Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
puṣṇan dēvānamr̥tavisarairindumāsrāvya samyag
bhābhiḥ svābhī rasayati rasaṁ yaḥ paraṁ nityamēva |
kṣīṇaṁ kṣīṇaṁ punarapi ca taṁ pūrayatyēvamīdr̥g
dōlālīlōllasitahr̥dayaṁ naumi cidbhānumēkam ||
śabdārthatvavivartamānaparamajyōtīrucō gōpatē-
-rudgīthō:’bhyuditaḥ purō:’ruṇatayā yasya trayīmaṇḍalam |
bhāsyadvarṇapadakramēritatamaḥ saptasvarāśvairviya-
-dvidyāsyandanamunnayanniva namastasmai parabrahmaṇē || 1 ||
ōmityantarnadati niyataṁ yaḥ pratiprāṇi śabdō
vāṇī yasmātprasarati parā śabdatanmātragarbhā |
prāṇāpānau vahati ca samau yō mithō grāsasaktau
dēhasthaṁ taṁ sapadi paramādityamādyaṁ prapadyē || 2 ||
yastvakcakṣuḥśravaṇarasanāghrāṇapāṇyaṅghrivāṇī-
-pāyūpasthasthitirapi manōbuddhyahaṅkāramūrtiḥ |
tiṣṭhatyantarbahirapi jagadbhāsayandvādaśātmā
mārtaṇḍaṁ taṁ sakalakaraṇādhāramēkaṁ prapadyē || 3 ||
yā sā mitrāvaruṇasadanāduccarantō triṣaṣṭiṁ
varṇānatra prakaṭakaraṇaiḥ prāṇasaṅgātprasūtān |
tāṁ paśyantīṁ prathamamuditāṁ madhyamāṁ buddhisaṁsthāṁ
vācaṁ vaktrē karaṇaviśadāṁ vaikharīṁ ca prapadyē || 4 ||
ūrdhvādhaḥsthānyatanubhuvanānyantarā saṁ-niviṣṭā
nānānāḍiprasavagahanā sarvabhūtāntarasthā |
prāṇāpānagrasananirataiḥ prāpyatē brahmanāḍī
sā naḥ śvētā bhavatu paramādityamūrtiḥ prasannā || 5 ||
na brahmāṇḍavyavahitapathā nātiśītōṣṇarūpā
nō vā naktaṁ-divagamamitā:’tāpanīyāparāhuḥ |
vaikuṇṭhīyā tanuriva ravē rājatē maṇḍalasthā
sā naḥ śvētā bhavatu paramādityamūrtiḥ prasannā || 6 ||
yatrārūḍhaṁ triguṇavapuṣi brahma tadbindurūpaṁ
yōgīndrāṇāṁ yadapi paramaṁ bhāti nirvāṇamārgaḥ |
trayyādhāraḥ praṇava iti yanmaṇḍalaṁ caṇḍaraśmē-
-rantaḥ sūkṣmaṁ bahirapi br̥hanmuktayē:’haṁ prapannaḥ || 7 ||
yasminsōmaḥ surapitr̥narairanvahaṁ pīyamānaḥ
kṣīṇaḥ kṣīṇaḥ praviśati yatō vardhatē cāpi bhūyaḥ |
yasminvēdā madhuni saraghākāravadbhānti cāgrē
taccaṇḍāṁśōramitamamr̥taṁ maṇḍalasthaṁ prapadyē || 8 ||
aindrīmāśāṁ pr̥thukavapuṣā pūrayitvā kramēṇa
krāntāḥ sapta prakaṭahariṇā yēna pādēna lōkāḥ |
kr̥tvā dhvāntaṁ vigalitabalivyakti pātālalīnaṁ
viśvālōkaḥ sa jayati raviḥ sattvamēvōrdhvaraśmiḥ || 9 ||
dhyātvā brahma prathamamatanu prāṇamūlē nadantaṁ
dr̥ṣṭvā cāntaḥ praṇavamukharaṁ vyāhr̥tīḥ samyaguktvā |
yattadvēdē taditi saviturbrahmaṇōktaṁ varēṇyaṁ
tadbhargākhyaṁ kimapi paramaṁ dhāmagarbhaṁ prapadyē || 10 ||
tvāṁ stōṣyāmi stutibhiriti mē yastu bhēdagrahō:’yaṁ
saivāvidyā tadapi sutarāṁ tadvināśāya yuktaḥ |
staumyēvāhaṁ trividhamuditaṁ sthūlasūkṣmaṁ paraṁ vā
vidyōpāyaḥ para iti budhairgīyatē khalvavidyā || 11 ||
yō:’nādyantō:’pyatanuraguṇō:’ṇōraṇīyānmahīyā-
-nviśvākāraḥ saguṇa iti vā kalpanākalpitāṅgaḥ |
nānābhūtaprakr̥tivikr̥tīrdarśayanbhāti yō vā
tasmai tasmai bhavatu paramāditya nityaṁ namastē || 12 ||
tattvākhyānē tvayi munijanāḥ nēti nēti bruvantaḥ
śrāntāḥ samyaktvamiti na ca tairīdr̥śō vēti cōktaḥ |
tasmāttubhyaṁ nama iti vacōmātramēvāsmi vacmi
prāyō yasmātprasarati tarāṁ bhāratī jñānagarbhā || 13 ||
sarvāṅgīṇaḥ sakalavapuṣāmantarē yō:’ntarātmā
tiṣṭhankāṣṭhē dahana iva nō dr̥śyasē yuktiśūnyaiḥ |
yaśca prāṇāraṇiṣu niyatairmathyamānāsu sadbhi-
-rdr̥śyaṁ jyōtirbhavasi paramāditya tasmai namastē || 14 ||
stōtā stutyaḥ stutiriti bhavānkartr̥karmakriyātmā
krīḍatyēkastava nutividhāvasvatantrastatō:’ham |
yadvā vacmi praṇayasubhagaṁ gōpatē tacca tathyaṁ
tvattō hyanyatkimiva jagatāṁ vidyatē tanmr̥ṣā syāt || 15 ||
jñānaṁ nāntaḥkaraṇarahitaṁ vidyatē:’smadvidhānāṁ
tvaṁ cātyantaṁ sakalakaraṇāgōcaratvādacintyaḥ |
dhyānātītastvamiti na vinā bhaktiyōgēna labhya-
-stasmādbhaktiṁ śaraṇamamr̥taprāptayē:’haṁ prapannaḥ || 16 ||
hārdaṁ hanti prathamamuditā yā tamaḥ saṁśritānāṁ
sattvōdrēkāttadanu ca rajaḥ karmayōgakramēṇa |
svabhyastā ca prathayatitarāṁ sattvamēva prapannā
nirvāṇāya vrajati śamināṁ tē:’rka bhaktistrayīva || 17 ||
tāmāsādya śriyamiva gr̥hē kāmadhēnuṁ pravāsē
dhvāntē bhātiṁ dhr̥timiva vanē yōjanē brahmanāḍim |
nāvaṁ cāsminviṣamaviṣayagrāhasaṁsārasindhau
gacchēyaṁ tē paramamamr̥taṁ yanna śītaṁ na cōṣṇam || 18 ||
agnīṣōmāvakhilajagataḥ kāraṇaṁ tau mayūkhaiḥ
sargādānē sr̥jasi bhagavanhrāsavr̥ddhikramēṇa |
tāvēvāntarviṣuvati samau juhvatāmātmavahnau
dvāvapyastaṁ nayasi yugapanmuktayē bhaktibhājām || 19 ||
sthūlatvaṁ tē prakr̥tigahanaṁ naiva lakṣyaṁ hyanantaṁ
sūkṣmatvaṁ vā tadapi sadasadvyaktyabhāvādacintyam |
dhyāyāmītthaṁ kathamaviditaṁ tvāmanādyantamanta-
-stasmādarka praṇayini mayi svātmanaiva prasīda || 20 ||
yattadvēdyaṁ kimapi paramaṁ śabdatattvaṁ tvamanta-
-statsadvyaktiṁ jigamiṣu śanairlāti mātrā kalāḥ khē |
avyaktēna praṇavavapuṣā bindunādōditaṁ sa-
-cchabdabrahmōccarati karaṇavyañjitaṁ vācakaṁ tē || 21 ||
prātaḥsandhyāruṇakiraṇabhāgr̥ṅmayaṁ rājasaṁ ya-
-nmadhyē cāpi jvaladiva yajuḥ śuklabhāḥ sāttvikaṁ vā |
sāyaṁ sāmāstamitakiraṇaṁ yattamōllāsi rūpaṁ
sāhnaḥ sargasthitilayavidhāvākr̥tistē trayīva || 22 ||
yē pātālōdadhimuninagadvīpalōkādhibīja-
-cchandōbhūtasvaramukhanadatsaptasaptiṁ prapannāḥ |
yē caikāśvaṁ niravayavavāgbhāvamātrādhirūḍhaṁ
tē tvāmēva svaraguṇakalāvarjitaṁ yāntyanaśvam || 23 ||
divyaṁ jyōtiḥ salilapavanaiḥ pūrayitvā trilōkī-
-mēkībhūtaṁ punarapi ca tatsāramādāya gōbhiḥ |
antarlīnō viśasi vasudhāṁ tadgataḥ sūyasē:’nnaṁ
tacca prāṇāṁ-stvamiti jagatāṁ prāṇabhr̥tsūrya ātmā || 24 ||
agnīṣōmau prakr̥tipuruṣau bindunādau ca nityau
prāṇāpānāvapi dinaniśē yē ca satyānr̥tē dvē |
dharmādharmau sadasadubhayaṁ yō:’ntarāvēśya yōgī
vartētātmanyuparatamatirnirguṇaṁ tvāṁ viśētsaḥ || 25 ||
garbhādhānaprasavavidhayē suptayōrindubhāsā
sāpatnyēnābhimukhamiva khē kāntayōrmadhyasaṁsthaḥ |
dyāvāpr̥thvyōrvadanakamalē gōmukhairbōdhayitvā
paryāyēṇāpibasi bhagavan ṣaḍrasāsvādalōlaḥ || 26 ||
sōmaṁ pūrṇāmr̥tamiva caruṁ tējasā sādhayitvā
kr̥tvā tēnānalamukhajagattarparṇaṁ vaiśvadēvam |
āmāvasyaṁ vighasamiva khē tatkalāśēṣamaśnan
brahmāṇḍāntargr̥hapatiriva svātmayāgaṁ karōṣi || 27 ||
kr̥tvā naktaṁ-dinamiva jagadbījamāvyaktikaṁ ya-
-ttatraivāntardinakara tathā brāhmamanyattatō:’lpam |
daivaṁ pitryaṁ kramaparigataṁ mānuṣaṁ cālpamalpaṁ
kurvankakurvankalayasi jagatpañcadhāvartanābhiḥ || 28 ||
tattvālōkē tapana sudinē yē paraṁ samprabuddhāḥ
yē vā cittōpaśamarajanīyōganidrāmupētāḥ |
tē:’hōrātrōparamaparamānandasandhyāsu sauraṁ
bhittvā jyōtiḥ paramaparamaṁ yānti nirvāṇasañjñam || 29 ||
ābrahmēdaṁ navamiva jagajjaṅgamasthāvarāntaṁ
sargē sargē visr̥jasi ravē gōbhirudriktasōmaiḥ |
dīptaiḥ pratyāharasi ca layē tadyathāyōni bhūyaḥ
sargāntādau prakaṭavibhavāṁ darśayanraśmilīlām || 30 ||
śritvā nityōpacitamucitaṁ brahmatējaḥ prakāśaṁ
rūpaṁ sargasthitilayamucā sarvabhūtēṣu madhyē |
antēvāsiṣviva suguruṇā yaḥ parōkṣaḥ prakr̥tyā
pratyakṣō:’sau jagati bhavatā darśitaḥ svātmanātmā || 31 ||
lōkāḥ sarvē vapuṣi niyataṁ tē sthitāstvaṁ ca tēṣā-
-mēkaikasminyugapadaguṇō viśvahētōrguṇīva |
itthambhūtē bhavati bhagavanna tvadanyō:’smi satyaṁ
kiṁ tu jñastvaṁ paramapuruṣō:’haṁ prakr̥tyaiva cājñaḥ || 32 ||
saṅkalpēcchādyakhilakaraṇaprāṇavāṇyō varēṇyāḥ
sampannā mē tvadabhinavanājjanma cēdaṁ śaraṇyam |
manyē cāstaṁ jigamiṣu śanaiḥ puṇyapāpadvayaṁ ta-
-dbhaktiśraddhē tava caraṇayōranyathā nō bhavētām || 33 ||
satyaṁ bhūyō jananamaraṇē tvatprapannēṣu na sta-
-statrāpyēkaṁ tava nutiphalaṁ janma yācē tadittham |
trailōkyēśaḥ śama iva paraḥ puṇyakāyō:’pyayōniḥ
saṁsārābdhau plava iva jagattāraṇāya sthiraḥ syām || 34 ||
sauṣumṇēna tvamamr̥tapathēnaitya śītāṁśubhāvaṁ
puṣṇāsyagrē suranarapitr̥̄n śāntabhābhiḥ kalābhiḥ |
paścādambhō viśasi vividhāścauṣadhīstadgatō:’pi
prīṇāsyēvaṁ tribhuvanamatastē jaganmitratārka || 35 ||
mandākrāntē tamasi bhavatā nātha dōṣāvasānē
nāntarlīnā mama matiriyaṁ gāḍhanidrāṁ jahāti |
tasmādastaṅgamitatamasā padminīvātmabhāsā
saurītyēṣā dinakara paraṁ nīyatāmāśu bōdham || 36 ||
yēna grāsīkr̥tamiva jagatsarvamāsīttadastaṁ
dhvāntaṁ nītvā punarapi vibhō taddayāghrātacittaḥ |
dhatsē naktaṁ-dinamapi gatī śuklakr̥ṣṇē vibhajya
trātā tasmādbhava paribhavē duṣkr̥tē mē:’pi bhānō || 37 ||
āsaṁsārōpacitasadasatkarmabandhāśritānā-
-mādhivyādhiprajanamaraṇakṣutpipāsārditānām |
mithyājñānaprabalatamasā nātha cāndhīkr̥tānāṁ
tvaṁ nastrātā bhava karuṇayā yatra tatra sthitānām || 38 ||
satyāsatyaskhalitavacasāṁ śaucalajjōjjhitānā-
-majñānānāmaphalasaphalaprārthanākātarāṇām |
sarvāvasthāsvakhilaviṣayābhyastakautūhalānāṁ
tvaṁ nastrātā bhava pitr̥tayā bhōgalōlārbhakāṇām || 39 ||
yāvaddēhaṁ jarayati jarā nāntakādētya dūtī
nō vā bhīmastriphaṇabhujagākāradurvārapāśaḥ |
gāḍhaṁ kaṇṭhē lagati sahasā jīvitaṁ lēlihāna-
-stāvadbhaktābhayada sadayaṁ śrēyasē naḥ prasīda || 40 ||
viśvaprāṇagrasanarasanāṭōpakōpapragalbhaṁ
mr̥tyōrvaktraṁ dahananayanōddāmadaṁṣṭrākarālam |
yāvadr̥ṣṭvā vrajati na bhiyā pañcatāmēṣa kāya-
-stāvannityāmr̥tamaya ravē pāhi naḥ kāndiśīkān || 41 ||
śabdākāraṁ viyadiva vapustē yajuḥsāmadhāmnaḥ
saptacchandāṁ-syapi ca turagā r̥ṅmayaṁ maṇḍalaṁ ca |
ēvaṁ sarvaśrutimayatayā maddayānugrahādvā
kṣipraṁ mattaḥ kr̥paṇakaruṇākrandamākarṇayēmam || 42 ||
nāśaṁ nāsmaccaraṇaśaraṇā yāntyapi grasyamānā
dēvairitthaṁ sitamiva yaśō darśayansvaṁ trilōkyām |
manyē sōmaṁ kṣatatanumamāgarbhavr̥ddhyā vivasvan
śuklacchāyāṁ nayasi śanakaiḥ svāṁ suṣumṇāṁśubhāsā || 43 ||
āstāṁ janmaprabhr̥ti bhavataḥ sēvanaṁ taddhi lōkē
vācyaṁ kēnāparimitaphalaṁ bhuktimuktiprakāram |
jyōtirmātraṁ smr̥tipathamitō jīvitāntē:’pi bhāsva-
-nnirvāṇāya prabhavasi satāṁ tēna tē kaḥ samō:’nyaḥ || 44 ||
apratyakṣatridaśabhajanādyatparōkṣaṁ phalaṁ ta-
-tpuṁsāṁ yuktaṁ bhavati hi samaṁ kāraṇēnaiva kāryam |
pratyakṣastvaṁ sakalajagatāṁ yatsamakṣaṁ phalaṁ mē
yuṣmadbhaktēḥ samucitamatastattu yācē yathā tvām || 45 ||
yē cārōgyaṁ diśati bhagavānsēvitō:’pyēvamāhu-
-stē tattvajñā jagati subhagā bhōgayōgapradhānāḥ |
bhuktērmuktērapi ca jagatāṁ yacca pūrṇaṁ sukhānāṁ
tasyānyō:’rkādamr̥tavapuṣaḥ kō hi nāmāstu dātā || 46 ||
hitvā hitvā gurucapalatāmapyanēkānnijārthā-
-nyairēkārthīkr̥tamiva bhavatsēvanaṁ matpriyārtham |
tēṣāmicchāmyupakr̥timahaṁ svēndriyāṇāṁ priyāṇā-
-mādau tasmānmama dinapatē dēhi tēbhyaḥ prasādam || 47 ||
kiṁ tannāmōccarati vacanaṁ yasya nōccārakastvaṁ
kiṁ tadvācyaṁ sakalavacasāṁ viśvamūrtē na yattvam |
tasmāduktaṁ yadapi tadapi tvannutau bhaktiyōgā-
-dasmābhistadbhavatu bhagavaṁstvatprasādēna dhanyam || 48 ||
yā panthānaṁ diśati śiśirādyuttaraṁ dēvayānaṁ
yā vā kr̥ṣṇaṁ pitr̥pathamathō dakṣiṇaṁ prāvr̥ḍādyam |
tābhyāmanyā viṣuvadabhijinmadhyamā kr̥tyaśūnyā
dhanyā kāścitprakr̥tipuruṣāvantarā mē:’stu vr̥ttiḥ || 49 ||
sthitvā kiñcinmana iva pibansētubandhasya madhyē
prāpyōpēyaṁ dhr̥vapadamathō vyaktamuddālya tālu |
satyādūrdhvaṁ kimapi paramaṁ vyōma sōmāgniśūnyaṁ
gacchēyaṁ tvāṁ surapitr̥gatī cāntarā brahmabhūtaḥ || 50 ||
sarvātmatvaṁ savituriti yō vāṅmanaḥkāyabuddhyā
rāgadvēṣōpaśamasamatāyōgamēvārurukṣuḥ |
dharmādharmagrasanaraśanāmuktayē yuktiyuktāṁ
sa śrīsāmbaḥ stutimiti ravēḥ svapraśāntāṁ cakāra || 51 ||
bhaktiśraddhādyakhilataruṇīvallabhēnēdamuktaṁ
śrīsāmbēna prakaṭagahanaṁ stōtramadhyātmagarbham |
yaḥ sāvitraṁ paṭhati niyataṁ svātmavatsarvalōkā-
-npaśyansō:’ntē vrajati śukavanmaṇḍalaṁ caṇḍaraśmēḥ || 52 ||
iti paramarahasyaślōkapañcāśadēṣā
tapananavanapuṇyā sāgamabrahmacarcā |
haratu duritamasmadvarṇitākarṇitā vō
diśatu ca śubhasiddhiṁ mātr̥vadbhaktibhājām || 53 ||
śrīsvātmasaṁvidabhinnarūpaśivārpaṇamastu |
samāptaṁ cēdaṁ sāmbapañcāśikāśāstram ||
iti sāmbapraṇītā sāmbapañcāśikā sampūrṇā ||
See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.