntakaḥ |
anasūyātmajō dēvō dēvatāgatidāyakaḥ || 47 ||
gōpanīyaṁ prayatnēna ayaṁ suramunīśvaraiḥ |
samastar̥ṣibhiḥ sarvaiḥ bhaktyā stutvā mahātmabhiḥ || 48 ||
nāradēna surēndrēṇa sanakādyairmahātmabhiḥ |
gautamēna ca gārgēṇa vyāsēna kapilēna ca || 49 ||
vāmadēvēna dakṣēṇa atri bhārgava mudgalaiḥ |
vasiṣṭhapramukhaiḥ sarvaiḥ gīyatē sarvadādarāt || 50 ||
vināyakēna rudrēṇa mahāsēnēna vai sadā |
mārkaṇḍēyēna dhaumyēna kīrtitaṁ stavamuttamam || 51 ||
marīcyādimunīndraiśca śukakardamasattamaiḥ |
aṅgirākr̥ta paulastya bhr̥gu kaśyapa jaiminī || 52 ||
gurōḥ stavamadhīyānō vijayī sarvadā bhavēt |
gurōḥ sāyujyamāpnōti gurōrnāma paṭhēdbudhaḥ || 53 ||
gurōḥ parataraṁ nāsti satyaṁ satyaṁ na saṁśayaḥ |
gurōḥ pādōdakaṁ pītvā gurōrnāma sadā japēt || 54 ||
tē:’pi sannyāsinō jñēyāḥ itarē vēṣadhāriṇaḥ |
gaṅgādyāḥ saritaḥ sarvē gurōḥ pādāmbujē sadā || 55 ||
gurustavaṁ na jānāti gurunāma mukhē na hi |
paśutulyaṁ vijānīyāt satyaṁ satyaṁ mahāmunē || 56 ||
idaṁ stōtraṁ mahaddivyaṁ stavarājaṁ manōharam |
paṭhanācchravaṇādvāpi sarvān kāmānavāpnuyāt || 57 ||
iti śrīrudrayāmalē śrīmanmahādēvaśukasaṁvādē śrī dattātrēya stavarājaḥ |
See more śrī dattātrēya stōtrāṇi for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.