Sri Shiva Rama Ashtakam – śrī śivarāmāṣṭakam


śiva harē śivarāmasakhē prabhō
trividhatāpanivāraṇa hē vibhō |
ajajanēśvarayādava pāhi māṁ
śiva harē vijayaṁ kuru mē varam || 1 ||

kamalalōcana rāma dayānidhē
hara gurō gajarakṣaka gōpatē |
śivatanō bhavaśaṅkara pāhi māṁ
śiva harē vijayaṁ kuru mē varam || 2 ||

sujanarañjanamaṅgalamandiraṁ
bhajati tē puruṣaḥ paramaṁ padam |
bhavati tasya sukhaṁ paramādbhutaṁ
śiva harē vijayaṁ kuru mē varam || 3 ||

jaya yudhiṣṭhiravallabha bhūpatē
jaya jayārjita puṇyapayōnidhē |
jaya kr̥pāmaya kr̥ṣṇa namō:’stu tē
śiva harē vijayaṁ kuru mē varam || 4 ||

bhavavimōcana mādhava māpatē
sukavimānasahaṁsa śivāratē |
janakajārata rāghava rakṣa māṁ
śiva harē vijayaṁ kuru mē varam || 5 ||

avanimaṇḍalamaṅgala māpatē
jaladasundara rāma ramāpatē |
nigamakīrtiguṇārṇava gōpatē
śiva harē vijayaṁ kuru mē varam || 6 ||

patitapāvana nāmamayī latā
tava yaśō vimalaṁ parigīyatē |
tadapi mādhava māṁ kimupēkṣasē
śiva harē vijayaṁ kuru mē varam || 7 ||

amaratāparadēva ramāpatē
vijayatastava nāmadhanōpamā |
mayi kathaṁ karuṇārṇava jāyatē
śiva harē vijayaṁ kuru mē varam || 8 ||

hanumataḥ priyacāpakara prabhō
surasariddhr̥taśēkhara hē gurō |
mama vibhō kimu vismaraṇaṁ kr̥taṁ
śiva harē vijayaṁ kuru mē varam || 9 ||

aharaharjana rañjanasundaraṁ
paṭhati yaḥ śivarāmakr̥tastavam |
viśati rāmaramācaraṇāmbujē
śiva harē vijayaṁ kuru mē varam || 10 ||

prātarutthāya yō bhaktyā paṭhēdēkāgramānasaḥ |
vijayō jāyatē tasya viṣṇumārādhyamāpnuyāt || 11 ||

iti śrīrāmānandaviracitaṁ śrīśivarāmastōtram |


See more śrī śiva stotras for chanting. See more śrī rāma stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed