Devi Narayaniyam Dasakam 33 – trayastriṁśa daśakam (33) – gautama kathā


śakraḥ purā jīvagaṇasya karma-
-dōṣātsamāḥ pañcadaśa kṣamāyām |
vr̥ṣṭiṁ na cakrē dharaṇī ca śuṣka-
-vāpītaṭāgādijalāśayā:’:’sīt || 33-1 ||

sasyāni śuṣkāṇi khagān mr̥gāṁśca
bhuktvā:’pyatr̥ptāḥ kṣudhayā tr̥ṣā ca |
nipīḍitā martyaśavāni cāhō
martyā aniṣṭānyapi bhuñjatē sma || 33-2 ||

kṣudhā:’rditāḥ sarvajanā mahā:’:’pa-
-dvimuktikāmā militāḥ kadācit |
tapōdhanaṁ gautamamētya bhaktyā
pr̥ṣṭā muniṁ svāgamahētumūcuḥ || 33-3 ||

vijñāya sarvaṁ munirāṭ kr̥pāluḥ
sampūjya gāyatryabhidhāṁ śivē tvām |
prasādya dr̥ṣṭvā ca tavaiva hastā-
-llēbhē navaṁ kāmadapātramēkam || 33-4 ||

dukūlasauvarṇavibhūṣaṇānna-
-vastrādi gāvō mahiṣādayaśca |
yadyajjanairīpsitamāśu tatta-
-ttatpātratō dēvi samudbabhūva || 33-5 ||

rōgō na dainyaṁ na bhayaṁ na caiva
janā mithō mōdakarā babhūvuḥ |
tē gautamasyōgratapaḥprabhāva-
-muccairjagustāṁ karuṇārdratāṁ ca || 33-6 ||

ēvaṁ samā dvādaśa tatra sarvē
ninyuḥ kadācinmilitēṣu tēṣu |
śrīnāradō dēvi śaśīva gāya-
-tryāścaryaśaktiṁ pragr̥ṇannavāpa || 33-7 ||

sa pūjitastatra niṣaṇṇa uccai-
-rnivēdya tāṁ gautamakīrtilakṣmīm |
sabhāsu śakrādisuraiḥ pragītāṁ
jagāma santō jahr̥ṣuḥ kr̥tajñāḥ || 33-8 ||

kālē dharāṁ vr̥ṣṭisamr̥ddhasasyāṁ
dr̥ṣṭvā janā gautamamānamantaḥ |
āpr̥cchya tē sajjanasaṅgapūtā
mudā javātsvasvagr̥hāṇi jagmuḥ || 33-9 ||

duḥkhāni mē santu yatō manō mē
prataptasaṅghaṭ-ṭitahēmaśōbhi |
viśuddhamastu tvayī baddharāgō
bhavāni tē dēvi namō:’stu bhūyaḥ || 33-10 ||

catustriṁśa daśakam (34) – gautamaśāpam >>


See  dēvī nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed