Devi Narayaniyam Dasakam 29 – एकोनत्रिंश दशकम् (२९) – देवीपीठोत्पत्तिः


अथैकदाऽदृश्यत दक्षगेहे
शाक्तं महस्तच्च बभूव बाला ।
विज्ञाय ते शक्तिमिमां जगत्सु
सर्वेऽपि हृष्टा अभवत् क्षणश्च ॥ २९-१ ॥

दक्षः स्वगेहापतितां चकार
नाम्ना सतीं पोषयति स्म तां सः ।
स्मरन् वचस्ते गिरिशाय काले
प्रदाय तां द्वौ समतोषयच्च ॥ २९-२ ॥

एवं शिवःशक्तियुतः पुनश्च
बभूव गच्छत्सु दिनेषु दक्षः ।
दैवाच्छिवद्वेषमवाप देहं
तत्पोषितं स्वं विजहौ सती च ॥ २९-३ ॥

दुःखेन कोपेन च हा सतीति
मुहुर्वदन्नुद्धृतदारदेहः ।
बभ्राम सर्वत्र हरः सुरेषु
पश्यत्सु शार्ङ्गी शिवमन्वचारीत् ॥ २९-४ ॥

रुद्रांसविन्यस्तसतीशरीरं
विष्णुः शरौघैर्बहुशश्चकर्त ।
एकैकशः पेतुरमुष्य खण्डा
भूमौ शिवे साष्टशतं स्थलेषु ॥ २९-५ ॥

यतो यतः पेतुरिमे स्थलानि
सर्वाणि तानि प्रथितानि लोके ।
इमानि पूतानि भवानि देवी-
-पीठानि सर्वाघहराणि भान्ति ॥ २९-६ ॥

त्वमेकमेवाद्वयमत्र भिन्न-
-नामानि धृत्वा खलु मन्त्रतन्त्रैः ।
सम्पूज्यमाना शरणागतानां
भुक्तिं च मुक्तिं च ददासि मातः ॥ २९-७ ॥

निर्विण्णचित्तः स सतीवियोगा-
-च्छिवः स्मरंस्त्वां कुहचिन्निषण्णः ।
समाधिमग्नोऽभवदेष लोकः
शक्तिं विना हा विरसोऽलसश्च ॥ २९-८ ॥

चिन्ताकुला मोहधियो विशीर्ण-
-तोषा महारोगनिपीडिताश्च ।
सौभाग्यहीना विहताभिलाषाः
सर्वे सदोद्विग्नहृदो बभूवुः ॥ २९-९ ॥

शिवोऽपि शक्त्या सहितः करोति
सर्वं वियुक्तश्च तया जडः स्यात् ।
मा माऽस्तु मे शक्तिवियोग एष
दासोऽस्मि भूयो वरदे नमस्ते ॥ २९-१० ॥

त्रिंश दशकम् (३०) – श्रीपार्वत्यवतारम् >>


सम्पूर्ण देवी नारायणीयम् पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed