Tungabhadra Stuti – tuṅgabhadrā stutiḥ


śrīvibhāṇḍaka uvāca |
varāhadēhasambhūtē girijē pāpabhañjini |
darśanānmuktidē dēvi mahāpātakināmapi || 1 ||

vāgdēvī tvaṁ mahālakṣmīḥ girijāsi śacī tathā |
prabhā sūryasya dēvēśi marīcistvaṁ kalānidhēḥ || 2 ||

parjanyasya yathā vidyudviṣṇōrmāyā tvamēva hi |
tr̥ṇagulmalatāvr̥kṣāḥ siddhā dēvā udīritāḥ || 3 ||

dr̥ṣṭā spr̥ṣṭā tathā pītā vanditā cāvagāhitā |
muktidē pāpināṁ dēvi śatakr̥tvō namō namaḥ || 4 ||

māṇḍavya uvāca |
namastē tuṅgabhadrāyai namastē haridēhajē |
namastē vēdagirijē śrīśailapadabhājini || 1 ||

viṣṇumāyē viṣṇurūpē viṣvaksēnapriyē:’naghē |
viśvambharē viśālākṣi vilasatkūlasamyutē |
vilōkaya vinōdēna kuru māṁ vigatainasam || 2 ||

tvadvātavījitā bhūtā vimalāghā bhavanti hi |
darśanāt sparśanāt pānādvaktavyaṁ kiṁ nu vidyatē || 3 ||

dr̥ṣṭvā janmaśataṁ pāpaṁ spr̥ṣṭvā janmaśatatrayam |
pītvā janmasahasrāṇāṁ pāpaṁ nāśaya maṅgalē || 4 ||

putrān dārān dhanaṁ dhānyaṁ paśuvastrāṇi yē narāḥ |
kāmānmajjanaśīlāstē yānti tatphalamañjasā |
bhuktvā yānti harēḥ sthānaṁ yāvadācandratārakam || 5 ||

iti brahmāṇḍapurāṇē tuṅgabhadrāmāhātmyē śrītuṅgabhadrāstutiḥ |


See more vividha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed