Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīvibhāṇḍaka uvāca |
varāhadēhasambhūtē girijē pāpabhañjini |
darśanānmuktidē dēvi mahāpātakināmapi || 1 ||
vāgdēvī tvaṁ mahālakṣmīḥ girijāsi śacī tathā |
prabhā sūryasya dēvēśi marīcistvaṁ kalānidhēḥ || 2 ||
parjanyasya yathā vidyudviṣṇōrmāyā tvamēva hi |
tr̥ṇagulmalatāvr̥kṣāḥ siddhā dēvā udīritāḥ || 3 ||
dr̥ṣṭā spr̥ṣṭā tathā pītā vanditā cāvagāhitā |
muktidē pāpināṁ dēvi śatakr̥tvō namō namaḥ || 4 ||
māṇḍavya uvāca |
namastē tuṅgabhadrāyai namastē haridēhajē |
namastē vēdagirijē śrīśailapadabhājini || 1 ||
viṣṇumāyē viṣṇurūpē viṣvaksēnapriyē:’naghē |
viśvambharē viśālākṣi vilasatkūlasamyutē |
vilōkaya vinōdēna kuru māṁ vigatainasam || 2 ||
tvadvātavījitā bhūtā vimalāghā bhavanti hi |
darśanāt sparśanāt pānādvaktavyaṁ kiṁ nu vidyatē || 3 ||
dr̥ṣṭvā janmaśataṁ pāpaṁ spr̥ṣṭvā janmaśatatrayam |
pītvā janmasahasrāṇāṁ pāpaṁ nāśaya maṅgalē || 4 ||
putrān dārān dhanaṁ dhānyaṁ paśuvastrāṇi yē narāḥ |
kāmānmajjanaśīlāstē yānti tatphalamañjasā |
bhuktvā yānti harēḥ sthānaṁ yāvadācandratārakam || 5 ||
iti brahmāṇḍapurāṇē tuṅgabhadrāmāhātmyē śrītuṅgabhadrāstutiḥ |
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.