Sri Datta Stavaraja – śrī datta stavarājaḥ


śrīśuka uvāca |
mahādēva mahādēva dēvadēva mahēśvara |
dattātrēyastavaṁ divyaṁ śrōtumicchāmyahaṁ prabhō || 1 ||

tadasya vada māhātmyaṁ dēvadēva dayānidhē |
dattātparataraṁ nāsti purā vyāsēna kīrtitam || 2 ||

jagadgururjagannāthō gīyatē nāradādibhiḥ |
tatsarvaṁ brūhi mē dēva karuṇākara śaṅkara || 3 ||

śrīmahādēva uvāca |
śr̥ṇu vyāsātmajāta tvaṁ guhyādguhyataraṁ mahat | [divyaṁ]
yasya smaraṇamātrēṇa mucyatē sarvabandhanāt || 4 ||

dattaṁ sanātanaṁ brahma nirvikāraṁ nirañjanam |
ādidēvaṁ nirākāraṁ vyaktaṁ guṇavivarjitam || 5 ||

nāmarūpakriyātītaṁ niḥsaṅgaṁ dēvavanditam |
nārāyaṇaṁ śivaṁ śuddhaṁ dr̥śyadarśanavarjitam || 6 ||

parēśaṁ pārvatīkāntaṁ ramādhīśaṁ digambaram |
nirmalō nityatr̥ptātmā nityānandō mahēśvaraḥ || 7 ||

brahmā viṣṇuḥ śivaḥ sākṣādgōvindō gatidāyakaḥ |
pītāmbaradharō dēvō mādhavaḥ surasēvitaḥ || 8 ||

mr̥tyuñjayō mahārudraḥ kārtavīryavarapradaḥ |
ōmityēkākṣaraṁ bījaṁ kṣarākṣarapadaṁ hariḥ || 9 ||

gayā kāśī kurukṣētraṁ prayāgaṁ badrikāśramam |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 10 ||

gōmatī jāhnavī bhīmā gaṇḍakī ca sarasvatī |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 11 ||

sarayūstuṅgabhadrā ca yamunā payavāhinī | [jala]
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 12 ||

tāmraparṇī praṇītā ca gautamī tāpanāśinī |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 13 ||

narmadā sindhu kāvērī kr̥ṣṇavēṇī tathaiva ca |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 14 ||

avantī dvārakā māyā mallināthasya darśanam |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 15 ||

dvādaśa jyōtirliṅgāni vārāhē puṣkarē tathā |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 16 ||

jvālāmukhī hiṅgulā ca saptaśr̥ṅgastathaiva ca |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 17 ||

ayōdhyā mathurā kāñcī rēṇukā sētubandhanam |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 18 ||

ahōbilaṁ tripathagāṁ gaṅgā sāgaramēva ca |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 19 ||

karavīramahāsthānaṁ raṅganāthaṁ tathaiva ca |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 20 ||

ēkādaśīvrataṁ caiva aṣṭāṅgairyōgasādhanam |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 21 ||

śākambharī ca mūkāmbā kārtikasvāmidarśanam |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 22 ||

vrataṁ niṣṭhā tapō dānaṁ sāmagānaṁ tathaiva ca |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 23 ||

muktikṣētraṁ ca kāmākṣī tulajā siddhidēvatā |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 24 ||

annahōmādikaṁ dānaṁ mēdinyaśva gajān vr̥ṣān |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 25 ||

māghakārtikayōḥ snānaṁ sanyāsaṁ brahmacaryakam |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 26 ||

aśvamēdhasahasrāṇi mātāpitr̥prapōṣaṇam |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 27 ||

amitaṁ pōṣaṇaṁ puṇyamupakāraṁ tathaiva ca |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 28 ||

jagannāthaṁ ca gōkarṇaṁ pāṇḍuraṅgaṁ tathaiva ca |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 29 ||

sarvadēvanamaskāraḥ sarvē yajñāḥ prakīrtitāḥ |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 30 ||

śāstraṣaṭkaṁ purāṇāni aṣṭau vyākaraṇāni ca |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 31 ||

sāvitrī praṇavaṁ japtvā caturvēdāṁśca pāragāḥ |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 32 ||

kanyādānāni puṇyāni vānaprasthasya pōṣaṇam |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 33 ||

vāpī kūpa taṭākāni kānanārōpaṇāni ca |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 34 ||

aśvattha tulasī dhātrī sēvatē yō naraḥ sadā |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 35 ||

śivaṁ viṣṇuṁ gaṇēśaṁ ca śaktiṁ sūryaṁ ca pūjanam |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 36 ||

gōhatyādisahasrāṇi brahmahatyāstathaiva ca |
prāyaścittaṁ kr̥taṁ tēna datta ityakṣaradvayam || 37 ||

svarṇastēyaṁ surāpānaṁ māturgamanakilbiṣam |
mucyatē sarvapāpēbhyō datta ityakṣaradvayam || 38 ||

strīhatyādikr̥taṁ pāpaṁ bālahatyāstathaiva ca |
mucyatē sarvapāpēbhyō datta ityakṣaradvayam || 39 ||

prāyaścittaṁ kr̥taṁ tēna sarvapāpapraṇāśanam |
brahmatvaṁ labhatē jñānaṁ datta ityakṣaradvayam || 40 ||

kalidōṣavināśārthaṁ japēdēkāgramānasaḥ |
śrīguruṁ paramānandaṁ datta ityakṣaradvayam || 41 ||

datta datta idaṁ vākyaṁ tārakaṁ sarvadēhinām |
śraddhāyuktō japēnnityaṁ datta ityakṣaradvayam || 42 ||

kēśavaṁ mādhavaṁ viṣṇuṁ gōvindaṁ gōpatiṁ harim |
gurūṇāṁ paṭhyatē nityaṁ tatsarvaṁ ca śubhāvaham || 43 ||

nirañjanaṁ nirākāraṁ dēvadēvaṁ janārdanam |
māyāmuktaṁ japēnnityaṁ pāvanaṁ sarvadēhinām || 44 ||

ādināthaṁ suraśrēṣṭhaṁ kr̥ṣṇaṁ śyāmaṁ jagadgurum |
siddharājaṁ guṇātītaṁ rāmaṁ rājīvalōcanam || 45 ||

nārāyaṇaṁ paraṁ brahma lakṣmīkāntaṁ parātparam |
apramēyaṁ surānandaṁ namō dattaṁ digambaram || 46 ||

yōgirājō:’trivaradaḥ surādhyakṣō guṇāntakaḥ |
anasūyātmajō dēvō dēvatāgatidāyakaḥ || 47 ||

gōpanīyaṁ prayatnēna ayaṁ suramunīśvaraiḥ |
samastar̥ṣibhiḥ sarvaiḥ bhaktyā stutvā mahātmabhiḥ || 48 ||

nāradēna surēndrēṇa sanakādyairmahātmabhiḥ |
gautamēna ca gārgēṇa vyāsēna kapilēna ca || 49 ||

vāmadēvēna dakṣēṇa atri bhārgava mudgalaiḥ |
vasiṣṭhapramukhaiḥ sarvaiḥ gīyatē sarvadādarāt || 50 ||

vināyakēna rudrēṇa mahāsēnēna vai sadā |
mārkaṇḍēyēna dhaumyēna kīrtitaṁ stavamuttamam || 51 ||

marīcyādimunīndraiśca śukakardamasattamaiḥ |
aṅgirākr̥ta paulastya bhr̥gu kaśyapa jaiminī || 52 ||

gurōḥ stavamadhīyānō vijayī sarvadā bhavēt |
gurōḥ sāyujyamāpnōti gurōrnāma paṭhēdbudhaḥ || 53 ||

gurōḥ parataraṁ nāsti satyaṁ satyaṁ na saṁśayaḥ |
gurōḥ pādōdakaṁ pītvā gurōrnāma sadā japēt || 54 ||

tē:’pi sannyāsinō jñēyāḥ itarē vēṣadhāriṇaḥ |
gaṅgādyāḥ saritaḥ sarvē gurōḥ pādāmbujē sadā || 55 ||

gurustavaṁ na jānāti gurunāma mukhē na hi |
paśutulyaṁ vijānīyāt satyaṁ satyaṁ mahāmunē || 56 ||

idaṁ stōtraṁ mahaddivyaṁ stavarājaṁ manōharam |
paṭhanācchravaṇādvāpi sarvān kāmānavāpnuyāt || 57 ||

iti śrīrudrayāmalē śrīmanmahādēvaśukasaṁvādē śrī dattātrēya stavarājaḥ |


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed