Devi Narayaniyam Dasakam 31 – एकत्रिंश दशकम् (३१) – भ्रामर्यवतारम्


कश्चित्पुरा मन्त्रमुदीर्य गाय-
-त्रीति प्रसिद्धं दितिजोऽरुणाख्यः ।
चिराय कृत्वा तप आत्मयोनेः
प्रसादितादाप वरानपूर्वान् ॥ ३१-१ ॥

स्त्रीपुम्भिरस्त्रैश्च रणे द्विपादै-
-श्चतुष्पदैश्चाप्युभयात्मकैश्च ।
अवध्यतां देवपराजयं च
लब्ध्वा स दृप्तो दिवमाससाद ॥ ३१-२ ॥

रणे जिता दैत्यभयेन लोक-
-पालैः सह स्वस्वपदानि हित्वा ।
देवा द्रुताः प्राप्य शिवं रिपूणां
सम्यग्वधोपायमचिन्तयंश्च ॥ ३१-३ ॥

तदाऽभवत्काप्यशरीरिणी वा-
-ग्भजेत देवीं शुभमेव वः स्यात् ।
दैत्योऽरुणो वर्धयतीह गाय-
-त्र्युपासनेनात्मबलं त्वधृष्यम् ॥ ३१-४ ॥

यद्येष तं मन्त्रजपं जहाति
स दुर्बलः साध्यवधोऽपि च स्यात् ।
एवं निशम्य त्रिदशैः प्रहृष्टै-
-रभ्यर्थितो देवगुरुः प्रतस्थे ॥ ३१-५ ॥

स प्राप दैत्यं यतिरूपधारी
प्रत्युद्गतो मन्त्रजपातिसक्तम् ।
स्मितार्द्रमूचे कुशली सबन्धु-
-मित्रो भवान् किं जगदेकवीर ॥ ३१-६ ॥

दैत्यस्य ते मन्त्रजपेन किं यो
नूनं बलिष्ठं त्वबलं करोति ।
येनैव देवा अबला रणेषु
त्वया जितास्त्वं स्वहितं कुरुष्व ॥ ३१-७ ॥

संन्यासिनो मन्त्रजपेन राग-
-द्वेषादि जेतुं सततं यतन्ते ।
न त्वं यतिर्नापि मुमुक्षुरर्थ-
-कामातिसक्तस्य जपेन किं ते ॥ ३१-८ ॥

एकं हि मन्त्रं समुपास्वहे द्वौ
तेनासि मित्रं मम तद्वदामि ।
मन्त्रश्च मे मुक्तिद एव तुभ्यं
वृद्धिं न दद्यादयमित्यवेहि ॥ ३१-९ ॥

बृहस्पतावेवमुदीर्य याते
सत्यं तदुक्तं दितिजो विचिन्त्य ।
क्रमाज्जहौ मन्त्रजपं सदा हि
मूढः परप्रोक्तविनेयबुद्धिः ॥ ३१-१० ॥

एवं गुरौ कुर्वति दैत्यभीतैः
कृत्वा तपोयोगजपाध्वरादि ।
जाम्बूनदेश्वर्यमरैः स्तुता त्वं
प्रसादिता प्रादुरभूः कृपार्द्रा ॥ ३१-११ ॥

त्वद्देहजातैर्भ्रमरैरनन्तै-
-र्दैत्यः ससैन्यो विफलास्त्रशस्त्रः ।
दष्टो हतस्त्वं च नुतिप्रसन्ना
पश्यत्सु देवेषु तिरोहिताऽभूः ॥ ३१-१२ ॥

स्वदेहतो वै भ्रमरान् विधात्री
त्वं भ्रामरीति प्रथिता जगत्सु ।
अहो विचित्रास्तव देवि लीलाः
नमो नमस्ते भुवनेशि मातः ॥ ३१-१३ ॥

द्वात्रिंश दशकम् (३२) – यक्ष कथा >>


सम्पूर्ण देवी नारायणीयम् पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed