Devi Narayaniyam Dasakam 26 – ṣaḍviṁśa daśakam (26) – suratha kathā


rājā purā:’:’sit surathābhidhānaḥ
svārōciṣē caitrakulāvataṁsaḥ |
manvantarē satyaratō vadānyaḥ
samyakprajāpālanamātraniṣṭhaḥ || 26-1 ||

vīrō:’pi daivātsamarē sa kōlā-
-vidhvaṁsibhiḥ śatrubalairjitaḥ san |
tyaktvā svarājyaṁ vanamētya śāntaṁ
sumēdhasaṁ prāpa muniṁ śaraṇyam || 26-2 ||

tapōvanaṁ nirbhayamāvasan dru-
-cchāyāśritaḥ śītalavātapr̥ktaḥ |
sa ēkadā rājyagr̥hādicintā-
-paryākulaḥ kañcidapaśyadārtam || 26-3 ||

rājā tamūcē surathō:’smi nāmnā
jitō:’ribhirbhraṣṭavibhūtijālaḥ |
gr̥hādicintāmathitāntaraṅgaḥ
kutō:’si kastvaṁ vada māṁ samastam || 26-4 ||

śrutvēti sa pratyavadatsamādhi-
-nāmā:’smi vaiśyō hr̥tasarvavittaḥ |
patnīsutādyaiḥ svagr̥hānnirasta-
-stathā:’pi sōtkaṇṭhamimān smarāmi || 26-5 ||

anēna sākaṁ surathō vinītō
muniṁ praṇamyāha samadhināmā |
gr̥hānnirastō:’pi gr̥hādicintāṁ
karōti sōtkaṇṭhamayaṁ maharṣē || 26-6 ||

brahmaiva satyaṁ paramadvitīyaṁ
mithyā jagatsarvamidaṁ ca jānē |
tathā:’pi māṁ bādhata ēva rājya-
-gr̥hādicintā vada tasya hētum || 26-7 ||

ūcē tapasvī śr̥ṇu bhūpa māyā
sarvasya hētuḥ saguṇā:’guṇā sā |
bandhaṁ ca mōkṣaṁ ca karōti saiva
sarvē:’pi māyāvaśagā bhavanti || 26-8 ||

jñānaṁ harērasti vidhēśca kintu
kvacitkadācinmilitau mithastau |
vimōhitau kastvamarē nu kastva-
-mēvaṁ vivādaṁ kila cakratuḥ sma || 26-9 ||

jñānaṁ dvidhaikaṁ tvaparōkṣamanya-
-tparōkṣamapyētadavēhi rājan |
ādyaṁ mahēśyāḥ kr̥payā viraktyā
bhaktyā mahatsaṅgamataśca labhyam || 26-10 ||

ya ētadāpnōti sa sarvamuktō
dvēṣaśca rāgaśca na tasya bhūpa |
jñānaṁ dvitīyaṁ khalu śāstravākya-
-vicāratō buddhimataiva labhyam || 26-11 ||

śamādihīnō na ca śāstravākya-
-vicāramātrēṇa vimuktimēti |
dēvyāḥ kaṭākṣairlabhatē ca bhuktiṁ
muktiṁ ca sā kēvalabhaktigamyā || 26-12 ||

sampūjya tāṁ sākamanēna durgāṁ
kr̥tvā prasannāṁ svahitaṁ labhasva |
śrutvā munērvākyamubhau mahēśi
tvāṁ pūjayāmāsaturiddhabhaktyā || 26-13 ||

varṣadvayāntē bhavatīṁ samīkṣya
svapnē satōṣāvapi tāvatr̥ptau |
didr̥kṣayā jāgrati cāpi bhaktā-
-vācēraturdvau kaṭhinavratāni || 26-14 ||

varṣatrayāntē sumukhīṁ prasannāṁ
tvāṁ vīkṣya tau tuṣṭuvatuḥ prahr̥ṣṭau |
daivātsamādhistvadanugrahēṇa
labdhvā paraṁ jñānamavāpa muktim || 26-15 ||

bhōgāviraktaḥ surathastu śīghraṁ
niṣkaṇṭakaṁ rājyamavāpa bhūyaḥ |
manvantarē bhūpatiraṣṭamē sa
sāvarṇināmā ca manurbabhūva || 26-16 ||

tvaṁ bhuktikāmāya dadāsi bhōgaṁ
mumukṣavē saṁsr̥timōcanaṁ ca |
kiñcinna pr̥cchāmi paraṁ vimūḍhō
namāmi tē pādasarōjayugmam || 26-17 ||

saptaviṁśa daśakam (27) – śatākṣyavatāram >>


See  dēvī nārāyaṇīyam for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed