Devi Narayaniyam Dasakam 30 – त्रिंश दशकम् (३०) – श्रीपार्वत्यवतारम्


समाधिमग्ने गिरिशे विरिञ्चा-
-त्तपःप्रसन्नात्किल तारकाख्यः ।
दैत्यो वरं प्राप्य विजित्य देवान्
सबान्धवः स्वर्गसुखान्यभुङ्क्त ॥ १ ॥

वरैः स भर्गौरसपुत्रमात्र-
-वध्यत्वमाप्तोऽस्य च पत्न्यभावात् ।
सर्वाधिपत्यं स्वबलं च मोहा-
-न्मत्तो भृशं शाश्वतमेव मेने ॥ ३०-२ ॥

नष्टाखिलाः श्रीहरये सुरास्ते
निवेदयामासुरशेषदुःखम् ।
स चाह देवा अनयेन नून-
-मुपेक्षते नो जननी कृपार्द्रा ॥ ३०-३ ॥

तद्विस्मृतेर्जातमिदं करेण
यष्ट्या च या ताडयति स्वपुत्रम् ।
तामेव बालः स निजेष्टदात्रीं
सास्रं रुदन्मातरमभ्युपैति ॥ ३०-४ ॥

माता हि नः शक्तिरिमां प्रसन्नां
कुर्याम भक्त्या तपसा च शीघ्रम् ।
सर्वापदः सैव हरिष्यतीति
श्रुत्वामरास्त्वां नुनुवुर्महेशि ॥ ३०-५ ॥

निशम्य तेषां श्रुतिवाक्यगर्भ-
-स्तुतिं प्रसन्ना विबुधांस्त्वमात्थ ।
अलं विषादेन सुराः समस्तं
जाने हरिष्यामि भयं द्रुतं वः ॥ ३०-६ ॥

हिमाद्रिपुत्री विबुधास्तदर्थं
जायेत गौरी मम शक्तिरेका ।
सा च प्रदेया वृषभध्वजाय
तयोः सुतस्तं दितिजं च हन्यात् ॥ ३०-७ ॥

इत्थं निशम्यास्तभयेषु देवे-
-ष्वभ्यर्थिता देवि हिमाचलेन ।
त्वं वर्णयन्ती निजतत्त्वमेभ्यः
प्रदर्शयामासिथ विश्वरूपम् ॥ ३०-८ ॥

सहस्रशीर्षं च सहस्रवक्त्रं
सहस्रकर्णं च सहस्रनेत्रम् ।
सहस्रहस्तं च सहस्रपाद-
-मनेकविद्युत्प्रभमुज्ज्वलं च ॥ ३०-९ ॥

दृष्ट्वेदमीश्वर्यखिलैर्भियोक्ता
त्वं चोपसंहृत्य विराट्स्वरूपम् ।
कृपावती स्मेरमुखी पुनश्च
निवृत्तिमार्गं गिरये न्यगादीः ॥ ३०-१० ॥

उक्त्वाऽखिलं संसृतिमुक्तिमार्गं
सुरेषु पश्यत्सु तिरोदधाथ ।
श्रुत्वाऽद्रिमुख्यास्तव गीतमुच्चै-
-र्देवा जपध्यानपरा बभूवुः ॥ ३०-११ ॥

अथैकदा प्रादुरभूद्धिमाद्रौ
शाक्तं महो दक्षगृहे यथा प्राक् ।
क्रमेण तद्देवि बभूव कन्या
सा पार्वतीति प्रथिता जगत्सु ॥ ३०-१२ ॥

हिमाद्रिणैषा च हराय दत्ता
तयोः सुतः स्कन्द इति प्रसिद्धः ।
स तारकाख्यं दितिजं निहत्य
ररक्ष लोकानखिलान् महेशि ॥ ३०-१३ ॥

दुर्वाससः शापबलेन शक्रो
नष्टाखिलश्रीर्वचनेन विष्णोः ।
क्षीरोदधिं सासुरदेवसङ्घो
ममन्थ तस्मादुदभूच्च लक्ष्मीः ॥ ३०-१४ ॥

या पूजितेन्द्रेण रमा तवैका
शक्तिः स्वरैश्वर्यपुनःप्रदानात् ।
शापान्मुनेर्देवगणान्विमोच्य
कटाक्षतस्ते हरिमाप भूयः ॥ ३०-१५ ॥

त्वं सर्वशक्तिर्न जिताऽसि केना-
-प्यन्यान् जयस्येव सदा शरण्या ।
मातेव पत्नीव सुतेव वा त्वं
विभासि भक्तस्य नमो नमस्ते ॥ ३०-१६ ॥

एकत्रिंश दशकम् (३१) – भ्रामर्यवतारम् >>


सम्पूर्ण देवी नारायणीयम् पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed