Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
bhīṣma uvāca |
viśvāvasurviśvamūrtirviśvēśō
viṣvaksēnō viśvakarmā vaśī ca |
viśvēśvarō vāsudēvō:’si tasmā-
-dyōgātmānaṁ daivataṁ tvāmupaimi || 1 ||
jaya viśva mahādēva jaya lōkahitērata |
jaya yōgīśvara vibhō jaya yōgaparāvara || 2 ||
padmagarbha viśālākṣa jaya lōkēśvarēśvara |
bhūtabhavyabhavannātha jaya saumyātmajātmaja || 3 ||
asaṅkhyēyaguṇādhāra jaya sarvaparāyaṇa |
nārāyaṇa suduṣpāra jaya śārṅgadhanurdhara || 4 ||
jaya sarvaguṇōpēta viśvamūrtē nirāmaya |
viśvēśvara mahābāhō jaya lōkārthatatpara || 5 ||
mahōragavarāhādya harikēśa vibhō jaya |
harivāsa diśāmīśa viśvāvāsāmitāvyaya || 6 ||
vyaktāvyaktāmitasthāna niyatēndriya satkriya |
asaṅkhyēyātmabhāvajña jaya gambhīrakāmada || 7 ||
anantavidita brahman nityabhūtavibhāvana |
kr̥takārya kr̥taprajña dharmajña vijayāvaha || 8 ||
guhyātman sarvayōgātman sphuṭa sambhūta sambhava |
bhūtādya lōkatattvēśa jaya bhūtavibhāvana || 9 ||
ātmayōnē mahābhāga kalpasaṅkṣēpatatpara |
udbhāvanamanōbhāva jaya brahmajanapriya || 10 ||
nisargasarganirata kāmēśa paramēśvara |
amr̥tōdbhava sadbhāva muktātman vijayaprada || 11 ||
prajāpatipatē dēva padmanābha mahābala |
ātmabhūta mahābhūta satvātman jaya sarvadā || 12 ||
pādau tava dharā dēvī diśō bāhu divaṁ śiraḥ |
mūrtistē:’haṁ surāḥ kāyaścandrādityau ca cakṣuṣī || 13 ||
balaṁ tapaśca satyaṁ ca karma dharmātmajaṁ tava |
tējō:’gniḥ pavanaḥ śvāsa āpastē svēdasambhavāḥ || 14 ||
aśvinau śravaṇau nityaṁ dēvī jihvā sarasvatī |
vēdāḥ saṁskāraniṣṭhā hi tvayīdaṁ jagadāśritam || 15 ||
na saṅkhyā na parīmāṇaṁ na tējō na parākramam |
na balaṁ yōgayōgīśa jānīmastē na sambhavam || 16 ||
tvadbhaktiniratā dēva niyamaistvāṁ samāśritāḥ |
arcayāmaḥ sadā viṣṇō paramēśaṁ mahēśvaram || 17 ||
r̥ṣayō dēvagandharvā yakṣarākṣasapannagāḥ |
piśācā mānuṣāścaiva mr̥gapakṣisarīsr̥pāḥ || 18 ||
ēvamādi mayā sr̥ṣṭaṁ pr̥thivyāṁ tvatprasādajam |
padmanābha viśālākṣa kr̥ṣṇa duḥkhapraṇāśana || 19 ||
tvaṁ gatiḥ sarvabhūtānāṁ tvaṁ nētā tvaṁ jagadguruḥ |
tvatprasādēna dēvēśa sukhinō vibudhāḥ sadā || 20 ||
pr̥thivī nirbhayā dēva tvatprasādātsadā:’bhavat |
tasmādbhava viśālākṣa yaduvaṁśavivardhanaḥ || 21 ||
dharmasaṁsthāpanārthāya daityānāṁ ca vadhāya ca |
jagatō dhāraṇārthāya vijñāpyaṁ kuru mē prabhō || 22 ||
yattatparamakaṁ guhyaṁ tvatprasādādidaṁ vibhō |
vāsudēva tadētattē mayōdgītaṁ yathātatham || 23 ||
sr̥ṣṭvā saṅkarṣaṇaṁ dēvaṁ svayamātmānamātmanā |
kr̥ṣṇa tvamātmanō sākṣī pradyumnaṁ cātmasambhavam || 24 ||
pradyumnādaniruddhaṁ tvaṁ yaṁ vidurviṣṇumavyayam |
aniruddhō:’sr̥janmāṁ vai brahmāṇaṁ lōkadhāriṇam || 25 ||
vāsudēvamayaḥ sō:’haṁ tvayaivāsmi vinirmitaḥ |
[*tasmādyācāmi lōkēśa caturātmānamātmanā|*]
vibhajya bhāgaśō:’:’tmānaṁ vraja mānuṣatāṁ vibhō || 26 ||
tatrāsuravadhaṁ kr̥tvā sarvalōkasukhāya vai |
dharmaṁ prāpya yaśaḥ prāpya yōgaṁ prāpsyasi tattvataḥ || 27 ||
tvāṁ hi brahmarṣayō lōkē dēvāścāmitavikrama |
taistairhi nāmabhiryuktā gāyanti paramātmakam || 28 ||
sthitāśca sarvē tvayi bhūtasaṅghāḥ
kr̥tvāśrayaṁ tvāṁ varadaṁ subāhō |
anādimadhyāntamapārayōgaṁ
lōkasya sētuṁ pravadanti viprāḥ || 29 ||
iti śrīmahābhāratē bhīṣmaparvaṇi pañcaṣaṣṭitamō:’dhyāyē vāsudēva stōtram |
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.