Devi Narayaniyam Dasakam 27 – saptaviṁśa daśakam (27) – śatākṣyavatāram


daityaḥ purā kaścana durgamākhyaḥ
prasāditātpadmabhavāttapōbhiḥ |
avaidikaṁ vaidikamapyagr̥hṇā-
-nmantraṁ samastaṁ diviṣajjayaiṣī || 27-1 ||

vēdē gr̥hītē ditijēna viprāḥ
śrutisthirā vismr̥tavēdamantrāḥ |
sāndhyāni karmāṇyapi naiva cakruḥ
kṣitistvavēdādhyayanā babhūva || 27-2 ||

hr̥tēṣu mantrēṣvakhilēṣu pūjā-
-yajñādi bhūmau na kr̥taṁ manuṣyaiḥ |
surā aśaktāstadalābhakhinnā
daityēna yuddhē balinā jitāśca || 27-3 ||

tyaktvā divaṁ tē girigahvarēṣu
nilīya varṣāṇi bahūni ninyuḥ |
vr̥ṣṭērabhāvāddharaṇī ca śuṣka-
-jalāśayā tarṣanipīḍitā:’bhūt || 27-4 ||

sarvē tr̥ṣārtāśca himādrimētya
tvāṁ dhyānapūjānutibhirbhajantaḥ |
prasādayāmāsuranēkakōṭi-
-brahmāṇḍakartrīmakhilārtihantrīm || 27-5 ||

dr̥ṣṭā dayārdrākṣiśatā tvamēbhiḥ
kr̥pāśruvarṣairnavarātramurvyām |
jalāśayānpūrṇajalāṁścakartha
janāḥ śatākṣītyabhidhāṁ dadustē || 27-6 ||

kṣutpīḍitānāṁ ca carācarāṇāṁ
sarvatra nānāvidhamannamiṣṭam |
svādūni mūlāni phalāni cādāḥ
śākambharīti prathitā tatō:’bhūḥ || 27-7 ||

daityastu vijñāya samastamastra-
-śastraiḥ sasainyaḥ praharan vapustē |
raṇāṅgaṇē sāyakaviddhagātraḥ
saśabdamurvyāṁ taruvatpapāta || 27-8 ||

sa cāsurātmā khalu vēdamantrān
ciraṁ paṭhaṁstvāmabhivīkṣamāṇaḥ |
gatāyurāviśya parātmani tva-
-yyavāpa muktiṁ miṣatāṁ surāṇām || 27-9 ||

vēdānhr̥tānabjabhavānanē tvaṁ
punaśca nikṣipya jagatsurakṣām |
kr̥tvā nutā dēvagaṇairnaraiśca
tuṣṭā tirō:’bhūḥ karuṇārdranētrā || 27-10 ||

bhaktasya vai durgatināśinī tvaṁ
sukhapradā durgamahantri mātaḥ |
durgēti nāmnā viditā ca lōkē
vicitrarūpāstava dēvi līlāḥ || 27-11 ||

kō:’pyasti cittē mama durgamō:’yaṁ
jñātastvayā naiva mayā tu dēvi |
yaḥ santataṁ druhyati mē tamāśu
saṁhr̥tya māṁ rakṣa namō namastē || 27-12 ||

aṣṭāviṁśa daśakam (28) – śaktyavamānadōṣam >>


See  dēvī nārāyaṇīyam for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed