Devi Narayaniyam Dasakam 28 – अष्टाविंश दशकम् (२८) – शक्त्यवमानदोषम्


हालाहलाख्यानसुरान् पुरा तु
निजघ्नतुर्विष्णुहरौ रणान्ते ।
स्वेनैव वीर्येण जयोऽयमेवं
तौ मोहितौ दर्पमवापतुश्च ॥ २८-१ ॥

ततो विधिस्तौ तरुवद्विचेष्टौ
तेजोविहीनावभिवीक्ष्य भीतः ।
निमीलिताक्षः सकलं विचिन्त्य
जानन् सुतान् दक्षमुखानुवाच ॥ २८-२ ॥

पुत्रा हरिं पश्यत धूर्जटिं च
यौ नष्टशक्ती खलु शक्तिकोपात् ।
ततो जगद्भारयुतोऽस्मि यूयं
शक्तिं तपोभिः कुरुत प्रसन्नाम् ॥ २८-३ ॥

शक्तेः प्रसादेन हि पूर्ववत्तौ
स्यातां यशोवृद्धिरनेन वः स्यात् ।
शक्तिश्च यत्रावतरत्यमोघ-
-मेतत्कुलं याति कृतार्थतां च ॥ २८-४ ॥

शक्तेः कटाक्षैर्जगतोऽस्तु भद्र-
-मेवं निशम्याऽऽशु हिमाद्रिमेत्य ।
दक्षादयो ध्यानजपादिभिस्त्वा-
-माराध्य भक्त्याऽब्दशतानि निन्युः ॥ २८-५ ॥

दृष्टा पुरस्तैस्तु नुता त्वमात्थ
भीत्यालमार्त्या च हितं ददामि ।
गौरी च लक्ष्मीश्च ममैव शक्ती
ते शम्भवे प्राग् हरये च दत्ते ॥ २८-६ ॥

तौ शक्तिसाहाय्यत एव दैत्या-
-न्निजघ्नतुः सत्यमिदं तु ताभ्याम् ।
हा विस्मृतं शक्त्यवमानदोषा-
-द्विनष्टशक्ती खलु तावभूताम् ॥ २८-७ ॥

तौ पूर्ववत् स्तामिह शक्तिरेका
जायेत दक्षस्य कुले मदीया ।
क्षीराब्धितोऽन्या च पुरारिराद्यां
गृह्णातु पश्चादितरां च विष्णुः ॥ २८-८ ॥

सर्वे स्वशक्तिं परिपूज्य माया-
-बीजादिमन्त्रान्विधिवज्जपन्तः ।
विराट्स्वरूपं मम रूपमेत-
-त्सच्चित्स्वरूपं च सदा स्मरेत ॥ २८-९ ॥

प्रयात तुष्टा जगतां शुभं स्या-
-देवं त्वमाभाष्य तिरोदधाथ ।
कारुण्यतस्ते गिरिशो हरिश्च
शक्तावभूतां निजकर्म कर्तुम् ॥ २८-१० ॥

मातः कटाक्षा मयी ते पतन्तु
मा माऽस्तु मे शक्त्यवमानपापम् ।
सर्वान् स्वधर्मान् करवाण्यभीतो
भद्रं मम स्यात्सततं नमस्ते ॥ २८-११ ॥

एकोनत्रिंश दशकम् (२९) – देवीपीठोत्पत्तिः >>


सम्पूर्ण देवी नारायणीयम् पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed