Sri Aditya Stavam – śrī āditya stavam


brahmōvāca |
namasyē yanmayaṁ sarvamētatsarvamayaśca yaḥ |
viśvamūrtiḥ paraṁ-jyōtiryattaddhyāyanti yōginaḥ || 1 ||

ya r̥ṅmayō yō yajuṣāṁ nidhānaṁ
sāmnāṁ ca yō yōniracintyaśaktiḥ |
trayīmayaḥ sthūlatayārdhamātrā
parasvarūpō guṇapārayōgyaḥ || 2 ||

tvāṁ sarvahētuṁ paramaṁ ca vēdya-
-mādyaṁ paraṁ jyōtiravēdyarūpam |
sthūlaṁ ca dēvātmatayā namasyē
bhāsvan tamādyaṁ paramaṁ parēbhyaḥ || 3 ||

sr̥ṣṭiṁ karōmi yadahaṁ tavaśaktirādyā
tatprēritō jalamahīpavanāgnirūpām |
taddēvatādiviṣayāṁ praṇavādyaśēṣāṁ
nātmēcchayā sthitilayāvapi tadvadēva || 4 ||

vahnistvamēva jalaśōṣaṇataḥ pr̥thivyāḥ
sr̥ṣṭiṁ karōṣi jagatāṁ ca tathādya pākam |
vyāpī tvamēva bhagavan gaganasvarūpaṁ
tvaṁ pañcadhā jagadidaṁ paripāsi viśvam || 5 ||

yajñairyajanti paramātmavidō bhavantaṁ
viṣṇusvarūpamakhilēṣṭimayaṁ vivasvan |
dhyāyanti cāpi yatayō niyatātmacittāḥ
sarvēśvaraṁ paramamātmavimuktikāmā || 6 ||

namastē dēvarūpāya yajñarūpāya tē namaḥ |
parabrahmasvarūpāya cintyamānāya yōgibhiḥ || 7 ||

upasaṁhara tējō yattējasaḥ saṁhatistava |
sr̥ṣṭērvidhātāya vibhō sr̥ṣṭau cā:’haṁ samudyataḥ || 8 ||

mārkaṇḍēya uvāca |
ityēvaṁ saṁstutō bhāsvān brahmaṇā sargakartr̥ṇā |
upasaṁhr̥tavāṁstējaḥ paraṁ svalpamadhārayat || 9 ||

cakāra ca tataḥ sr̥ṣṭiṁ jagataḥ padmasambhavaḥ |
tathā tēṣu mahābhāgaḥ pūrvakalpāntarēṣu vai || 10 ||

dēvāsurādīnmartyāṁśca paśvādīnvr̥kṣavīrudhaḥ |
sasarja pūrvavadbrahmā narakāṁśca mahāmunē || 11 ||

iti śrīmārkaṇḍēyapurāṇē śatatamō:’dhyāyē brahma kr̥ta śrī āditya stavam |


See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed