Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
svarvāsibhirgautamakīrtiruccai-
-rgītā sabhāsu tridaśaiḥ sadēti |
ākarṇya dēvarṣimukhātkr̥taghnā
dvijā babhūvuḥ kila sērṣyacittāḥ || 34-1 ||
tairmāyayā:’:’sannamr̥tiḥ kr̥tā gauḥ
sā prēṣitā gautamahōmaśālām |
agānmunērjuhvata ēva vahnau
huṅkāramātrēṇa papāta cōrvyām || 34-2 ||
hatā hatā gauriha gautamēnē-
-tyuccairdvijāḥ prōcya muniṁ nininduḥ |
sa cēddhakōpaḥ pralayānalābha-
-stān raktanētraḥ praśapannuvāca || 34-3 ||
vratēṣu yajñēṣu nivr̥ttiśāstrē-
-ṣvapi dvijā vō vimukhatvamastu |
niṣiddhakarmācaraṇē ratāḥ sta
striyaḥ prajā vō:’pi tathā bhavantu || 34-4 ||
satsaṅgamō mā:’stu jagajjananyāḥ
kathāmr̥tē vō na ratiḥ khalu syāt |
pāṣaṇḍakāpālikavr̥ttipāpaiḥ
pīḍā bhavēdvō narakēṣu nityam || 34-5 ||
uktvaivamāryō munirētya gāya-
-tryākhyāṁ kr̥pārdrāṁ bhavatīṁ nanāma |
tvamāttha dugdhaṁ bhujagāya dattaṁ
dātuḥ sadā:’narthadamēva viddhi || 34-6 ||
sadēdr̥śī karmagatirmaharṣē
śāntiṁ bhaja svaṁ tapa ēva rakṣa |
mā kupyatāmēvamr̥ṣirniśamya
mahānutāpārdramanā babhūva || 34-7 ||
śaptā dvijā vismr̥tavēdamantrā
labdhvā vivēkaṁ militā muniṁ tam |
prāptāḥ prasīdēti muhurvadantō
natvā trapānamramukhā atiṣṭhan || 34-8 ||
kr̥pārdranētrō munirāha na syā-
-nmr̥ṣā vacō mē narakē vasēta |
jāyēta viṣṇurbhuvī kr̥ṣṇanāmā
vandēta taṁ śāpavimōcanārtham || 34-9 ||
svapāpamuktyarthamanantaśaktiṁ
dēvīṁ sadā dhyāyata bhaktipūtāḥ |
sarvatra bhūyācchubhamityudīrya
gāyatri dadhyau bhavatīṁ maharṣiḥ || 34-10 ||
muñcāni mā vākṣaramanyacittē
kr̥taghnatā mā:’stu mamāntaraṅgē |
nindāni mā sajjanamēṣa bhītō
bhavāni pāpādvaradē namastē || 34-11 ||
pañcatriṁśa daśakam (35) – anugrahavaicitryam >>
See dēvī nārāyaṇīyam for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.