Vasudeva Stotram (Mahabharatam) – vāsudēva stōtram (mahābhāratē)


(śrīmahābhāratē bhīṣmaparvaṇi pañcaṣaṣṭitamō:’dhyāyē ślō: 47)

viśvāvasurviśvamūrtirviśvēśō
viṣvaksēnō viśvakarmā vaśī ca |
viśvēśvarō vāsudēvō:’si tasmā-
-dyōgātmānaṁ daivataṁ tvāmupaimi || 47 ||

jaya viśva mahādēva jaya lōkahitērata |
jaya yōgīśvara vibhō jaya yōgaparāvara || 48 ||

padmagarbha viśālākṣa jaya lōkēśvarēśvara |
bhūtabhavyabhavannātha jaya saumyātmajātmaja || 49 ||

asaṅkhyēyaguṇādhāra jaya sarvaparāyaṇa |
nārāyaṇa suduṣpāra jaya śārṅgadhanurdhara || 50 ||

jaya sarvaguṇōpēta viśvamūrtē nirāmaya |
viśvēśvara mahābāhō jaya lōkārthatatpara || 51 ||

mahōragavarāhādya harikēśa vibhō jaya |
harivāsa diśāmīśa viśvāvāsāmitāvyaya || 52 ||

vyaktāvyaktāmitasthāna niyatēndriya satkriya |
asaṅkhyēyātmabhāvajña jaya gambhīrakāmada || 53 ||

anantavidita brahman nityabhūtavibhāvana |
kr̥takārya kr̥taprajña dharmajña vijayāvaha || 54 ||

guhyātman sarvayōgātman sphuṭa sambhūta sambhava |
bhūtādya lōkatattvēśa jaya bhūtavibhāvana || 55 ||

ātmayōnē mahābhāga kalpasaṅkṣēpatatpara |
udbhāvanamanōbhāva jaya brahmajanapriya || 56 ||

nisargasarganirata kāmēśa paramēśvara |
amr̥tōdbhava sadbhāva muktātman vijayaprada || 57 ||

prajāpatipatē dēva padmanābha mahābala |
ātmabhūta mahābhūta satvātman jaya sarvadā || 58 ||

pādau tava dharā dēvī diśō bāhu divaṁ śiraḥ |
mūrtistē:’haṁ surāḥ kāyaścandrādityau ca cakṣuṣī || 59 ||

balaṁ tapaśca satyaṁ ca karma dharmātmajaṁ tava |
tējō:’gniḥ pavanaḥ śvāsa āpastē svēdasambhavāḥ || 60 ||

aśvinau śravaṇau nityaṁ dēvī jihvā sarasvatī |
vēdāḥ saṁskāraniṣṭhā hi tvayīdaṁ jagadāśritam || 61 ||

na saṅkhyā na parīmāṇaṁ na tējō na parākramam |
na balaṁ yōgayōgīśa jānīmastē na sambhavam || 62 ||

tvadbhaktiniratā dēva niyamaistvāṁ samāśritāḥ |
arcayāmaḥ sadā viṣṇō paramēśaṁ mahēśvaram || 63 ||

r̥ṣayō dēvagandharvā yakṣarākṣasapannagāḥ |
piśācā mānuṣāścaiva mr̥gapakṣisarīsr̥pāḥ || 64 ||

ēvamādi mayā sr̥ṣṭaṁ pr̥thivyāṁ tvatprasādajam |
padmanābha viśālākṣa kr̥ṣṇa duḥkhapraṇāśana || 65 ||

tvaṁ gatiḥ sarvabhūtānāṁ tvaṁ nētā tvaṁ jagadguruḥ |
tvatprasādēna dēvēśa sukhinō vibudhāḥ sadā || 66 ||

pr̥thivī nirbhayā dēva tvatprasādātsadā:’bhavat |
tasmādbhava viśālākṣa yaduvaṁśavivardhanaḥ || 67 ||

dharmasaṁsthāpanārthāya daityānāṁ ca vadhāya ca |
jagatō dhāraṇārthāya vijñāpyaṁ kuru mē prabhō || 68 ||

yattatparamakaṁ guhyaṁ tvatprasādādidaṁ vibhō |
vāsudēva tadētattē mayōdgītaṁ yathātatham || 69 ||

sr̥ṣṭvā saṅkarṣaṇaṁ dēvaṁ svayamātmānamātmanā |
kr̥ṣṇa tvamātmanō sākṣī pradyumnaṁ cātmasambhavam || 70 ||

pradyumnādaniruddhaṁ tvaṁ yaṁ vidurviṣṇumavyayam |
aniruddhō:’sr̥janmāṁ vai brahmāṇaṁ lōkadhāriṇam || 71 ||

vāsudēvamayaḥ sō:’haṁ tvayaivāsmi vinirmitaḥ |
[*tasmādyācāmi lōkēśa caturātmānamātmanā|*]
vibhajya bhāgaśō:’:’tmānaṁ vraja mānuṣatāṁ vibhō || 72 ||

tatrāsuravadhaṁ kr̥tvā sarvalōkasukhāya vai |
dharmaṁ prāpya yaśaḥ prāpya yōgaṁ prāpsyasi tattvataḥ || 73 ||

tvāṁ hi brahmarṣayō lōkē dēvāścāmitavikrama |
taistairhi nāmabhiryuktā gāyanti paramātmakam || 74 ||

sthitāśca sarvē tvayi bhūtasaṅghāḥ
kr̥tvāśrayaṁ tvāṁ varadaṁ subāhō |
anādimadhyāntamapārayōgaṁ
lōkasya sētuṁ pravadanti viprāḥ || 75 ||

iti śrīmahābhāratē bhīṣmaparvaṇi pañcaṣaṣṭitamō:’dhyāyē vāsudēva stōtram |


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed