Devi Narayaniyam Dasakam 25 – pañcaviṁśa daśakam (25) – mahāsarasvatyavatāram-sumbhādivadham


athāmarāḥ śatruvināśatr̥ptā-
-ścirāya bhaktyā bhavatīṁ bhajantaḥ |
mandībhavadbhaktihr̥daḥ kramēṇa
punaśca daityābhibhavaṁ samīyuḥ || 25-1 ||

sumbhō nisumbhaśca sahōdarau svaiḥ
prasāditātpadmabhavāttapōbhiḥ |
strīmātravadhyatvamavāpya dēvān
jitvā raṇē:’dhyūṣaturaindralōkam || 25-2 ||

bhraṣṭaśriyastē tu gurūpadēśā-
-ddhimādrimāptā nunuvuḥ surāstvām |
tēṣāṁ puraścādrisutā:’:’virāsī-
-tsnātuṁ gatā sā kila dēvanadyām || 25-3 ||

taddēhakōśāttvamajā prajātā
yataḥ prasiddhā khalu kauśikīti |
mahāsarasvatyabhidhāṁ dadhānā
tvaṁ rājasīśaktiritīryasē ca || 25-4 ||

himādriśr̥ṅgēṣu manōharāṅgī
siṁhādhirūḍhā mr̥dugānalōlā |
śrōtrāṇi nētrāṇyapi dēhabhājāṁ
cakarṣithāṣṭādaśabāhuyuktā || 25-5 ||

vijñāya sumbhaḥ kila dūtavākyā-
-ttvāṁ mōhanāṅgīṁ dayitāṁ cikīrṣuḥ |
tvadantikē prēṣayatisma dūtā-
-nēkaikaśaḥ snigdhavacōvilāsān || 25-6 ||

tvāṁ prāpya tē kālikayā samētā-
-mēkaikaśaḥ sumbhaguṇān prabhāṣya |
patnī bhavāsyēti kr̥tōpadēśā-
-statprātikulyātkupitā babhūvuḥ || 25-7 ||

sumbhājñayā dhūmravilōcanākhyō
raṇōdyataḥ kālikayā hatō:’bhūt |
caṇḍaṁ ca muṇḍaṁ ca nihatya kālī
tvatphālajā tadrudhiraṁ papau ca || 25-8 ||

cāmuṇḍikēti prathitā tataḥ sā
tvāṁ raktabījō:’dha yuyutsurāpa |
yadraktabindūdbhavaraktabīja-
-saṅghairjagadvyāptamabhūdaśēṣam || 25-9 ||

brahmēndrapāśyādikadēvaśakti-
-kōṭyō raṇaṁ cakrurarātisaṅghaiḥ |
tatsaṅgaraṁ varṇayituṁ na śaktaḥ
sahasrajihvō:’pi punaḥ kimanyē || 25-10 ||

raṇē:’tighōrē vivr̥tānanā sā
kālī svajihvāṁ khalu cālayantī |
tvacchastrakr̥ttākhilaraktabīja-
-raktaṁ papau garjanabhītadaityā || 25-11 ||

tvayā nisumbhasya śīrō nikr̥ttaṁ
sumbhasya tatkālikayā:’pi cāntē |
anyē:’surāstvāṁ śirasā praṇamya
pātālamāpustvadanugrahēṇa || 25-12 ||

hatēṣu dēvā ripuṣu praṇamya
tvāṁ tuṣṭuvuḥ svargamaguḥ punaśca |
tē pūrvavadyajñahavirharantō
bhūmāvavarṣan jahr̥ṣuśca martyāḥ || 25-13 ||

mātarmadīyē hr̥di santi dambha-
-darpābhimānādyasurā baliṣṭhāḥ |
nihatya tān dēhyabhayaṁ sukhaṁ ca
tvamēva mātā mama tē namō:’stu || 25-14 ||

ṣaḍviṁśa daśakam (26) – suratha kathā >>


See  dēvī nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed