Sri Vaikunta Gadyam – śrī vaikuṇṭha gadyam


yāmunāryasudhāmbhōdhimavagāhya yathāmati |
ādāya bhaktiyōgākhyaṁ ratnaṁ sandarśayāmyaham ||

svādhīna trividhacētanācētanasvarūpasthiti pravr̥ttibhēdaṁ, klēśa karmādyaśēṣadōṣāsaṁspr̥ṣṭaṁ, svābhāvikānavadhikātiśaya jñānabalaiśvaryavīryaśaktitējaḥ prabhr̥tyasaṅkhyēya kalyāṇaguṇagaṇaugha mahārṇavaṁ, paramapuruṣaṁ, bhagavantaṁ, nārāyaṇaṁ, svāmitvēna suhr̥tvēna gurutvēna ca parigr̥hya aikāntikātyantika tatpādāmbujadvaya paricaryaikamanōrathaḥ, tatprāptayē ca tatpādāmbujadvaya prapattēranyanna mē kalpakōṭisahasrēṇāpi sādhanamastīti manvānaḥ, tasyaiva bhagavatō nārāyaṇasya akhilasattvadayaikasāgarasya anālōcita guṇaguṇākhaṇḍa janānukūlāmaryāda śīlavataḥ, svābhāvikānavadhikātiśaya guṇavattayā dēvatiryaṅmanuṣyādyakhilajana hr̥dayānandanasya āśritavātsalyaikajaladhēḥ bhaktajanasaṁślēṣaikabhōgasya nityajñānakriyaiśvaryādi bhōgasāmagrīsamr̥ddhasya, mahāvibhūtēḥ, śrīmaccaraṇāravindayugalaṁ ananyātmasañjīvanēna tadgatasarvabhāvēna śaraṇamanuvrajēt | tataśca pratyahamātmōjjīvanāyaivamanusmarēt | caturdaśabhuvanātmakaṁ aṇḍaṁ, daśaguṇitōttaraṁ ca āvaraṇasaptakaṁ, samastaṁ kāryakāraṇa(jāta)matītya, vartamānē paramavyōmaśabdābhidhēyē, brahmādīnāṁ vāṅmanasā:’gōcarē, śrīmati vaikuṇṭhē divyalōkē, sanakavidhiśivādibhirapi acintyasvabhāvaiśvaryaiḥ, nityasiddhairanantairbhagavadānukūlyaika bhōgairdivyapuruṣaiḥ mahātmabhiḥ āpūritē, tēṣāmapi iyatparimāṇaṁ, iyadaiśvaryaṁ, īdr̥śasvabhāvamiti paricchēttumayōgyē, divyāvaraṇaśatasahasrāvr̥tē, divyakalpakatarūpaśōbhitē, divyōdyāna śatasahasrakōṭibhirāvr̥tē, atipramāṇē divyāyatanē, kasmiṁścidvicitra divyaratnamaya divyāsthānamaṇḍapē, divyaratnastambha śatasahasrakōṭibhirupaśōbhitē,
divyanānāratnakr̥tasthala vicitritē, divyālaṅkārālaṅkr̥tē, paritaḥ patitaiḥ patamānaiḥ pādapasthaiśca nānāgandhavarṇairdivyapuṣpaiḥ śōbhamānairdivyapuṣpōpavanairupaśōbhitē, saṅkīrṇapārijātādi kalpadrumōpaśōbhitaiḥ, asaṅkīrṇaiśca kaiścidantassthapuṣparatnādinirmita divyalīlāmaṇḍapa śatasahasrōpaśōbhitaiḥ, sarvadā:’nubhūyamānairapyapūrvavadāścaryamāvahadbhiḥ krīḍāśaila śatasahasrairalaṅkr̥taiḥ, kaiścinnārāyaṇadivyalīlā:’sādhāraṇaiḥ, kaiścitpadmavanālayā divyalīlā:’sādhāraṇaiḥ, sādhāraṇaiśca kaiścit śukaśārikāmayūrakōkilādibhiḥ kōmalakūjitairākulaiḥ, divyōdyāna śatasahasrairāvr̥tē, maṇimuktāpravāla kr̥tasōpānaiḥ, divyāmalāmr̥tarasōdakaiḥ, divyāṇḍajavaraiḥ, atiramaṇīyadarśanaiḥ atimanōharamadhurasvaraiḥ ākulaiḥ, antastha muktāmaya divyakrīḍāsthānōpaśōbhitaiḥ divyasaugandhikavāpīśatasahasraiḥ, divyarājahaṁsāvalīvirājitairāvr̥tē, nirastātiśayānandaikarasatayā cānantyācca praviṣṭānunmādayadbhiḥ krīḍōddēśairvirājitē, tatra tatra kr̥ta divyapuṣpaparyaṅkōpaśōbhitē, nānāpuṣpāsavāsvāda mattabhr̥ṅgāvalībhiḥ udgīyamāna divyagāndharvēṇāpūritē, candanāgarukarpūra divyapuṣpāvagāhi mandānilāsēvyamānē, madhyē puṣpasañcaya vicitritē, mahati divyayōgaparyaṅkē anantabhōgini, śrīmadvaikuṇṭhaiśvaryādi divyalōkaṁ ātmakāntyā viśvamāpyāyayantyā śēṣa śēṣāśanādi sarvaparijanaṁ bhagavatastattadavasthōcita paricaryāyāṁ ājñāpayantyā, śīlarūpaguṇa vilāsādibhiḥ ātmānurūpayā śriyā sahāsīnaṁ, pratyagrōnmīlita sarasijasadr̥śa nayanayugalaṁ, svacchanīlajīmūtasaṅkāśaṁ, atyujjvalapītavāsasaṁ, svayā prabhayā:’tinirmalayā atiśītalayā atikōmalayā svacchamāṇikyābhayā kr̥tsnaṁ jagadbhāsayantaṁ,
acintyadivyādbhuta nityayauvana svabhāvalāvaṇyamayāmr̥tasāgaraṁ, atisaukumāryādi īṣat prasvinnavadālakṣyamāṇa lalāṭaphalaka divyālakāvalīvirājitaṁ, prabuddhamugdhāmbuja cārulōcanaṁ, savibhramabhrūlataṁ, ujjvalādharaṁ, śucismitaṁ, kōmalagaṇḍaṁ, unnasaṁ, udagrapīnāṁsa vilambikuṇḍalālakāvalī bandhura kambukandharaṁ, priyāvataṁ-sōtpala karṇabhūṣaṇaślathālakābandha vimardaśaṁsibhiḥ caturbhirājānuvilambibhirbhujairvirājitaṁ, atikōmala divyarēkhālaṅkr̥tātāmrakaratalaṁ, divyāṅgulīyakavirājitaṁ, atikōmala divyanakhāvalīvirājitaṁ, atiraktāṅgulībhiralaṅkr̥taṁ, tatkṣaṇōnmīlita puṇḍarīka sadr̥śacaraṇayugalaṁ, atimanōhara kirīṭamakuṭa cūḍāvataṁsa makarakuṇḍala graivēyaka hāra kēyūra kaṭaka śrīvatsa kaustubha muktādāmōdarabandhana pītāmbara kāñcīguṇa nūpurādibhiratyanta sukhasparśaiḥ divyagandhairbhūṣaṇairbhūṣitaṁ, śrīmatyā vaijayantyā vanamālayā virājitaṁ, śaṅkhacakragadā:’si śārṅgādi divyāyudhaiḥ sēvyamānaṁ, svasaṅkalpamātrāvaklupta jagajjanmasthitidhvaṁsādikē śrīmati viṣvaksēnē nyasta samastātmaiśvaryaṁ, vainatēyādibhiḥ svabhāvatō nirasta samasta sāṁsārika svabhāvaiḥ bhagavatparicaryākaraṇa yōgyairbhagavatparicaryaikabhōgai-rnityasiddhairanantaiḥ yathā yōgaṁ sēvyamānaṁ, ātmabhōgēna ananusaṁhitaparādikāla divyāmala kōmalāvalōkanēna viśvamāhlādayantaṁ, īṣadunmīlita mukhāmbujōdaravinirgatēna divyānanāravinda śōbhājananēna divyagāmbhīryaudārya saundarya mādhuryādyanavadhika guṇagaṇavibhūṣitēna, atimanōhara divyabhāvagarbhēṇa divyalīlā:’:’lāpāmr̥tēna akhilajana hr̥dayāntarāṇyāpūrayantaṁ bhagavantaṁ nārāyaṇaṁ dhyānayōgēna dr̥ṣṭvā, tatō bhagavatō nityasvāmyamātmanō nityadāsyaṁ ca yathāvasthitamanusandhāya, kadā:’haṁ bhagavantaṁ nārāyaṇaṁ, mama kulanāthaṁ, mama kuladaivataṁ, mama kuladhanaṁ, mama bhōgyaṁ, mama mātaraṁ, mama pitaraṁ, mama sarvaṁ sākṣātkaravāṇi cakṣuṣā |
kadā:’haṁ bhagavatpādāmbujadvayaṁ śirasā saṅgrahīṣyāmi | kadā:’haṁ bhagavatpādāmbujadvaya paricaryā:’:’śayā nirastasamastētara bhōgāśaḥ, apagata samasta sāṁsārikasvabhāvaḥ tatpādāmbujadvayaṁ pravēkṣyāmi | kadā:’haṁ bhagavatpādāmbujadvaya paricaryākaraṇayōgya-stadēkabhōgastatpādau paricariṣyāmi | kadā māṁ bhagavān svakīyayā atiśītalayā dr̥śā avalōkya, snigdhagambhīramadhurayā girā paricaryāyāṁ ājñāpayiṣyati, iti bhagavatparicaryāyāmāśāṁ vardhayitvā tayaivā:’śayā tatprasādōpabr̥ṁhitayā bhagavantamupētya, dūrādēva bhagavantaṁ śēṣabhōgē śriyā sahāsīnaṁ vainatēyādibhiḥ sēvyamānaṁ, samastaparivārāya śrīmatē nārāyaṇāya namaḥ, iti praṇamya utthāyōtthāya punaḥ punaḥ praṇamya atyanta sādhvasavinayāvanatō bhūtvā, bhagavatpāriṣadagaṇanāyakairdvārapālaiḥ kr̥payā snēhagarbhayā dr̥śā:’valōkitaḥ samyagabhivanditaistaistairēvānumatō bhagavantamupētya, śrīmatā mūlamantrēṇa māmaikāntikātyantika paricaryākaraṇāya parigr̥hṇīṣva iti yācamānaḥ praṇamyātmānaṁ bhagavatē nivēdayēt |
tatō bhagavatā svayamēvātmasañjīvanēna amaryādaśīlavatā atiprēmānvitēna avalōkanēnāvalōkya sarvadēśa sarvakāla sarvāvasthōcitātyantaśēṣabhāvāya svīkr̥tō:’nujñātaśca atyantasādhvasavinayāvanataḥ kiṅkurvāṇaḥ kr̥tāñjalipuṭō bhagavantamupāsīta | tataścānubhūyamāna bhāvaviśēṣaḥ niratiśayaprītyā:’nyatkiñcitkartuṁ draṣṭuṁ smartumaśaktaḥ punarapi śēṣabhāvamēva yācamānō bhagavantamēvāvicchinnasrōtōrūpēṇāvalōkanēna avalōkayannāsīta | tatō bhagavatā svayamēvātmasañjīvanēnāvalōkanēnāvalōkya sasmitamāhūya samastaklēśāpahaṁ niratiśayasukhāvahamātmīyaṁ, śrīmatpādāravindayugalaṁ śirasi kr̥taṁ dhyātvā, amr̥tasāgarāntarnimagnasarvāvayavaḥ sukhamāsīta |

lakṣmīpatēryatipatēśca dayaikadhāmnōḥ
yō:’sau purā samajaniṣṭa jagaddhitārtham |
prāpyaṁ prakāśayatu naḥ paramaṁ rahasyaṁ
saṁvāda ēṣa śaraṇāgati mantrasāraḥ ||

iti śrībhagavadrāmānujaviracitē śrīvaikuṇṭhagadyam |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed