Devi Narayaniyam Dasakam 24 – चतुर्विंश दशकम् (२४) – महिषासुरवधम्-देवीस्तुतिः


देवि त्वया बाष्कलदुर्मुखादि-
-दैत्येषु वीरेषु रणे हतेषु ।
सद्वाक्यतस्त्वामनुनेतुकामो
मोघप्रयत्नो महिषश्चुकोप ॥ २४-१ ॥

त्वां कामरूपः खुरपुच्छशृङ्गै-
-र्नानास्त्रशस्त्रैश्च भृशं प्रहर्ता ।
गर्जन्विनिन्दन्प्रहसन्धरित्रीं
प्रकम्पयंश्चासुरराड्युयोध ॥ २४-२ ॥

जपारुणाक्षी मधुपानतुष्टा
त्वं चारिणाऽरेर्महिषस्य कण्ठम् ।
छित्वा शिरो भूमितले निपात्य
रणाङ्गणस्था विबुधैः स्तुताऽभूः ॥ २४-३ ॥

मातस्त्वया नो विपदो निरस्ता
अशक्यमन्यैरिदमद्भुताङ्गि ।
ब्रह्माण्डसर्गस्थितिनाशकर्त्रीं
कस्त्वां जयेत् केन कथं कुतो वा ॥ २४-४ ॥

विद्यास्वरूपाऽसि महेशि यस्मिन्
स वै परेषां सुखदः कविश्च ।
त्वं वर्तसे यत्र सदाऽप्यविद्या-
-स्वरूपिणी स त्वधमः पशुः स्यात् ॥ २४-५ ॥

कृपाकटाक्षास्तव देवि यस्मिन्
पतन्ति तस्यात्मजवित्तदाराः ।
यच्छन्ति सौख्यं न पतन्ति यस्मिन्
त एव दुःखं ददतेऽस्य नूनम् ॥ २४-६ ॥

पश्याम नित्यं तव रूपमेत-
-त्कथाश्च नामानि च कीर्तयाम ।
नमाम मूर्ध्ना पदपङ्कजे ते
स्मराम कारुण्यमहाप्रवाहम् ॥ २४-७ ॥

त्वमेव माताऽसि दिवौकसां नो
नान्या द्वितीया हितदानदक्षा ।
अन्ये सुता वा तव सन्ति नो वा
न रक्षिता नस्त्वदृते महेशि ॥ २४-८ ॥

क्व त्वं वयं क्वेति विचिन्त्य सर्वं
क्षमस्व नो देव्यपराधजालम् ।
यदा यदा नो विपदो भवन्ति
तदा तदा पालय पालयास्मान् ॥ २४-९ ॥

इति स्तुवत्सु त्रिदशेषु सद्यः
कृपाश्रुनेत्रैव तिरोदधाथ ।
ततो जगद्देवि विभूतिपूर्णं
बभूव धर्मिष्ठसमस्तजीवम् ॥ २४-१० ॥

त्वां संस्मरेयं न च वा स्मरेयं
विपत्सु मा विस्मर मां विमूढम् ।
रुदन् बिडालार्भकवन्न किञ्चि-
-च्छक्नोमि कर्तुं शुभदे नमस्ते ॥ २४-११ ॥

पञ्चविंश दशकम् (२५) – महासरस्वत्यवतारम्-सुम्भादिवधम् >>


सम्पूर्ण देवी नारायणीयम् पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed