Devi Narayaniyam Dasakam 22 – dvāviṁśa daśakam (22) – kr̥ṣṇa kathā


śriyaḥpatirgōmalamūtragandhi-
-nyastaprabhō gōpakulē viṣaṇṇaḥ |
kr̥ṣṇābhidhō vatsabakādibhītō
rudan sadā dēvī nināya bālyam || 22-1 ||

haiyaṅgavīṇaṁ mathitaṁ payaśca
gōpīrvilajjaḥ satataṁ yayācē |
sa cāmbayā gōrasacauryacuñcu-
-rulūkhalē pāśavarēṇa baddhaḥ || 22-2 ||

vanēṣu bhīmātapaśuṣkagātrō
gāścārayan kaṇṭakaviddhapādaḥ |
vanyāmbupāyī phalamūlabhakṣī
dinē dinē glānimavāpa kr̥ṣṇaḥ || 22-3 ||

daivēna muktaḥ sa ca gōpadāsyā-
-dakrūranītō mathurāṁ praviṣṭaḥ |
kaṁsaṁ nihatyāpi hatābhilāṣa-
-statrōgrasēnasya babhūva dāsaḥ || 22-4 ||

dr̥ṣṭvā jarāsandhacamūṁ bhayēna
sa bandhumitrō mathurāṁ vihāya |
dhāvan kathañcidbahudurgamārtaḥ
sa dvārakādvīpapuraṁ vivēśa || 22-5 ||

sa rukmiṇīṁ jāmbavatīṁ ca bhāmāṁ
kanyāstathā dvyaṣṭasahasramanyāḥ |
samudvahan sasmitanarmalāpaḥ
krīḍāmr̥gō:’bhūtsatataṁ vadhūnām || 22-6 ||

sa dasyuvr̥ttistridivājjahāra
bhāmāniyuktaḥ surapārijātam |
satyā ca taṁ gōvr̥ṣavatsarōṣaṁ
baddhvā tarau durvacasā:’bhyaṣiñcat || 22-7 ||

śrīnāradāyātithayē tayā sa
dattōtha muktō muninā ca nītaḥ |
tatastayā:’smai kanakaṁ pradāya
punargr̥hītastrapayā:’:’pa maunam || 22-8 ||

sūtīgr̥hādbhīṣmakajāsutē sa
pradyumnanāmnīśvari śambarēṇa |
hr̥tē śiśau nirmathitābhimāna
uccairudaṁstvāṁ śaraṇaṁ prapannaḥ || 22-9 ||

putrārthinīṁ jāmbavatīmaputrāṁ
sa tōṣayiṣyannupamanyuśiṣyaḥ |
muṇḍī ca daṇḍī ca śivasya śailē
mantraṁ japan ghōratapaścakāra || 22-10 ||

varēṇa bhargasya daśātmajān sā
prāsūta sarvā dayitāśca śaurēḥ |
tathaiva labdhvā sa sutāyutāni
sukhaṁ na lēbhē nijakarmadōṣāt || 22-11 ||

śāpādr̥ṣīṇāṁ dhr̥tarāṣṭrapatnyā-
-ścānyōnyavairēṇa kr̥tāhavēṣu |
sarvē hatā hanta kulaṁ yadūnāṁ
mahatpradagdhaṁ vanamagninēva || 22-12 ||

vyādhēṣuviddhō mr̥timāpa kr̥ṣṇaḥ
kuśasthalī cābdhijalāplutā:’bhūt |
hā jahrirē dasyubhirēnasā:’ṣṭā-
-vakrasya śāpēna yadustriyaśca || 22-13 ||

ēvaṁ hariḥ karmaphalānyabhuṅkta
na kō:’pi mucyēta ca karmabandhāt |
duḥkhaṁ tvabhaktasya sudussahaṁ syā-
-dbhaktasya tē tatsusahaṁ bhavēcca || 22-14 ||

jānāsyahaṁ tē padayōrabhaktō
bhaktō nu kiṁ vēti na caiva jānē |
tvaṁ sarvaśaktā kuru māṁ suśaktaṁ
sarvatra bhūyō:’pi śivē namastē || 22-15 ||

trayōviṁśa daśakam (23) – mahālakṣmyavatāram >>


See  dēvī nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed