Devi Narayaniyam Dasakam 32 – dvātriṁśa daśakam (32) – yakṣa kathā


purā surā varṣaśataṁ raṇēṣu
nirantarēṣu tvadanugrahēṇa |
vijitya daityān jananīmapi tvāṁ
vismr̥tya dr̥ptā nitarāṁ babhūvuḥ || 32-1 ||

mayaiva daityā balavattarēṇa
hatā na cānyairiti śakramukhyāḥ |
dēvā abhūvannatidarpavanta-
-stvaṁ dēvi cāntaḥ kuruṣē sma hāsam || 32-2 ||

taccittadarpāsuranāśanāya
tējōmayaṁ yakṣavapurdadhānā |
tvaṁ nātidūrē svayamāvirāsī-
-stvāṁ vāsavādyā dadr̥śuḥ suraughāḥ || 32-3 ||

sadyaḥ kilāśaṅkyata tairidaṁ kiṁ
māyā:’:’surī vēti tatō maghōnā |
agnirniyuktō bhavatīmavāptaḥ
pr̥ṣṭastvayā kō:’si kutō:’si cēti || 32-4 ||

sa cāha sarvairviditō:’gnirasmi
mayyēva tiṣṭhatyakhilaṁ jagacca |
śaknōmi dagdhuṁ sakalaṁ havirbhu-
-ṅmadvīryatō daityagaṇā jitāśca || 32-5 ||

itīritā śuṣkatr̥ṇaṁ tvamēkaṁ
purō nidhāyāttha dahaitadāśu |
ēvaṁ jvalannagniridaṁ ca dagdhuṁ
kurvan prayatnaṁ na śaśāka mattaḥ || 32-6 ||

sa naṣṭagarvaḥ sahasā nivr̥tta-
-statō:’nilō vajrabhr̥tā niyuktaḥ |
tvāṁ prāptavānagnivadēva pr̥ṣṭō
dēvi svamāhātmyavacō babhāṣē || 32-7 ||

māṁ mātariśvānamavēhi sarvē
vyāpāravantō hi mayaiva jīvāḥ |
na prāṇinaḥ santi mayā vinā ca
gr̥hṇāmi sarvaṁ calayāmi viśvam || 32-8 ||

ityuktamākarṇya tr̥ṇaṁ tadēva
pradarśya caitaccalayētyabhāṇīḥ |
prabhañjanastatsa ca karma kartu-
-maśakta ēvāstamadō nivr̥ttaḥ || 32-9 ||

athātimānī śatamanyuranta-
-ragniṁ ca vāyuṁ ca hasannavāpa |
tvāṁ yakṣarūpāṁ sahasā tirō:’bhūḥ
sō:’dahyatāntaḥ svalaghutvabhītyā || 32-10 ||

atha śrutākāśavacō:’nusārī
hrīṅkāramantraṁ sa cirāya japtvā |
paśyannumāṁ tvāṁ karuṇāśrunētrāṁ
nanāma bhaktyā śithilābhimānaḥ || 32-11 ||

jñānaṁ paraṁ tvanmukhataḥ sa labdhvā
kr̥tāñjalirnamraśirā nivr̥ttaḥ |
sarvāmarēbhyaḥ pradadau tatastē
sarvaṁ tvadicchāvaśagaṁ vyajānan || 32-12 ||

tataḥ surā dambhavimuktimāpu-
-rbhavantu martyāśca vinamraśīrṣāḥ |
anyōnyasāhāyyakarāśca sarvē
mā yuddhavārtā bhuvanatrayē:’stu || 32-13 ||

tvadicchayā sūryaśaśāṅkavahni-
-vāyvādayō dēvi surāḥ svakāni |
karmāṇi kurvanti na tē svatantrā-
-stasyai namastē:’stu mahānubhāvē || 32-14 ||

trayastriṁśa daśakam (33) – gautama kathā >>


See  dēvī nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed