Devi Narayaniyam Dasakam 32 – द्वात्रिंश दशकम् (३२) – यक्ष कथा


पुरा सुरा वर्षशतं रणेषु
निरन्तरेषु त्वदनुग्रहेण ।
विजित्य दैत्यान् जननीमपि त्वां
विस्मृत्य दृप्ता नितरां बभूवुः ॥ ३२-१ ॥

मयैव दैत्या बलवत्तरेण
हता न चान्यैरिति शक्रमुख्याः ।
देवा अभूवन्नतिदर्पवन्त-
-स्त्वं देवि चान्तः कुरुषे स्म हासम् ॥ ३२-२ ॥

तच्चित्तदर्पासुरनाशनाय
तेजोमयं यक्षवपुर्दधाना ।
त्वं नातिदूरे स्वयमाविरासी-
-स्त्वां वासवाद्या ददृशुः सुरौघाः ॥ ३२-३ ॥

सद्यः किलाशङ्क्यत तैरिदं किं
मायाऽऽसुरी वेति ततो मघोना ।
अग्निर्नियुक्तो भवतीमवाप्तः
पृष्टस्त्वया कोऽसि कुतोऽसि चेति ॥ ३२-४ ॥

स चाह सर्वैर्विदितोऽग्निरस्मि
मय्येव तिष्ठत्यखिलं जगच्च ।
शक्नोमि दग्धुं सकलं हविर्भु-
-ङ्मद्वीर्यतो दैत्यगणा जिताश्च ॥ ३२-५ ॥

इतीरिता शुष्कतृणं त्वमेकं
पुरो निधायात्थ दहैतदाशु ।
एवं ज्वलन्नग्निरिदं च दग्धुं
कुर्वन् प्रयत्नं न शशाक मत्तः ॥ ३२-६ ॥

स नष्टगर्वः सहसा निवृत्त-
-स्ततोऽनिलो वज्रभृता नियुक्तः ।
त्वां प्राप्तवानग्निवदेव पृष्टो
देवि स्वमाहात्म्यवचो बभाषे ॥ ३२-७ ॥

मां मातरिश्वानमवेहि सर्वे
व्यापारवन्तो हि मयैव जीवाः ।
न प्राणिनः सन्ति मया विना च
गृह्णामि सर्वं चलयामि विश्वम् ॥ ३२-८ ॥

इत्युक्तमाकर्ण्य तृणं तदेव
प्रदर्श्य चैतच्चलयेत्यभाणीः ।
प्रभञ्जनस्तत्स च कर्म कर्तु-
-मशक्त एवास्तमदो निवृत्तः ॥ ३२-९ ॥

अथातिमानी शतमन्युरन्त-
-रग्निं च वायुं च हसन्नवाप ।
त्वां यक्षरूपां सहसा तिरोऽभूः
सोऽदह्यतान्तः स्वलघुत्वभीत्या ॥ ३२-१० ॥

अथ श्रुताकाशवचोऽनुसारी
ह्रीङ्कारमन्त्रं स चिराय जप्त्वा ।
पश्यन्नुमां त्वां करुणाश्रुनेत्रां
ननाम भक्त्या शिथिलाभिमानः ॥ ३२-११ ॥

ज्ञानं परं त्वन्मुखतः स लब्ध्वा
कृताञ्जलिर्नम्रशिरा निवृत्तः ।
सर्वामरेभ्यः प्रददौ ततस्ते
सर्वं त्वदिच्छावशगं व्यजानन् ॥ ३२-१२ ॥

ततः सुरा दम्भविमुक्तिमापु-
-र्भवन्तु मर्त्याश्च विनम्रशीर्षाः ।
अन्योन्यसाहाय्यकराश्च सर्वे
मा युद्धवार्ता भुवनत्रयेऽस्तु ॥ ३२-१३ ॥

त्वदिच्छया सूर्यशशाङ्कवह्नि-
-वाय्वादयो देवि सुराः स्वकानि ।
कर्माणि कुर्वन्ति न ते स्वतन्त्रा-
-स्तस्यै नमस्तेऽस्तु महानुभावे ॥ ३२-१४ ॥

त्रयस्त्रिंश दशकम् (३३) – गौतम कथा >>


सम्पूर्ण देवी नारायणीयम् पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed