Devi Narayaniyam Dasakam 34 – चतुस्त्रिंश दशकम् (३४) – गौतमशापम्


स्वर्वासिभिर्गौतमकीर्तिरुच्चै-
-र्गीता सभासु त्रिदशैः सदेति ।
आकर्ण्य देवर्षिमुखात्कृतघ्ना
द्विजा बभूवुः किल सेर्ष्यचित्ताः ॥ ३४-१ ॥

तैर्माययाऽऽसन्नमृतिः कृता गौः
सा प्रेषिता गौतमहोमशालाम् ।
अगान्मुनेर्जुह्वत एव वह्नौ
हुङ्कारमात्रेण पपात चोर्व्याम् ॥ ३४-२ ॥

हता हता गौरिह गौतमेने-
-त्युच्चैर्द्विजाः प्रोच्य मुनिं निनिन्दुः ।
स चेद्धकोपः प्रलयानलाभ-
-स्तान् रक्तनेत्रः प्रशपन्नुवाच ॥ ३४-३ ॥

व्रतेषु यज्ञेषु निवृत्तिशास्त्रे-
-ष्वपि द्विजा वो विमुखत्वमस्तु ।
निषिद्धकर्माचरणे रताः स्त
स्त्रियः प्रजा वोऽपि तथा भवन्तु ॥ ३४-४ ॥

सत्सङ्गमो माऽस्तु जगज्जनन्याः
कथामृते वो न रतिः खलु स्यात् ।
पाषण्डकापालिकवृत्तिपापैः
पीडा भवेद्वो नरकेषु नित्यम् ॥ ३४-५ ॥

उक्त्वैवमार्यो मुनिरेत्य गाय-
-त्र्याख्यां कृपार्द्रां भवतीं ननाम ।
त्वमात्थ दुग्धं भुजगाय दत्तं
दातुः सदाऽनर्थदमेव विद्धि ॥ ३४-६ ॥

सदेदृशी कर्मगतिर्महर्षे
शान्तिं भज स्वं तप एव रक्ष ।
मा कुप्यतामेवमृषिर्निशम्य
महानुतापार्द्रमना बभूव ॥ ३४-७ ॥

शप्ता द्विजा विस्मृतवेदमन्त्रा
लब्ध्वा विवेकं मिलिता मुनिं तम् ।
प्राप्ताः प्रसीदेति मुहुर्वदन्तो
नत्वा त्रपानम्रमुखा अतिष्ठन् ॥ ३४-८ ॥

कृपार्द्रनेत्रो मुनिराह न स्या-
-न्मृषा वचो मे नरके वसेत ।
जायेत विष्णुर्भुवी कृष्णनामा
वन्देत तं शापविमोचनार्थम् ॥ ३४-९ ॥

स्वपापमुक्त्यर्थमनन्तशक्तिं
देवीं सदा ध्यायत भक्तिपूताः ।
सर्वत्र भूयाच्छुभमित्युदीर्य
गायत्रि दध्यौ भवतीं महर्षिः ॥ ३४-१० ॥

मुञ्चानि मा वाक्षरमन्यचित्ते
कृतघ्नता माऽस्तु ममान्तरङ्गे ।
निन्दानि मा सज्जनमेष भीतो
भवानि पापाद्वरदे नमस्ते ॥ ३४-११ ॥

ञ्चत्रिंश दशकम् (३५) – अनुग्रहवैचित्र्यम् >>


सम्पूर्ण देवी नारायणीयम् पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed