Devi Narayaniyam Dasakam 23 – त्रयोविंश दशकम् (२३) – महालक्ष्म्यवतारम्


रम्भस्य पुत्रो महिषासुरः प्राक्
तीव्रैस्तपोभिर्द्रुहिणात्प्रसन्नात् ।
अवध्यतां पुम्भिरवाप्य धृष्टो
न मे मृतिः स्यादिति च व्यचिन्तीत् ॥ २३-१ ॥

स चिक्षुराद्यैरसुरैः समेतः
शक्रादिदेवान्युधि पद्मजं च ।
रुद्रं च विष्णुं च विजित्य नाके
वसन् बलाद्यज्ञहविर्जहार ॥ २३-२ ॥

चिरं भृशं दैत्यनिपीडितास्ते
देवाः समं पद्मजशङ्कराभ्याम् ।
हरिं समेत्यासुरदौष्ट्यमूचू-
-स्त्वां संस्मरन् देवि मुरारिराह ॥ २३-३ ॥

सुरा वयं तेन रणेऽतिघोरे
पराजिता दैत्यवरो बलिष्ठः ।
मत्तो भृशं पुम्भिरवध्यभावा-
-न्न नः स्त्रियो युद्धविचक्षणाश्च ॥ २३-४ ॥

तेजोभिरेका भवतीह नश्चे-
-त्सैवासुरान्भीमबलान्निहन्ता ।
यथा भवत्येतदरं तथैव
सम्प्रार्थयामोऽवतु नो महेशी ॥ २३-५ ॥

एवं हरौ वक्तरि पद्मजाता-
-त्तेजोऽभवद्राजसरक्तवर्णम् ।
शिवादभूत्तामसरौप्यवर्णं
नीलप्रभं सात्त्विकमच्युताच्च ॥ २३-६ ॥

तेजांस्यभूवन्विविधानि शक्र-
-मुखामरेभ्यो मिषतोऽखिलस्य ।
सम्योगतस्तान्यचिरेण मातः
स्त्रीरूपमष्टादशहस्तमापुः ॥ २३-७ ॥

तत्तु त्वमासीः शुभदे महाल-
-क्ष्म्याख्या जगन्मोहनमोहनाङ्गी ।
त्वं ह्येव भक्ताभयदानदक्षा
भक्तद्रुहां भीतिकरी च देवि ॥ २३-८ ॥

सद्यस्त्वमुच्चैश्चकृषेऽट्‍टहासं
सुराः प्रहृष्टा वसुधा चकम्पे ।
चुक्षोभ सिन्धुर्गिरयो विचेलु-
-र्दैत्यश्च मत्तो महिषश्चुकोप ॥ २३-९ ॥

त्वां सुन्दरीं चारमुखात्स दैत्यो
विज्ञाय कामी विससर्ज दूतम् ।
स चेश्वरीं दैत्यगुणान् प्रवक्ता
त्वां नेतुकामो विफलोद्यमोऽभूत् ॥ २३-१० ॥

प्रलोभनैस्त्वामथ देवशक्तिं
ज्ञात्वाऽपि वाक्यैरनुनेतुकामः ।
एकैकशः प्रेषयतिस्म दूतान्
त्वां कामिनीं कर्तुमिमे न शेकुः ॥ २३-११ ॥

अवेहि मां पुच्छविषाणहीनं
भारं वहन्तं महिषं द्विपादम् ।
हिंसन्ति मां स्वर्थिजनास्त्वमेव
रक्षाकरी मे शुभदे नमस्ते ॥ २३-१२ ॥

चतुर्विंश दशकम् (२४) – महिषासुरवधम्-देवीस्तुतिः >>


सम्पूर्ण देवी नारायणीयम् पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed