Devi Narayaniyam Dasakam 23 – trayōviṁśa daśakam (23) – mahālakṣmyavatāram


rambhasya putrō mahiṣāsuraḥ prāk
tīvraistapōbhirdruhiṇātprasannāt |
avadhyatāṁ pumbhiravāpya dhr̥ṣṭō
na mē mr̥tiḥ syāditi ca vyacintīt || 23-1 ||

sa cikṣurādyairasuraiḥ samētaḥ
śakrādidēvānyudhi padmajaṁ ca |
rudraṁ ca viṣṇuṁ ca vijitya nākē
vasan balādyajñahavirjahāra || 23-2 ||

ciraṁ bhr̥śaṁ daityanipīḍitāstē
dēvāḥ samaṁ padmajaśaṅkarābhyām |
hariṁ samētyāsuradauṣṭyamūcū-
-stvāṁ saṁsmaran dēvi murārirāha || 23-3 ||

surā vayaṁ tēna raṇē:’tighōrē
parājitā daityavarō baliṣṭhaḥ |
mattō bhr̥śaṁ pumbhiravadhyabhāvā-
-nna naḥ striyō yuddhavicakṣaṇāśca || 23-4 ||

tējōbhirēkā bhavatīha naścē-
-tsaivāsurānbhīmabalānnihantā |
yathā bhavatyētadaraṁ tathaiva
samprārthayāmō:’vatu nō mahēśī || 23-5 ||

ēvaṁ harau vaktari padmajātā-
-ttējō:’bhavadrājasaraktavarṇam |
śivādabhūttāmasaraupyavarṇaṁ
nīlaprabhaṁ sāttvikamacyutācca || 23-6 ||

tējāṁsyabhūvanvividhāni śakra-
-mukhāmarēbhyō miṣatō:’khilasya |
samyōgatastānyacirēṇa mātaḥ
strīrūpamaṣṭādaśahastamāpuḥ || 23-7 ||

tattu tvamāsīḥ śubhadē mahāla-
-kṣmyākhyā jaganmōhanamōhanāṅgī |
tvaṁ hyēva bhaktābhayadānadakṣā
bhaktadruhāṁ bhītikarī ca dēvi || 23-8 ||

sadyastvamuccaiścakr̥ṣē:’ṭ-ṭahāsaṁ
surāḥ prahr̥ṣṭā vasudhā cakampē |
cukṣōbha sindhurgirayō vicēlu-
-rdaityaśca mattō mahiṣaścukōpa || 23-9 ||

tvāṁ sundarīṁ cāramukhātsa daityō
vijñāya kāmī visasarja dūtam |
sa cēśvarīṁ daityaguṇān pravaktā
tvāṁ nētukāmō viphalōdyamō:’bhūt || 23-10 ||

pralōbhanaistvāmatha dēvaśaktiṁ
jñātvā:’pi vākyairanunētukāmaḥ |
ēkaikaśaḥ prēṣayatisma dūtān
tvāṁ kāminīṁ kartumimē na śēkuḥ || 23-11 ||

avēhi māṁ pucchaviṣāṇahīnaṁ
bhāraṁ vahantaṁ mahiṣaṁ dvipādam |
hiṁsanti māṁ svarthijanāstvamēva
rakṣākarī mē śubhadē namastē || 23-12 ||

caturviṁśa daśakam (24) – mahiṣāsuravadham-dēvīstutiḥ >>


See  dēvī nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed