Devi Narayaniyam Dasakam 35 – पञ्चत्रिंश दशकम् (३५) – अनुग्रहवैचित्र्यम्


भाग्योदये त्रीणि भवन्ति नूनं
मनुष्यता सज्जनसङ्गमश्च ।
त्वदीयमाहात्म्यकथाश्रुतिश्च
यतः पुमांस्त्वत्पदभक्तिमेति ॥ ३५-१ ॥

ततः प्रसीदस्यखिलार्थकामान्
भक्तस्य यच्छस्यभयं च मातः ।
क्षमां कृतागस्सु करोषि चार्यो-
-रन्योन्यवैरं शमयस्यनीहा ॥ ३५-२ ॥

दुष्कीर्तिभीत्या पृथया कुमार्या
त्यक्तं तटिन्यां सुतमर्कलब्धम् ।
सम्प्रार्थिता त्वं परिपालयन्ती
प्रादर्शयः स्वं करुणाप्रवाहम् ॥ ३५-३ ॥

सुतान् कुरुक्षेत्ररणे हतान् स्वान्
दिदृक्षवे मातृगणाय कृष्णः ।
सम्प्रार्थितस्त्वत्करुणाभिषिक्तः
प्रदर्श्य सर्वान् समतोषयच्च ॥ ३५-४ ॥

वणिक् सुशीलः खलु नष्टवित्तो
व्रतं चरन् प्राङ्नवरात्रमार्यः ।
त्वां देवि सम्पूज्य दरिद्रभावा-
-न्मुक्तः क्रमाद्वित्तसमृद्धिमाप ॥ ३५-५ ॥

देवद्रुहो देवि रणे त्वयैव
दैत्या हता गर्हितधर्मशास्त्राः ।
प्रह्लादमुख्यानसुरान् स्वभक्तान्
देवांश्च सन्त्यक्तरणानकार्षीः ॥ ३५-६ ॥

पुरन्दरे पापतिरोहिते त-
-त्स्थानाधिरूढान्नहुषात्स्मरार्तात् ।
भीता शची त्वां परिपूज्य दृष्ट्वा
पतिं क्रमाद्भीतिविमुक्तिमाप ॥ ३५-७ ॥

शप्तो वसिष्ठेन निमिर्विदेहो
भूत्वाऽपि देवि त्वदनुग्रहेण ।
ज्ञानं परं प्राप निमेः प्रयोगा-
-न्निमेषिणो जीवगणा भवन्ति ॥ ३५-८ ॥

हा भार्गवा लोभविकोपचित्तैः
प्रपीडिता हैहयवंशजातैः ।
हिमाद्रिमाप्ता भवतीं प्रपूज्य
प्रसाद्य भीतेः खलु मुक्तिमापुः ॥ ३५-९ ॥

दस्रौ युवानां च्यवनं पतिं च
समानरूपानभिदृश्य मुग्धा ।
सती सुकन्या तव संस्मृताया
भक्त्या प्रसादात्स्वपतिं व्याजानात् ॥ ३५-१० ॥

सत्यव्रतो विप्रवधूं प्रसह्य
हर्ता निरस्तो जनकेन राज्यात् ।
वसिष्ठशप्तोऽपि तव प्रसादा-
-द्राज्येऽभिषिक्तोऽथ दिवं गतश्च ॥ ३५-११ ॥

हा हा हरिश्चन्द्रनृपो विपत्सु
मग्नः शताक्षीं परदेवतां त्वाम् ।
संस्मृत्य सद्यः स्वविपन्निवृत्तः
कारुण्यतस्ते सुरलोकमाप ॥ ३५-१२ ॥

अगस्त्यपूजां परिगृह्य देवि
विभासि विन्ध्याद्रिनिवासिनी त्वम् ।
द्रक्ष्ये कदा त्वां मम देहि भक्तिं
कारुण्यमूर्ते सततं नमस्ते ॥ ३५-१३ ॥

षट्त्रिंश दशकम् (३६) – मूलप्रकृतिमहिमा >>


सम्पूर्ण देवी नारायणीयम् पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed