Devi Narayaniyam Dasakam 25 – पञ्चविंश दशकम् (२५) – महासरस्वत्यवतारम्-सुम्भादिवधम्


अथामराः शत्रुविनाशतृप्ता-
-श्चिराय भक्त्या भवतीं भजन्तः ।
मन्दीभवद्भक्तिहृदः क्रमेण
पुनश्च दैत्याभिभवं समीयुः ॥ २५-१ ॥

सुम्भो निसुम्भश्च सहोदरौ स्वैः
प्रसादितात्पद्मभवात्तपोभिः ।
स्त्रीमात्रवध्यत्वमवाप्य देवान्
जित्वा रणेऽध्यूषतुरैन्द्रलोकम् ॥ २५-२ ॥

भ्रष्टश्रियस्ते तु गुरूपदेशा-
-द्धिमाद्रिमाप्ता नुनुवुः सुरास्त्वाम् ।
तेषां पुरश्चाद्रिसुताऽऽविरासी-
-त्स्नातुं गता सा किल देवनद्याम् ॥ २५-३ ॥

तद्देहकोशात्त्वमजा प्रजाता
यतः प्रसिद्धा खलु कौशिकीति ।
महासरस्वत्यभिधां दधाना
त्वं राजसीशक्तिरितीर्यसे च ॥ २५-४ ॥

हिमाद्रिशृङ्गेषु मनोहराङ्गी
सिंहाधिरूढा मृदुगानलोला ।
श्रोत्राणि नेत्राण्यपि देहभाजां
चकर्षिथाष्टादशबाहुयुक्ता ॥ २५-५ ॥

विज्ञाय सुम्भः किल दूतवाक्या-
-त्त्वां मोहनाङ्गीं दयितां चिकीर्षुः ।
त्वदन्तिके प्रेषयतिस्म दूता-
-नेकैकशः स्निग्धवचोविलासान् ॥ २५-६ ॥

त्वां प्राप्य ते कालिकया समेता-
-मेकैकशः सुम्भगुणान् प्रभाष्य ।
पत्नी भवास्येति कृतोपदेशा-
-स्तत्प्रातिकुल्यात्कुपिता बभूवुः ॥ २५-७ ॥

सुम्भाज्ञया धूम्रविलोचनाख्यो
रणोद्यतः कालिकया हतोऽभूत् ।
चण्डं च मुण्डं च निहत्य काली
त्वत्फालजा तद्रुधिरं पपौ च ॥ २५-८ ॥

चामुण्डिकेति प्रथिता ततः सा
त्वां रक्तबीजोऽध युयुत्सुराप ।
यद्रक्तबिन्दूद्भवरक्तबीज-
-सङ्घैर्जगद्व्याप्तमभूदशेषम् ॥ २५-९ ॥

ब्रह्मेन्द्रपाश्यादिकदेवशक्ति-
-कोट्यो रणं चक्रुररातिसङ्घैः ।
तत्सङ्गरं वर्णयितुं न शक्तः
सहस्रजिह्वोऽपि पुनः किमन्ये ॥ २५-१० ॥

रणेऽतिघोरे विवृतानना सा
काली स्वजिह्वां खलु चालयन्ती ।
त्वच्छस्त्रकृत्ताखिलरक्तबीज-
-रक्तं पपौ गर्जनभीतदैत्या ॥ २५-११ ॥

त्वया निसुम्भस्य शीरो निकृत्तं
सुम्भस्य तत्कालिकयाऽपि चान्ते ।
अन्येऽसुरास्त्वां शिरसा प्रणम्य
पातालमापुस्त्वदनुग्रहेण ॥ २५-१२ ॥

हतेषु देवा रिपुषु प्रणम्य
त्वां तुष्टुवुः स्वर्गमगुः पुनश्च ।
ते पूर्ववद्यज्ञहविर्हरन्तो
भूमाववर्षन् जहृषुश्च मर्त्याः ॥ २५-१३ ॥

मातर्मदीये हृदि सन्ति दम्भ-
-दर्पाभिमानाद्यसुरा बलिष्ठाः ।
निहत्य तान् देह्यभयं सुखं च
त्वमेव माता मम ते नमोऽस्तु ॥ २५-१४ ॥

षड्विंश दशकम् (२६) – सुरथ कथा >>


सम्पूर्ण देवी नारायणीयम् पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed