Devi Narayaniyam Dasakam 28 – aṣṭāviṁśa daśakam (28) – śaktyavamānadōṣam


hālāhalākhyānasurān purā tu
nijaghnaturviṣṇuharau raṇāntē |
svēnaiva vīryēṇa jayō:’yamēvaṁ
tau mōhitau darpamavāpatuśca || 28-1 ||

tatō vidhistau taruvadvicēṣṭau
tējōvihīnāvabhivīkṣya bhītaḥ |
nimīlitākṣaḥ sakalaṁ vicintya
jānan sutān dakṣamukhānuvāca || 28-2 ||

putrā hariṁ paśyata dhūrjaṭiṁ ca
yau naṣṭaśaktī khalu śaktikōpāt |
tatō jagadbhārayutō:’smi yūyaṁ
śaktiṁ tapōbhiḥ kuruta prasannām || 28-3 ||

śaktēḥ prasādēna hi pūrvavattau
syātāṁ yaśōvr̥ddhiranēna vaḥ syāt |
śaktiśca yatrāvataratyamōgha-
-mētatkulaṁ yāti kr̥tārthatāṁ ca || 28-4 ||

śaktēḥ kaṭākṣairjagatō:’stu bhadra-
-mēvaṁ niśamyā:’:’śu himādrimētya |
dakṣādayō dhyānajapādibhistvā-
-mārādhya bhaktyā:’bdaśatāni ninyuḥ || 28-5 ||

dr̥ṣṭā purastaistu nutā tvamāttha
bhītyālamārtyā ca hitaṁ dadāmi |
gaurī ca lakṣmīśca mamaiva śaktī
tē śambhavē prāg harayē ca dattē || 28-6 ||

tau śaktisāhāyyata ēva daityā-
-nnijaghnatuḥ satyamidaṁ tu tābhyām |
hā vismr̥taṁ śaktyavamānadōṣā-
-dvinaṣṭaśaktī khalu tāvabhūtām || 28-7 ||

tau pūrvavat stāmiha śaktirēkā
jāyēta dakṣasya kulē madīyā |
kṣīrābdhitō:’nyā ca purārirādyāṁ
gr̥hṇātu paścāditarāṁ ca viṣṇuḥ || 28-8 ||

sarvē svaśaktiṁ paripūjya māyā-
-bījādimantrānvidhivajjapantaḥ |
virāṭsvarūpaṁ mama rūpamēta-
-tsaccitsvarūpaṁ ca sadā smarēta || 28-9 ||

prayāta tuṣṭā jagatāṁ śubhaṁ syā-
-dēvaṁ tvamābhāṣya tirōdadhātha |
kāruṇyatastē giriśō hariśca
śaktāvabhūtāṁ nijakarma kartum || 28-10 ||

mātaḥ kaṭākṣā mayī tē patantu
mā mā:’stu mē śaktyavamānapāpam |
sarvān svadharmān karavāṇyabhītō
bhadraṁ mama syātsatataṁ namastē || 28-11 ||

ēkōnatriṁśa daśakam (29) – dēvīpīṭhōtpattiḥ >>


See  dēvī nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed