Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
daityaḥ purā kaścana durgamākhyaḥ
prasāditātpadmabhavāttapōbhiḥ |
avaidikaṁ vaidikamapyagr̥hṇā-
-nmantraṁ samastaṁ diviṣajjayaiṣī || 27-1 ||
vēdē gr̥hītē ditijēna viprāḥ
śrutisthirā vismr̥tavēdamantrāḥ |
sāndhyāni karmāṇyapi naiva cakruḥ
kṣitistvavēdādhyayanā babhūva || 27-2 ||
hr̥tēṣu mantrēṣvakhilēṣu pūjā-
-yajñādi bhūmau na kr̥taṁ manuṣyaiḥ |
surā aśaktāstadalābhakhinnā
daityēna yuddhē balinā jitāśca || 27-3 ||
tyaktvā divaṁ tē girigahvarēṣu
nilīya varṣāṇi bahūni ninyuḥ |
vr̥ṣṭērabhāvāddharaṇī ca śuṣka-
-jalāśayā tarṣanipīḍitā:’bhūt || 27-4 ||
sarvē tr̥ṣārtāśca himādrimētya
tvāṁ dhyānapūjānutibhirbhajantaḥ |
prasādayāmāsuranēkakōṭi-
-brahmāṇḍakartrīmakhilārtihantrīm || 27-5 ||
dr̥ṣṭā dayārdrākṣiśatā tvamēbhiḥ
kr̥pāśruvarṣairnavarātramurvyām |
jalāśayānpūrṇajalāṁścakartha
janāḥ śatākṣītyabhidhāṁ dadustē || 27-6 ||
kṣutpīḍitānāṁ ca carācarāṇāṁ
sarvatra nānāvidhamannamiṣṭam |
svādūni mūlāni phalāni cādāḥ
śākambharīti prathitā tatō:’bhūḥ || 27-7 ||
daityastu vijñāya samastamastra-
-śastraiḥ sasainyaḥ praharan vapustē |
raṇāṅgaṇē sāyakaviddhagātraḥ
saśabdamurvyāṁ taruvatpapāta || 27-8 ||
sa cāsurātmā khalu vēdamantrān
ciraṁ paṭhaṁstvāmabhivīkṣamāṇaḥ |
gatāyurāviśya parātmani tva-
-yyavāpa muktiṁ miṣatāṁ surāṇām || 27-9 ||
vēdānhr̥tānabjabhavānanē tvaṁ
punaśca nikṣipya jagatsurakṣām |
kr̥tvā nutā dēvagaṇairnaraiśca
tuṣṭā tirō:’bhūḥ karuṇārdranētrā || 27-10 ||
bhaktasya vai durgatināśinī tvaṁ
sukhapradā durgamahantri mātaḥ |
durgēti nāmnā viditā ca lōkē
vicitrarūpāstava dēvi līlāḥ || 27-11 ||
kō:’pyasti cittē mama durgamō:’yaṁ
jñātastvayā naiva mayā tu dēvi |
yaḥ santataṁ druhyati mē tamāśu
saṁhr̥tya māṁ rakṣa namō namastē || 27-12 ||
aṣṭāviṁśa daśakam (28) – śaktyavamānadōṣam >>
See dēvī nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.