Sri Brahma Samhita – śrī brahma saṁhitā


īśvaraḥ paramaḥ kr̥ṣṇaḥ saccidānandavigrahaḥ |
anādirādirgōvindaḥ sarvakāraṇakāraṇam || 1 ||

sahasrapatrakamalaṁ gōkulākhyaṁ mahatpadam |
tatkarṇikāraṁ taddhāma tadanantāśasambhavam || 2 ||

karṇikāraṁ mahadyantraṁ ṣaṭkōṇaṁ vajrakīlakam
ṣaḍaṅga ṣaṭpadīsthānaṁ prakr̥tyā puruṣēṇa ca |
prēmānandamahānandarasēnāvasthitaṁ hi yat
jyōtīrūpēṇa manunā kāmabījēna saṅgatam || 3 ||

tatkiñjalkaṁ tadaṁśānāṁ tatpatrāṇi śriyāmapi || 4 ||

caturasraṁ tatparitaḥ śvētadvīpākhyamadbhutam |
caturasraṁ caturmūrtēścaturdhāma catuṣkr̥tam |
caturbhiḥ puruṣārthaiśca caturbhirhētubhirvr̥tam |
śūlairdaśabhirānaddhamūrdhvādhō digvidikṣvapi |
aṣṭabhirnidhibhirjuṣṭamaṣṭabhiḥ siddhibhistathā |
manurūpaiśca daśabhirdikpālaiḥ paritō vr̥tam |
śyāmairgauraiśca raktaiśca śuklaiśca pārṣadarṣabhaiḥ |
śōbhitaṁ śaktibhistābhiradbhutābhiḥ samantataḥ || 5 ||

ēvaṁ jyōtirmayō dēvaḥ sadānandaṁ parātparaḥ |
ātmārāmasya tasyāsti prakr̥tyā na samāgamaḥ || 6 ||

māyayā:’ramamāṇasya na viyōgastayā saha |
ātmanā ramayā rēmē tyaktakālaṁ sisr̥kṣayā || 7 ||

niyatiḥ sā ramādēvī tatpriyā tadvaśaṁ tadā |
talliṅgaṁ bhagavān śambhurjōtirūpaḥ sanātanaḥ |
yā yōniḥ sāparāśaktiḥ kāmō bījaṁ mahaddharēḥ || 8 ||

liṅgayōnyātmikā jātā imā māhēśvarī prajāḥ || 9 ||

śaktimān puruṣaḥ sō:’yaṁ liṅgarūpī mahēśvaraḥ |
tasminnāvirabhūlliṅgē mahāviṣṇurjagatpatiḥ || 10 ||

sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt |
sahasrabāhurviśvātmā sahasrāṁśaḥ sahasrasūḥ || 11 ||

nārāyaṇaḥ sa bhagavānāpastasmātsanātanāt |
āvirāsītkāraṇārṇō nidhiḥ saṅkarṣaṇātmakaḥ |
yōganidrāṁ gatastasmin sahasrāṁśaḥ svayaṁ mahān || 12 ||

tadrōmabila jālēṣu bījaṁ saṅkarṣaṇasya ca |
haimānyaṇḍāni jātāni mahābhūtāvr̥tāni tu || 13 ||

pratyaṇḍamēvamēkāṁśādēkāṁśādviśati svayam |
sahasramūrdhā viśvātmā mahāviṣṇuḥ sanātanaḥ || 14 ||

vāmāṅgādasr̥jadviṣṇuṁ dakṣiṇāṅgātprajāpatim |
jyōtirliṅgamayaṁ śambhuṁ kūrcadēśādavāsr̥jat || 15 ||

ahaṅkārātmakaṁ viśvaṁ tasmādētadvyajāyata || 16 ||

atha taistrividhairvēśairlīlāmudvahataḥ kila |
yōganidrā bhagavatī tasya śrīriva saṅgatā || 17 ||

sasr̥kṣāyāṁ tatō nābhēstasya padmaṁ viniryayau |
tannālaṁ hēmanalinaṁ brahmaṇō lōkamadbhutam || 18 ||

tattvāni pūrvarūḍhāni kāraṇāni parasparam |
samavāyāprayōgācca vibhinnāni pr̥thak pr̥thak |
cicchaktyā sajjamānō:’tha bhagavānādipūruṣaḥ |
yōjayanmāyayā dēvō yōganidrāmakalpayat || 19 ||

yōjayitvā tu tānyēva pravivēśa svayaṁ guhām |
guhāṁ praviṣṭē tasmiṁstu jīvātmā pratibudhyatē || 20 ||

sa nityō nityasambandhaḥ prakr̥tiśca paraiva sā || 21 ||

ēvaṁ sarvātmasambandhaṁ nābhyāṁ padmaṁ harērabhūt |
tatra brahmābhavadbhūyaścaturvēdī caturmukhaḥ || 22 ||

sa jātō bhagavacchaktyā tatkālaṁ kila cōditaḥ |
sisr̥kṣāyāṁ matiṁ cakrē pūrvasaṁskārasaṁskr̥taḥ |
dadarśa kēvalaṁ dhvāntaṁ nānyatkimapi sarvataḥ || 23 ||

uvāca puratastasmai tasya divyā sarasvatī |
kāmaḥ kr̥ṣṇāya gōvinda hē gōpījana ityapi |
vallabhāya priyā vahnērmantraṁ tē dāsyati priyam || 24 ||

tapastvaṁ tapa ētēna tava siddhirbhaviṣyati || 25 ||

atha tēpē sa suciraṁ prīṇan gōvindamavyayam |
śvētadvīpapatiṁ kr̥ṣṇaṁ gōlōkasthaṁ parātparam |
prakr̥tyā guṇarūpiṇyā rūpiṇyā paryupāsitam |
sahasradalasampannē kōṭikiñjalkabr̥ṁhitē |
bhūmiścintāmaṇistatra karṇikārē mahāsanē |
samāsīnaṁ cidānandaṁ jyōtirūpaṁ sanātanam |
śabdabrahmamayaṁ vēṇuṁ vādayantaṁ mukhāmbujē |
vilāsinīgaṇavr̥taṁ svaiḥ svairaṁśairabhiṣṭutam || 26 ||

atha vēṇuninādasya trayīmūrtimayī gatiḥ |
sphurantī pravivēśāśu mukhābjāni svayambhuvaḥ |
gāyatrīṁ gāyatastasmādadhigatya sarōjajaḥ |
saṁskr̥taścādiguruṇā dvijatāmagamattataḥ || 27 ||

trayyā prabuddhō:’tha vidhirvijñātatattvasāgaraḥ |
tuṣṭāva vēdasārēṇa stōtrēṇānēna kēśavam || 28 ||

cintāmaṇiprakarasadmasu kalpavr̥kṣa
lakṣāvr̥tēṣu surabhīrabhipālayantam |
lakṣmīsahasraśatasambhramasēvyamānaṁ
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 29 ||

vēṇuṁ kvaṇantamaravindadalāyatākṣaṁ
barhāvataṁsamasitāmbudasundarāṅgam |
kandarpakōṭikamanīyaviśēṣaśōbhaṁ
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 30 ||

ālōlacandrakalasadvanamālyavaṁśī-
-ratnāṅgadaṁ praṇayakēlikalāvilāsam |
śyāmaṁ tribhaṅgalalitaṁ niyataprakāśaṁ
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 31 ||

aṅgāni yasya sakalēndriyavr̥ttimanti
paśyanti pānti kalayanti ciraṁ jaganti |
ānandacinmayasadujjvalavigrahasya
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 32 ||

advaitamacyutamanādimanantarūpaṁ
ādyaṁ purāṇapuruṣaṁ navayauvanaṁ ca |
vēdēṣu durlabhamadurlabhamātmabhaktau
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 33 ||

panthāstu kōṭiśatavatsarasampragamyō
vāyōrathāpi manasō munipuṅgavānām |
sō:’pyasti yatprapadasīmnyavicintyatattvē
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 34 ||

ēkō:’pyasau racayituṁ jagadaṇḍakōṭiṁ
yacchaktirasti jagadaṇḍacayā yadantaḥ |
aṇḍāntarasthaparamāṇucayāntarasthaṁ
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 35 ||

yadbhāvabhāvitadhiyō manujāstathaiva
samprāpya rūpamahimāsanayānabhūṣāḥ |
sūktairyamēva nigamaprathitaiḥ stuvanti
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 36 ||

ānandacinmayarasapratibhāvitābhi-
-stābhirya ēva nijarūpatayā kalābhiḥ |
gōlōka ēva nivasatyakhilātmabhūtō
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 37 ||

prēmāñjanacchuritabhaktivilōcanēna
santaḥ sadaiva hr̥dayēṣu vilōkayanti |
yaṁ śyāmasundaramacintyaguṇasvarūpaṁ
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 38 ||

rāmādimūrtiṣu kalāniyamēna tiṣṭhan
nānāvatāramakarōdbhuvanēṣu kintu |
kr̥ṣṇaḥ svayaṁ samabhavatparamaḥ pumān yō
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 39 ||

yasya prabhā prabhavatō jagadaṇḍakōṭi-
-kōṭiṣvaśēṣavasudhādi vibhūtibhinnam |
tadbrahma niṣkalamanantamaśēṣabhūtaṁ
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 40 ||

māyā hi yasya jagadaṇḍaśatāni sūtē
traiguṇyatadviṣayavēdavitāyamānā |
sattvāvalambiparasattvaṁ viśuddhasattvaṁ
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 41 ||

ānandacinmayarasātmatayā manaḥsu
yaḥ prāṇināṁ pratiphalan smaratāmupētya |
līlāyitēna bhuvanāni jayatyajasraṁ
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 42 ||

gōlōkanāmni nijadhāmni talē ca tasya
dēvi mahēśaharidhāmasu tēṣu tēṣu |
tē tē prabhāvanicayā vihitāśca yēna
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 43 ||

sr̥ṣṭisthitipralayasādhanaśaktirēkā
chāyēva yasya bhuvanāni bibharti durgā |
icchānurūpamapi yasya ca cēṣṭatē sā
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 44 ||

kṣīraṁ yathā dadhi vikāraviśēṣayōgāt
sañjāyatē na hi tataḥ pr̥thagasti hētōḥ |
yaḥ śambhutāmapi tathā samupaiti kāryā-
-dgōvindamādipuruṣaṁ tamahaṁ bhajāmi || 45 ||

dīpārcirēva hi daśāntaramabhyupētya
dīpāyatē vivr̥tahētusamānadharmā |
yastādr̥gēva hi ca viṣṇutayā vibhāti
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 46 ||

yaḥ kāraṇārṇavajalē bhajati sma yōga-
-nidrāmanantajagadaṇḍasarōmakūpaḥ |
ādhāraśaktimavalambya parāṁ svamūrtiṁ
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 47 ||

yasyaikaniśvasitakālamathāvalambya
jīvanti lōmabilajā jagadaṇḍanāthāḥ |
viṣṇurmahān sa iha yasya kalāviśēṣō
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 48 ||

bhāsvān yathāśmaśakalēṣu nijēṣu tējaḥ
svīyaṁ kiyatprakaṭayatyapi tadvadatra |
brahmā ya ēṣa jagadaṇḍavidhānakartā
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 49 ||

yatpādapallavayugaṁ vinidhāya kumbha-
-dvandvē praṇāmasamayē sa gaṇādhirājaḥ |
vighnān vihantumalamasya jagattrayasya
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 50 ||

agnirmahī gaganamambu maruddiśaśca
kālastathātmamanasīti jagattrayāṇi |
yasmādbhavanti vibhavanti viśanti yaṁ ca
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 51 ||

yaccakṣurēṣa savitā sakalagrahāṇāṁ
rājā samastasuramūrtiraśēṣatējāḥ |
yasyājñayā bhramati sambhr̥takālacakrō
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 52 ||

dharmō:’tha pāpanicayaḥ śrutayastapāṁsi
brahmādikīṭapatagāvadhayaśca jīvāḥ |
yaddatamātravibhavaprakaṭaprabhāvā
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 53 ||

yastvindragōpamathavēndramahō svakarma-
-bandhānurūpaphalabhājanamātanōti |
karmāṇi nirdahati kintu ca bhaktibhājāṁ
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 54 ||

yaṁ krōdhakāmasahajapraṇayādibhīti-
-vātsalyamōhagurugauravasēvyabhāvaiḥ |
sañcintya tasya sadr̥śīṁ tanumāpurētē
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 55 ||

śriyaḥ kāntāḥ kāntaḥ paramapuruṣaḥ kalpataravō
drumā bhūmiścintāmaṇigaṇamayi tōyamamr̥tam |
kathā gānaṁ nāṭyaṁ gamanamapi vaṁśī priyasakhi
cidānandaṁ jyōtiḥ paramapi tadāsvādyamapi ca |
sa yatra kṣīrābdhiḥ sravati surabhībhyaśca sumahān
nimēṣārdhākhyō vā vrajati na hi yatrāpi samayaḥ |
bhajē śvētadvīpaṁ tamahamiha gōlōkamiti yaṁ
vidantastē santaḥ kṣitiviralacārāḥ katipayē || 56 ||

athōvāca mahāviṣṇurbhagavantaṁ prajāpatim |
brahman mahattvavijñānē prajāsargē ca cēnmatiḥ |
pañcaślōkīmimāṁ vidyāṁ vatsa dattāṁ nibōdha mē || 57 ||

prabuddhē jñānabhaktibhyāmātmanyānandacinmayī |
udētyanuttamā bhaktirbhagavatprēmalakṣaṇā || 58 ||

pramāṇaistat sadācāraistadabhyāsairnirantaram |
bōdhayanātmanātmānaṁ bhaktimapyuttamāṁ labhēt || 59 ||

yasyāḥ śrēyaskaraṁ nāsti yayā nirvr̥timāpnuyāt |
yā sādhayati māmēva bhaktiṁ tāmēva sādhayēt || 60 ||

dharmānanyān parityajya māmēkaṁ bhaja viśvasan |
yādr̥śī yādr̥śī śraddhā siddhirbhavati tādr̥śī |
kurvannirantaraṁ karma lōkō:’yamanuvartatē |
tēnaiva karmaṇā dhyāyanmāṁ parāṁ bhaktimicchati || 61 ||

ahaṁ hi viśvasya carācarasya
bījaṁ pradhānaṁ prakr̥tiḥ pumāṁśca |
mayāhitaṁ tēja idaṁ bibharṣi
vidhē vidhēhi tvamathō jaganti || 62 ||

iti śrī brahma saṁhitā sampūrṇam |


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed