Sri Gopala Sahasranama Stotram – śrī gōpāla sahasranāma stōtram


kailāsaśikharē ramyē gaurī papraccha śaṅkaram |
brahmāṇḍākhilanāthastvaṁ sr̥ṣṭisaṁhārakārakaḥ || 1 ||

tvamēva pūjyasē lōkairbrahmaviṣṇusurādibhiḥ |
nityaṁ paṭhasi dēvēśa kasya stōtram mahēśvara || 2 ||

āścaryamidamatyantaṁ jāyatē mama śaṅkara |
tatprāṇēśa mahāprājña saṁśayaṁ chindhi mē prabhō || 3 ||

śrīmahādēva uvāca-
dhanyāsi kr̥tapuṇyāsi pārvati prāṇavallabhē |
rahasyātirahasyaṁ ca yatpr̥cchasi varānanē || 4 ||

strīsvabhāvānmahādēvi punastvaṁ paripr̥cchasi |
gōpanīyaṁ gōpanīyaṁ gōpanīyaṁ prayatnataḥ || 5 ||

dattē ca siddhihāniḥ syāttasmādyatnēna gōpayēt |
idaṁ rahasyaṁ paramaṁ puruṣārthapradāyakam || 6 ||

dhanaratnaughamāṇikyaṁ turaṅgaṁ ca gajādikam |
dadāti smaraṇādēva mahāmōkṣapradāyakam || 7 ||

tattē:’haṁ sampravakṣyāmi śr̥ṇuṣvāvahitā priyē |
yō:’sau nirañjanō dēvaścitsvarūpī janārdanaḥ || 8 ||

saṁsārasāgarōttārakāraṇāya nr̥ṇāṁ sadā |
śrīraṅgādikarūpēṇa trailōkyaṁ vyāpya tiṣṭhati || 9 ||

tatō lōkā mahāmūḍhā viṣṇubhaktivivarjitāḥ |
niścayaṁ nādhigacchanti punarnārāyaṇō hariḥ || 10 ||

nirañjanō nirākārō bhaktānāṁ prītikāmadaḥ |
br̥ndāvanavihārāya gōpālaṁ rūpamudvahan || 11 ||

muralīvādanādhārī rādhāyai prītimāvahan |
aṁśāṁśēbhyaḥ samunmīlya pūrṇarūpakalāyutaḥ || 12 ||

śrīkr̥ṣṇacandrō bhagavān nandagōpavarōdyataḥ |
dharaṇīrūpiṇī mātā yaśōdā nandagēhinī || 13 ||

dvābhyāṁ prayācitō nāthō dēvakyāṁ vasudēvataḥ |
brahmaṇā:’bhyarthitō dēvō dēvairapi surēśvaraḥ || 14 ||

jātō:’vanyāṁ ca muditō muralīvācanēcchayā |
śriyā sārdhaṁ vacaḥ kr̥tvā tatō jātō mahītalē || 15 ||

saṁsārasārasarvasvaṁ śyāmalaṁ mahadujjvalam |
ētajjyōtirahaṁ vandyaṁ cintayāmi sanātanam || 16 ||

gauratējō vinā yastu śyāmatējassamarcayēt |
japēdvā dhyāyatē vāpi sa bhavētpātakī śivē || 17 ||

sa brahmahā surāpī ca svarṇastēyī ca pañcamaḥ |
ētairdōṣairvilipyēta tējōbhēdānmahīśvari || 18 ||

tasmājjyōtirabhūddvēdhā rādhāmādhavarūpakam |
tasmādidaṁ mahādēvi gōpālēnaiva bhāṣitam || 19 ||

durvāsasō munērmōhē kārtikyāṁ rāsamaṇḍalē |
tataḥ pr̥ṣṭavatī rādhā sandēhaṁ bhēdamātmanaḥ || 20 ||

nirañjanātsamutpannaṁ māyātītaṁ jaganmayam |
śrīkr̥ṣṇēna tataḥ prōktaṁ rādhāyai nāradāya ca || 21 ||

tatō nāradatassarvaṁ viralā vaiṣṇavāstathā |
kalau jānanti dēvēśi gōpanīyaṁ prayatnataḥ || 22 ||

śaṭhāya kr̥paṇāyātha ḍāmbhikāya surēśvari |
brahmahatyāmavāpnōti tasmādyatnēna gōpayēt || 23 ||

ōṁ asya śrīgōpālasahasranāmastōtra mahāmantrasya śrīnārada r̥ṣiḥ, anuṣṭup chandaḥ, śrīgōpālō dēvatā, kāmō bījaṁ, māyā śaktiḥ, candraḥ kīlakaṁ, śrīkr̥ṣṇacandra bhaktirūpaphalaprāptayē śrīgōpālasahasranāmastōtrajapē viniyōgaḥ |

ōṁ aiṁ klīṁ bījaṁ, śrīṁ hrīṁ śaktiḥ, śrī br̥ndāvananivāsaḥ kīlakaṁ, śrīrādhāpriyaṁ paraṁ brahmēti mantraḥ, dharmādi caturvidha puruṣārthasiddhyarthē japē viniyōgaḥ |

nyāsaḥ |
ōṁ nārada r̥ṣayē namaḥ śirasi |
anuṣṭup chandasē namaḥ mukhē |
śrīgōpāladēvatāyai namaḥ hr̥dayē |
klīṁ kīlakāya namaḥ nābhau |
hrīṁ śaktayē namaḥ guhyē |
śrīṁ kīlakāya namaḥ phālayōḥ |
ōṁ klīṁ kr̥ṣṇāya gōvindāya gōpījanavallabhāya svāhā iti mūlamantraḥ |

karanyāsaḥ |
ōṁ klāṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ klīṁ tarjanībhyāṁ namaḥ |
ōṁ klūṁ madhyamābhyāṁ namaḥ |
ōṁ klaiṁ anāmikābhyāṁ namaḥ |
ōṁ klauṁ kaniṣṭhikābhyāṁ namaḥ |
ōṁ klaḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |

hr̥dayādinyāsaḥ |
ōṁ klāṁ hr̥dayāya namaḥ |
ōṁ klīṁ śirasē svāhā |
ōṁ klūṁ śikhāyai vaṣaṭ |
ōṁ klaiṁ kavacāya hum |
ōṁ klauṁ nētratrayāya vauṣaṭ |
ōṁ klaḥ astrāya phaṭ |

mūlamantranyāsaḥ |
klīṁ aṅguṣṭhābhyāṁ namaḥ |
kr̥ṣṇāya tarjanībhyāṁ namaḥ |
gōvindāya madhyamābhyāṁ namaḥ |
gōpījana anāmikābhyāṁ namaḥ |
vallabhāya kaniṣṭhikābhyāṁ namaḥ |
svāhā karatalakarapr̥ṣṭhābhyāṁ namaḥ |
klīṁ hr̥dayāya namaḥ |
kr̥ṣṇāya śirasē svāhā |
gōvindāya śikhāyai vaṣaṭ |
gōpījana kavacāya hum |
vallabhāya nētratrayāya vauṣaṭ |
svāhā astrāya phaṭ |

dhyānam |

phullēndīvarakāntiminduvadanaṁ barhāvataṁsapriyaṁ
śrīvatsāṅkamudārakaustubhadharaṁ pītāmbaraṁ sundaram |
gōpīnāṁ nayanōtpalārcitatanuṁ gōgōpasaṅghāvr̥taṁ
gōvindaṁ kalavēṇuvādanaparaṁ divyāṅgabhūṣaṁ bhajē || 1 ||

kastūrītilakaṁ lalāṭaphalakē vakṣassthalē kaustubhaṁ
nāsāgrē varamauktikaṁ karatalē vēṇuṁ karē kaṅkaṇam |
sarvāṅgē haricandanaṁ ca kalayan kaṇṭhē ca muktāvaliṁ
gōpastrīparivēṣṭitō vijayatē gōpālacūḍāmaṇiḥ || 2 ||

ōṁ klīṁ dēvaḥ kāmadēvaḥ kāmabījaśirōmaṇiḥ |
śrīgōpālō mahīpālō vēdavēdāṅgapāragaḥ || 1 ||

kr̥ṣṇaḥ kamalapatrākṣaḥ puṇḍarīkaḥ sanātanaḥ |
gōpatirbhūpatiḥ śāstā prahartā viśvatōmukhaḥ || 2 ||

ādikartā mahākartā mahākālaḥ pratāpavān |
jagajjīvō jagaddhātā jagadbhartā jagadvasuḥ || 3 ||

matsyō bhīmaḥ kuhūbhartā hartā vārāhamūrtimān |
nārāyaṇō hr̥ṣīkēśō gōvindō garuḍadhvajaḥ || 4 ||

gōkulēśō mahācandraḥ śarvarīpriyakārakaḥ |
kamalāmukhalōlākṣaḥ puṇḍarīkaḥ śubhāvahaḥ || 5 ||

durvāsāḥ kapilō bhaumaḥ sindhusāgarasaṅgamaḥ |
gōvindō gōpatirgōtraḥ kālindīprēmapūrakaḥ || 6 ||

gōpasvāmī gōkulēndraḥ gōvardhanavarapradaḥ |
nandādigōkulatrātā dātā dāridryabhañjanaḥ || 7 ||

sarvamaṅgaladātā ca sarvakāmavarapradaḥ |
ādikartā mahībhartā sarvasāgarasindhujaḥ || 8 ||

gajagāmī gajōddhārī kāmī kāmakalānidhiḥ |
kalaṅkarahitaścandrō bimbāsyō bimbasattamaḥ || 9 ||

mālākāraḥ kr̥pākāraḥ kōkilasvarabhūṣaṇaḥ |
rāmō nīlāmbarō dēhī halī dvividamardanaḥ || 10 ||

sahasrākṣapurībhēttā mahāmārīvināśanaḥ |
śivaḥ śivatamō bhēttā balārātiprapūjakaḥ || 11 ||

kumārīvaradāyī ca varēṇyō mīnakētanaḥ |
narō nārāyaṇō dhīrō dharāpatirudāradhīḥ || 12 ||

śrīpatiḥ śrīnidhiḥ śrīmān māpatiḥ pratirājahā |
br̥ndāpatiḥ kulaṁ grāmī dhāma brahmasanātanaḥ || 13 ||

rēvatīramaṇō rāmaḥ priyaścañcalalōcanaḥ |
rāmāyaṇaśarīraśca rāmō rāmaḥ śriyaḥpatiḥ || 14 ||

śarvaraḥ śarvarī śarvaḥ sarvatra śubhadāyakaḥ |
rādhārādhayitārādhī rādhācittapramōdakaḥ || 15 ||

rādhāratisukhōpētō rādhāmōhanatatparaḥ |
rādhāvaśīkarō rādhāhr̥dayāmbhōjaṣaṭpadaḥ || 16 ||

rādhāliṅganasammōdō rādhānartanakautukaḥ |
rādhāsañjātasamprītō rādhākāmaphalapradaḥ || 17 ||

br̥ndāpatiḥ kōkanidhiḥ kōkaśōkavināśanaḥ |
candrāpatiścandrapatiścaṇḍakōdaṇḍabhañjanaḥ || 18 ||

rāmō dāśarathī rāmō bhr̥guvaṁśasamudbhavaḥ |
ātmārāmō jitakrōdhō mōhō mōhāndhabhañjanaḥ || 19 ||

vr̥ṣabhānubhavō bhāvī kāśyapiḥ karuṇānidhiḥ |
kōlāhalō halō hālī halī haladharapriyaḥ || 20 ||

rādhāmukhābjamārtāṇḍō bhāskarō ravijō vidhuḥ |
vidhirvidhātā varuṇō vāruṇō vāruṇīpriyaḥ || 21 ||

rōhiṇīhr̥dayānandī vasudēvātmajō baliḥ |
nīlāmbarō rauhiṇēyō jarāsandhavadhō:’malaḥ || 22 ||

nāgō javāmbhō virudō vīrahā varadō balī |
gōpadō vijayī vidvān śipiviṣṭaḥ sanātanaḥ || 23 ||

paraśurāmavacōgrāhī varagrāhī sr̥gālahā |
damaghōṣōpadēṣṭā ca rathagrāhī sudarśanaḥ || 24 ||

vīrapatnīyaśastrātā jarāvyādhivighātakaḥ |
dvārakāvāsatattvajñō hutāśanavarapradaḥ || 25 ||

yamunāvēgasaṁhārī nīlāmbaradharaḥ prabhuḥ |
vibhuḥ śarāsanō dhanvī gaṇēśō gaṇanāyakaḥ || 26 ||

lakṣmaṇō lakṣaṇō lakṣyō rakṣōvaṁśavināśakaḥ |
vāmanō vāmanībhūtō vamanō vamanāruhaḥ || 27 ||

yaśōdānandanaḥ kartā yamalārjunamuktidaḥ |
ulūkhalī mahāmānō dāmabaddhāhvayī śamī || 28 ||

bhaktānukārī bhagavān kēśavō:’caladhārakaḥ |
kēśihā madhuhā mōhī vr̥ṣāsuravighātakaḥ || 29 ||

aghāsuravighātī ca pūtanāmōkṣadāyakaḥ |
kubjāvinōdī bhagavān kaṁsamr̥tyurmahāmukhī || 30 ||

aśvamēdhō vājapēyō gōmēdhō naramēdhavān |
kandarpakōṭilāvaṇyaścandrakōṭisuśītalaḥ || 31 ||

ravikōṭipratīkāśō vāyukōṭimahābalaḥ |
brahmā brahmāṇḍakartā ca kamalāvāñchitapradaḥ || 32 ||

kamalī kamalākṣaśca kamalāmukhalōlupaḥ |
kamalāvratadhārī ca kamalābhaḥ purandaraḥ || 33 ||

saubhāgyādhikacittaśca mahāmāyī madōtkaṭaḥ |
tāṭakāriḥ suratrātā mārīcakṣōbhakārakaḥ || 34 ||

viśvāmitrapriyō dāntō rāmō rājīvalōcanaḥ |
laṅkādhipakuladhvaṁsī vibhīṣaṇavarapradaḥ || 35 ||

sītānandakarō rāmō vīrō vāridhibandhanaḥ |
kharadūṣaṇasaṁhārī sākētapuravāsavān || 36 ||

candrāvalipatiḥ kūlaḥ kēśikaṁsavadhō:’maraḥ |
mādhavō madhuhā mādhvī mādhvīkō mādhavī vibhuḥ || 37 ||

muñjāṭavīgāhamānō dhēnukārirdaśātmajaḥ |
vaṁśīvaṭavihārī ca gōvardhanavanāśrayaḥ || 38 ||

tathā tālavanōddēśī bhāṇḍīravanaśaṅkaraḥ |
tr̥ṇāvartakr̥pākārī vr̥ṣabhānusutāpatiḥ || 39 ||

rādhāprāṇasamō rādhāvadanābjamadhūtkaṭaḥ |
gōpīrañjanadaivajñaḥ līlākamalapūjitaḥ || 40 ||

krīḍākamalasandōhō gōpikāprītirañjanaḥ |
rañjakō rañjanō raṅgō raṅgī raṅgamahīruhaḥ || 41 ||

kāmaḥ kāmāribhaktaśca purāṇapuruṣaḥ kaviḥ |
nāradō dēvalō bhīmō bālō bālamukhāmbujaḥ || 42 ||

ambujō brahmasākṣī ca yōgī dattavarō muniḥ |
r̥ṣabhaḥ parvatō grāmō nadīpavanavallabhaḥ || 43 ||

padmanābhaḥ surajyēṣṭhō brahmā rudrō:’hibhūṣitaḥ |
gaṇānāṁ trāṇakartā ca gaṇēśō grahilō grahiḥ || 44 ||

gaṇāśrayō gaṇādhyakṣō krōḍīkr̥tajagattrayaḥ |
yādavēndrō dvārakēndrō mathurāvallabhō dhurī || 45 ||

bhramaraḥ kuntalī kuntīsutarakṣī mahāmanāḥ |
yamunāvaradātā ca kāśyapasya varapradaḥ || 46 ||

śaṅkhacūḍavadhōddāmō gōpīrakṣaṇatatparaḥ |
pāñcajanyakarō rāmī trirāmī vanajō jayaḥ || 47 ||

phālguṇaḥ phalgunasakhō virādhavadhakārakaḥ |
rukmiṇīprāṇanāthaśca satyabhāmāpriyaṅkaraḥ || 48 ||

kalpavr̥kṣō mahāvr̥kṣō dānavr̥kṣō mahāphalaḥ |
aṅkuśō bhūsurō bhāvō bhāmakō bhrāmakō hariḥ || 49 ||

saralaḥ śāśvatō vīrō yaduvaṁśaśivātmakaḥ |
pradyumnō balakartā ca prahartā daityahā prabhuḥ || 50 ||

mahādhanō mahāvīrō vanamālāvibhūṣaṇaḥ |
tulasīdāmaśōbhāḍhyō jālandharavināśanaḥ || 51 ||

sūraḥ sūryō mr̥kaṇḍuśca bhāsvarō viśvapūjitaḥ |
ravistamōhā vahniśca bāḍabō baḍabānalaḥ || 52 ||

daityadarpavināśī ca garuḍō garuḍāgrajaḥ |
gōpīnāthō mahīnāthō br̥ndānāthō:’varōdhakaḥ || 53 ||

prapañcī pañcarūpaśca latāgulmaśca gōmatiḥ |
gaṅgā ca yamunārūpō gōdā vētravatī tathā || 54 ||

kāvērī narmadā tāpī gaṇḍakī sarayū rajaḥ |
rājasastāmasassattvī sarvāṅgī sarvalōcanaḥ || 55 ||

sudhāmayō:’mr̥tamayō yōgināṁ vallabhaḥ śivaḥ |
buddhō buddhimatāṁ śrēṣṭhō viṣṇurjiṣṇuḥ śacīpatiḥ || 56 ||

vaṁśī vaṁśadharō lōkō vilōkō mōhanāśanaḥ |
ravarāvō ravō rāvō valō vālō valāhakaḥ || 57 ||

śivō rudrō nalō nīlō lāṅgalī lāṅgalāśrayaḥ |
pāradaḥ pāvanō haṁsō haṁsārūḍhō jagatpatiḥ || 58 ||

mōhinīmōhanō māyī mahāmāyō mahāsukhī |
vr̥ṣō vr̥ṣākapiḥ kālaḥ kālīdamanakārakaḥ || 59 ||

kubjābhāgyapradō vīrō rajakakṣayakārakaḥ |
kōmalō vāruṇī rājā jalajō jaladhārakaḥ || 60 ||

hārakaḥ sarvapāpaghnaḥ paramēṣṭhī pitāmahaḥ |
khaḍgadhārī kr̥pākārī rādhāramaṇasundaraḥ || 61 ||

dvādaśāraṇyasambhōgī śēṣanāgaphaṇālayaḥ |
kāmaḥ śyāmaḥ sukhaśrīdaḥ śrīpatiḥ śrīnidhiḥ kr̥tiḥ || 62 ||

harirharō narō nārō narōttama iṣupriyaḥ |
gōpālacittahartā ca kartā saṁsāratārakaḥ || 63 ||

ādidēvō mahādēvō gaurīgururanāśrayaḥ |
sādhurmadhurvidhurdhātā trātā:’krūraparāyaṇaḥ || 64 ||

rōlambī ca hayagrīvō vānarārirvanāśrayaḥ |
vanaṁ vanī vanādhyakṣō mahāvandyō mahāmuniḥ || 65 ||

syamantakamaṇiprājñaḥ vijñō vighnavighātakaḥ |
gōvardhanō vardhanīyō vardhanī vardhanapriyaḥ || 66 ||

vārdhanyō vardhanō vardhī vardhiṣṇastu sukhapriyaḥ |
vardhitō vardhakō vr̥ddhō br̥ndārakajanapriyaḥ || 67 ||

gōpālaramaṇībhartā sāmbakuṣṭhavināśanaḥ |
rukmiṇīharaṇaprēmā prēmī candrāvalīpatiḥ || 68 ||

śrīkartā viśvabhartā ca nārāyaṇa narō balī |
gaṇō gaṇapatiścaiva dattātrēyō mahāmuniḥ || 69 ||

vyāsō nārāyaṇō divyō bhavyō bhāvukadhārakaḥ |
śvaḥśrēyasaṁ śivaṁ bhadraṁ bhāvukaṁ bhavukaṁ śubham || 70 ||

śubhātmakaḥ śubhaḥ śāstā praśastō mēghanādahā |
brahmaṇyadēvō dīnānāmuddhārakaraṇakṣamaḥ || 71 ||

kr̥ṣṇaḥ kamalapatrākṣaḥ kr̥ṣṇaḥ kamalalōcanaḥ |
kr̥ṣṇaḥ kāmī sadā kr̥ṣṇaḥ samastapriyakārakaḥ || 72 ||

nandō nandī mahānandī mādī mādanakaḥ kilī |
mīlī hilī gilī gōlī gōlō gōlālayō gulī || 73 ||

guggulī mārakī śākhī vaṭaḥ pippalakaḥ kr̥tī |
mlēcchahā kālahartā ca yaśōdā yaśa ēva ca || 74 ||

acyutaḥ kēśavō viṣṇuḥ hariḥ satyō janārdanaḥ |
haṁsō nārāyaṇō nīlō līnō bhaktiparāyaṇaḥ || 75 ||

jānakīvallabhō rāmō virāmō viṣanāśanaḥ |
siṁhabhānurmahābhānu-rvīrabhānurmahōdadhiḥ || 76 ||

samudrō:’bdhirakūpāraḥ pārāvāraḥ saritpatiḥ |
gōkulānandakārī ca pratijñāparipālakaḥ || 77 ||

sadārāmaḥ kr̥pārāmō mahārāmō dhanurdharaḥ |
parvataḥ parvatākārō gayō gēyō dvijapriyaḥ || 78 ||

kamalāśvatarō rāmō rāmāyaṇapravartakaḥ |
dyaurdivō divasō divyō bhavyō bhāgī bhayāpahaḥ || 79 ||

pārvatībhāgyasahitō bhartā lakṣmīsahāyavān | [vilāsavān]
vilāsī sāhasī sarvī garvī garvitalōcanaḥ || 80 ||

surārirlōkadharmajñō jīvanō jīvanāntakaḥ |
yamō yamāriryamanō yamī yāmavighātakaḥ || 81 ||

vaṁśulī pāṁśulī pāṁsuḥ pāṇḍurarjunavallabhaḥ |
lalitā candrikāmālā mālī mālāmbujāśrayaḥ || 82 ||

ambujākṣō mahāyakṣō dakṣaścintāmaṇiprabhuḥ |
maṇirdinamaṇiścaiva kēdārō badarīśrayaḥ || 83 ||

badarīvanasamprītō vyāsaḥ satyavatīsutaḥ |
amarārinihantā ca sudhāsindhuvidhūdayaḥ || 84 ||

candrō raviḥ śivaḥ śūlī cakrī caiva gadādharaḥ |
śrīkartā śrīpatiḥ śrīdaḥ śrīdēvō dēvakīsutaḥ || 85 ||

śrīpatiḥ puṇḍarīkākṣaḥ padmanābhō jagatpatiḥ |
vāsudēvō:’pramēyātmā kēśavō garuḍadhvajaḥ || 86 ||

nārāyaṇaḥ paraṁ dhāma dēvadēvō mahēśvaraḥ |
cakrapāṇiḥ kalāpūrṇō vēdavēdyō dayānidhiḥ || 87 ||

bhagavān sarvabhūtēśō gōpālaḥ sarvapālakaḥ |
anantō nirguṇō nityō nirvikalpō nirañjanaḥ || 88 ||

nirādhārō nirākārō nirābhāsō nirāśrayaḥ |
puruṣaḥ praṇavātītō mukundaḥ paramēśvaraḥ || 89 ||

kṣaṇāvaniḥ sārvabhaumō vaikuṇṭhō bhaktavatsalaḥ |
viṣṇurdāmōdaraḥ kr̥ṣṇō mādhavō mathurāpatiḥ || 90 ||

dēvakīgarbhasambhūtō yaśōdāvatsalō hariḥ |
śivaḥ saṅkarṣaṇaḥ śambhurbhūtanāthō divaspatiḥ || 91 ||

avyayaḥ sarvadharmajñō nirmalō nirupadravaḥ |
nirvāṇanāyakō nityō nīlajīmūtasannibhaḥ || 92 ||

kalākṣayaśca sarvajñaḥ kamalārūpatatparaḥ |
hr̥ṣīkēśaḥ pītavāsā vasudēvapriyātmajaḥ || 93 ||

nandagōpakumārāryō navanītāśanō vibhuḥ |
purāṇaḥ puruṣaśrēṣṭhaḥ śaṅkhapāṇiḥ suvikramaḥ || 94 ||

aniruddhaścakradharaḥ śārṅgapāṇiścaturbhujaḥ |
gadādharaḥ surārtighnō gōvindō nandakāyudhaḥ || 95 ||

br̥ndāvanacaraḥ śaurirvēṇuvādyaviśāradaḥ |
tr̥ṇāvartāntakō bhīmasāhasō bahuvikramaḥ || 96 ||

śakaṭāsurasaṁhārī bakāsuravināśanaḥ |
dhēnukāsurasaṁhārī pūtanārirnr̥kēsarī || 97 ||

pitāmahō gurussākṣī pratyagātmā sadāśivaḥ |
apramēyaḥ prabhuḥ prājñō:’pratarkyaḥ svapnavardhanaḥ || 98 ||

dhanyō mānyō bhavō bhāvō dhīraḥ śāntō jagadguruḥ |
antaryāmīśvarō divyō daivajñō dēvasaṁstutaḥ || 99 ||

kṣīrābdhiśayanō dhātā lakṣmīvān lakṣmaṇāgrajaḥ |
dhātrīpatiramēyātmā candraśēkharapūjitaḥ || 100 ||

lōkasākṣī jagaccakṣuḥ puṇyacāritrakīrtanaḥ |
kōṭimanmathasaundaryō jaganmōhanavigrahaḥ || 101 ||

mandasmitatanurgōpagōpikāparivēṣṭitaḥ |
phullāravindanayanaścāṇūrāndhraniṣūdanaḥ || 102 ||

indīvaradalaśyāmō barhibarhāvataṁsakaḥ |
muralīninadāhlādō divyamālāmbarāvr̥taḥ || 103 ||

sukapōlayugaḥ subhrūyugalaḥ sulalāṭakam |
kambugrīvō viśālākṣō lakṣmīvāñchubhalakṣaṇaḥ || 104 ||

pīnavakṣāścaturbāhuścaturmūrtistrivikramaḥ |
kalaṅkarahitaḥ śuddhō duṣṭaśatrunibarhaṇaḥ || 105 ||

kirīṭakuṇḍaladharaḥ kaṭakāṅgadamaṇḍitaḥ |
mudrikābharaṇōpētaḥ kaṭisūtravirājitaḥ || 106 ||

mañjīrarañjitapadaḥ sarvābharaṇabhūṣitaḥ |
vinyastapādayugalō divyamaṅgalavigrahaḥ || 107 ||

gōpikānayanānandaḥ pūrṇacandranibhānanaḥ |
samastajagadānandaḥ sundarō lōkanandanaḥ || 108 ||

yamunātīrasañcārī rādhāmanmathavaibhavaḥ |
gōpanārīpriyō dāntō gōpīvastrāpahārakaḥ || 109 ||

śr̥ṅgāramūrtiḥ śrīdhāmā tārakō mūlakāraṇam |
sr̥ṣṭisaṁrakṣaṇōpāyaḥ krūrāsuravibhañjanaḥ || 110 ||

narakāsurasaṁhārī murārirvairimardanaḥ |
āditēyapriyō daityabhīkarō yaduśēkharaḥ || 111 ||

jarāsandhakuladhvaṁsī kaṁsārātiḥ suvikramaḥ |
puṇyaślōkaḥ kīrtanīyō yādavēndrō jagannutaḥ || 112 ||

rukmiṇīramaṇaḥ satyabhāmājāmbavatīpriyaḥ |
mitravindānāgnajitīlakṣmaṇāsamupāsitaḥ || 113 ||

sudhākarakulē jātō:’nantaḥ prabalavikramaḥ |
sarvasaubhāgyasampannō dvārakāpaṭ-ṭaṇasthitaḥ || 114 ||

bhadrāsūryasutānāthō līlāmānuṣavigrahaḥ |
sahasraṣōḍaśastrīśō bhōgamōkṣaikadāyakaḥ || 115 ||

vēdāntavēdyaḥ saṁvēdyō vaidyō brahmāṇḍanāyakaḥ |
gōvardhanadharō nāthaḥ sarvajīvadayāparaḥ || 116 ||

mūrtimān sarvabhūtātmā ārtatrāṇaparāyaṇaḥ |
sarvajñaḥ sarvasulabhaḥ sarvaśāstraviśāradaḥ || 117 ||

ṣaḍguṇaiśvaryasampannaḥ pūrṇakāmō dhurandharaḥ |
mahānubhāvaḥ kaivalyadāyakō lōkanāyakaḥ || 118 ||

ādimadhyāntarahitaḥ śuddhasāttvikavigrahaḥ |
asamānaḥ samastātmā śaraṇāgatavatsalaḥ || 119 ||

utpattisthitisaṁhārakāraṇaṁ sarvakāraṇam |
gambhīraḥ sarvabhāvajñaḥ saccidānandavigrahaḥ || 120 ||

viṣvaksēnaḥ satyasandhaḥ satyavāk satyavikramaḥ |
satyavrataḥ satyarataḥ satyadharmaparāyaṇaḥ || 121 ||

āpannārtipraśamanaḥ draupadīmānarakṣakaḥ |
kandarpajanakaḥ prājñō jagannāṭakavaibhavaḥ || 122 ||

bhaktivaśyō guṇātītaḥ sarvaiśvaryapradāyakaḥ |
damaghōṣasutadvēṣī bāṇabāhuvikhaṇḍanaḥ || 123 ||

bhīṣmabhaktipradō divyaḥ kauravānvayanāśanaḥ |
kauntēyapriyabandhuśca pārthasyandanasārathiḥ || 124 ||

nārasiṁhō mahāvīraḥ stambhajātō mahābalaḥ |
prahlādavaradaḥ satyō dēvapūjyō:’bhayaṅkaraḥ || 125 ||

upēndra indrāvarajō vāmanō balibandhanaḥ |
gajēndravaradaḥ svāmī sarvadēvanamaskr̥taḥ || 126 ||

śēṣaparyaṅkaśayanō vainatēyarathō jayī |
avyāhatabalaiśvaryasampannaḥ pūrṇamānasaḥ || 127 ||

yōgīśvarēśvaraḥ sākṣī kṣētrajñō jñānadāyakaḥ |
yōgihr̥tpaṅkajāvāsō yōgamāyāsamanvitaḥ || 128 ||

nādabindukalātītaścaturvargaphalapradaḥ |
suṣumnāmārgasañcārī dēhasyāntarasaṁsthitaḥ || 129 ||

dēhēndriyamanaḥprāṇasākṣī cētaḥprasādakaḥ |
sūkṣmaḥ sarvagatō dēhī jñānadarpaṇagōcaraḥ || 130 ||

tattvatrayātmakō:’vyaktaḥ kuṇḍalī samupāśritaḥ |
brahmaṇyaḥ sarvadharmajñaḥ śāntō dāntō gataklamaḥ || 131 ||

śrīnivāsaḥ sadānandō viśvamūrtirmahāprabhuḥ |
sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt || 132 ||

samastabhuvanādhāraḥ samastaprāṇarakṣakaḥ |
samastassarvabhāvajñō gōpikāprāṇavallabhaḥ || 133 ||

nityōtsavō nityasaukhyō nityaśrīrnityamaṅgalam |
vyūhārcitō jagannāthaḥ śrīvaikuṇṭhapurādhipaḥ || 134 ||

pūrṇānandaghanībhūtō gōpavēṣadharō hariḥ |
kalāpakusumaśyāmaḥ kōmalaḥ śāntavigrahaḥ || 135 ||

gōpāṅganāvr̥tō:’nantō br̥ndāvanasamāśrayaḥ |
vēṇunādarataḥ śrēṣṭhō dēvānāṁ hitakārakaḥ || 136 ||

jalakrīḍāsamāsaktō navanītasya taskaraḥ |
gōpālakāminījāraścōrajāraśikhāmaṇiḥ || 137 ||

parañjyōtiḥ parākāśaḥ parāvāsaḥ parisphuṭaḥ |
aṣṭādaśākṣarō mantrō vyāpakō lōkapāvanaḥ || 138 ||

saptakōṭimahāmantraśēkharō dēvaśēkharaḥ |
vijñānajñānasandhānastējōrāśirjagatpatiḥ || 139 ||

bhaktalōkaprasannātmā bhaktamandāravigrahaḥ |
bhaktadāridryaśamanō bhaktānāṁ prītidāyakaḥ || 140 ||

bhaktādhīnamanāḥ pūjyō bhaktalōkaśivaṅkaraḥ |
bhaktābhīṣṭapradaḥ sarvabhaktāghaughanikr̥ntakaḥ || 141 ||

apārakaruṇāsindhurbhagavān bhaktatatparaḥ || 142 ||

[iti śrīrādhikānātha nāmnāṁ sāhasramīritam | ]
smaraṇātpāparāśīnāṁ khaṇḍanaṁ mr̥tyunāśanam || 1 ||

vaiṣṇavānāṁ priyakaraṁ mahādāridryanāśanam |
brahmahatyāsurāpānaṁ parastrīgamanaṁ tathā || 2 ||

paradravyāpaharaṇaṁ paradvēṣasamanvitam |
mānasaṁ vācikaṁ kāyaṁ yatpāpaṁ pāpasambhavam || 3 ||

sahasranāmapaṭhanātsarvē naśyanti tatkṣaṇāt |
mahādāridryayuktō vai vaiṣṇavō viṣṇubhaktimān || 4 ||

kārtikyāṁ yaḥ paṭhēdrātrau śatamaṣṭōttaraṁ kramāt |
pītāmbaradharō dhīmān sugandhī puṣpacandanaiḥ || 5 ||

pustakaṁ pūjayitvā ca naivēdyādibhirēva ca |
rādhādhyānāṅkitō dhīrō vanamālāvibhūṣitaḥ || 6 ||

śatamaṣṭōttaraṁ dēvi paṭhēnnāmasahasrakam |
caitrē kr̥ṣṇē ca śuklē ca kuhūsaṅkrāntivāsarē || 7 ||

paṭhitavyaṁ prayatnēna trailōkyaṁ mōhayēt kṣaṇāt |
tulasīmālayā yuktō vaiṣṇavō bhaktitatparaḥ || 8 ||

ravivārē ca śukrē ca dvādaśyāṁ śrāddhavāsarē |
brāhmaṇaṁ pūjayitvā ca bhōjayitvā vidhānataḥ || 9 ||

paṭhēnnāmasahasraṁ ca tataḥ siddhiḥ prajāyatē |
mahāniśāyāṁ satataṁ vaiṣṇavō yaḥ paṭhētsadā || 10 ||

dēśāntaragatā lakṣmīḥ samāyāti na saṁśayaḥ |
trailōkyē tu mahādēvi sundaryaḥ kāmamōhitāḥ || 11 ||

mugdhāḥ svayaṁ samāyānti vaiṣṇavaṁ ca bhajanti tāḥ |
rōgī rōgātpramucyēta baddhō mucyēta bandhanāt || 12 ||

garbhiṇī janayētputraṁ kanyā vindati satpatim |
rājānō vaśatāṁ yānti kiṁ punaḥ kṣudramānuṣāḥ || 13 ||

sahasranāmaśravaṇāt paṭhanāt pūjanāt priyē |
dhāraṇāt sarvamāpnōti vaiṣṇavō nātra saṁśayaḥ || 14 ||

vaṁśīvaṭē cānyavaṭē tathā pippalakē:’tha vā |
kadambapādapatalē śrīgōpālasya sannidhau || 15 ||

yaḥ paṭhēdvaiṣṇavō nityaṁ sa yāti harimandiram |
kr̥ṣṇēnōktaṁ rādhikāyai tayā prōktaṁ purā śivē || 16 ||

nāradāya mayā prōktaṁ nāradēna prakāśitam |
mayā tava varārōhē prōktamētatsudurlabham || 17 ||

gōpanīyaṁ prayatnēna na prakāśyaṁ kadācana |
śaṭhāya pāpinē caiva lampaṭāya viśēṣataḥ || 18 ||

na dātavyaṁ na dātavyaṁ na dātavyaṁ kadācana |
dēyaṁ śāntāya śiṣyāya viṣṇubhaktiratāya ca || 19 ||

gōdānabrahmayajñādērvājapēyaśatasya ca |
aśvamēdhasahasrasya phalaṁ pāṭhē bhavēddhruvam || 20 ||

mōhanaṁ stambhanaṁ caiva māraṇōccāṭanādikam |
yadyadvāñchati cittēna tattatprāpnōti vaiṣṇavaḥ || 21 ||

ēkādaśyāṁ naraḥ snātvā sugandhadravyatailakaiḥ |
āhāraṁ brāhmaṇē dattvā dakṣiṇāṁ svarṇabhūṣaṇam || 22 ||

tataḥ prārambhakartāsau sarvaṁ prāpnōti mānavaḥ |
śatāvr̥tta sahasraṁ ca yaḥ paṭhēdvaiṣṇavō janaḥ || 23 ||

śrībr̥ndāvanacandrasya prasādātsarvamāpnuyāt |
yadgr̥hē pustakaṁ dēvi pūjitaṁ caiva tiṣṭhati || 24 ||

na mārī na ca durbhikṣaṁ nōpasargabhayaṁ kvacit |
sarpādibhūtayakṣādyā naśyantē nātra saṁśayaḥ || 25 ||

śrīgōpālō mahādēvi vasēttasya gr̥hē sadā |
yadgr̥hē ca sahasraṁ ca nāmnāṁ tiṣṭhati pūjitam || 26 ||

iti śrīsammōhanatantrē haragaurīsaṁvādē śrīgōpāla sahasranāmastōtram |


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed