Devi Narayaniyam Dasakam 35 – pañcatriṁśa daśakam (35) – anugrahavaicitryam


bhāgyōdayē trīṇi bhavanti nūnaṁ
manuṣyatā sajjanasaṅgamaśca |
tvadīyamāhātmyakathāśrutiśca
yataḥ pumāṁstvatpadabhaktimēti || 35-1 ||

tataḥ prasīdasyakhilārthakāmān
bhaktasya yacchasyabhayaṁ ca mātaḥ |
kṣamāṁ kr̥tāgassu karōṣi cāryō-
-ranyōnyavairaṁ śamayasyanīhā || 35-2 ||

duṣkīrtibhītyā pr̥thayā kumāryā
tyaktaṁ taṭinyāṁ sutamarkalabdham |
samprārthitā tvaṁ paripālayantī
prādarśayaḥ svaṁ karuṇāpravāham || 35-3 ||

sutān kurukṣētraraṇē hatān svān
didr̥kṣavē mātr̥gaṇāya kr̥ṣṇaḥ |
samprārthitastvatkaruṇābhiṣiktaḥ
pradarśya sarvān samatōṣayacca || 35-4 ||

vaṇik suśīlaḥ khalu naṣṭavittō
vrataṁ caran prāṅnavarātramāryaḥ |
tvāṁ dēvi sampūjya daridrabhāvā-
-nmuktaḥ kramādvittasamr̥ddhimāpa || 35-5 ||

dēvadruhō dēvi raṇē tvayaiva
daityā hatā garhitadharmaśāstrāḥ |
prahlādamukhyānasurān svabhaktān
dēvāṁśca santyaktaraṇānakārṣīḥ || 35-6 ||

purandarē pāpatirōhitē ta-
-tsthānādhirūḍhānnahuṣātsmarārtāt |
bhītā śacī tvāṁ paripūjya dr̥ṣṭvā
patiṁ kramādbhītivimuktimāpa || 35-7 ||

śaptō vasiṣṭhēna nimirvidēhō
bhūtvā:’pi dēvi tvadanugrahēṇa |
jñānaṁ paraṁ prāpa nimēḥ prayōgā-
-nnimēṣiṇō jīvagaṇā bhavanti || 35-8 ||

hā bhārgavā lōbhavikōpacittaiḥ
prapīḍitā haihayavaṁśajātaiḥ |
himādrimāptā bhavatīṁ prapūjya
prasādya bhītēḥ khalu muktimāpuḥ || 35-9 ||

dasrau yuvānāṁ cyavanaṁ patiṁ ca
samānarūpānabhidr̥śya mugdhā |
satī sukanyā tava saṁsmr̥tāyā
bhaktyā prasādātsvapatiṁ vyājānāt || 35-10 ||

satyavratō vipravadhūṁ prasahya
hartā nirastō janakēna rājyāt |
vasiṣṭhaśaptō:’pi tava prasādā-
-drājyē:’bhiṣiktō:’tha divaṁ gataśca || 35-11 ||

hā hā hariścandranr̥pō vipatsu
magnaḥ śatākṣīṁ paradēvatāṁ tvām |
saṁsmr̥tya sadyaḥ svavipannivr̥ttaḥ
kāruṇyatastē suralōkamāpa || 35-12 ||

agastyapūjāṁ parigr̥hya dēvi
vibhāsi vindhyādrinivāsinī tvam |
drakṣyē kadā tvāṁ mama dēhi bhaktiṁ
kāruṇyamūrtē satataṁ namastē || 35-13 ||

ṣaṭtriṁśa daśakam (36) – mūlaprakr̥timahimā >>


See  dēvī nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed