Devi Narayaniyam Dasakam 22 – द्वाविंश दशकम् (२२) – कृष्ण कथा


श्रियःपतिर्गोमलमूत्रगन्धि-
-न्यस्तप्रभो गोपकुले विषण्णः ।
कृष्णाभिधो वत्सबकादिभीतो
रुदन् सदा देवी निनाय बाल्यम् ॥ २२-१ ॥

हैयङ्गवीणं मथितं पयश्च
गोपीर्विलज्जः सततं ययाचे ।
स चाम्बया गोरसचौर्यचुञ्चु-
-रुलूखले पाशवरेण बद्धः ॥ २२-२ ॥

वनेषु भीमातपशुष्कगात्रो
गाश्चारयन् कण्टकविद्धपादः ।
वन्याम्बुपायी फलमूलभक्षी
दिने दिने ग्लानिमवाप कृष्णः ॥ २२-३ ॥

दैवेन मुक्तः स च गोपदास्या-
-दक्रूरनीतो मथुरां प्रविष्टः ।
कंसं निहत्यापि हताभिलाष-
-स्तत्रोग्रसेनस्य बभूव दासः ॥ २२-४ ॥

दृष्ट्वा जरासन्धचमूं भयेन
स बन्धुमित्रो मथुरां विहाय ।
धावन् कथञ्चिद्बहुदुर्गमार्तः
स द्वारकाद्वीपपुरं विवेश ॥ २२-५ ॥

स रुक्मिणीं जाम्बवतीं च भामां
कन्यास्तथा द्व्यष्टसहस्रमन्याः ।
समुद्वहन् सस्मितनर्मलापः
क्रीडामृगोऽभूत्सततं वधूनाम् ॥ २२-६ ॥

स दस्युवृत्तिस्त्रिदिवाज्जहार
भामानियुक्तः सुरपारिजातम् ।
सत्या च तं गोवृषवत्सरोषं
बद्ध्वा तरौ दुर्वचसाऽभ्यषिञ्चत् ॥ २२-७ ॥

श्रीनारदायातिथये तया स
दत्तोथ मुक्तो मुनिना च नीतः ।
ततस्तयाऽस्मै कनकं प्रदाय
पुनर्गृहीतस्त्रपयाऽऽप मौनम् ॥ २२-८ ॥

सूतीगृहाद्भीष्मकजासुते स
प्रद्युम्ननाम्नीश्वरि शम्बरेण ।
हृते शिशौ निर्मथिताभिमान
उच्चैरुदंस्त्वां शरणं प्रपन्नः ॥ २२-९ ॥

पुत्रार्थिनीं जाम्बवतीमपुत्रां
स तोषयिष्यन्नुपमन्युशिष्यः ।
मुण्डी च दण्डी च शिवस्य शैले
मन्त्रं जपन् घोरतपश्चकार ॥ २२-१० ॥

वरेण भर्गस्य दशात्मजान् सा
प्रासूत सर्वा दयिताश्च शौरेः ।
तथैव लब्ध्वा स सुतायुतानि
सुखं न लेभे निजकर्मदोषात् ॥ २२-११ ॥

शापादृषीणां धृतराष्ट्रपत्न्या-
-श्चान्योन्यवैरेण कृताहवेषु ।
सर्वे हता हन्त कुलं यदूनां
महत्प्रदग्धं वनमग्निनेव ॥ २२-१२ ॥

व्याधेषुविद्धो मृतिमाप कृष्णः
कुशस्थली चाब्धिजलाप्लुताऽभूत् ।
हा जह्रिरे दस्युभिरेनसाऽष्टा-
-वक्रस्य शापेन यदुस्त्रियश्च ॥ २२-१३ ॥

एवं हरिः कर्मफलान्यभुङ्क्त
न कोऽपि मुच्येत च कर्मबन्धात् ।
दुःखं त्वभक्तस्य सुदुस्सहं स्या-
-द्भक्तस्य ते तत्सुसहं भवेच्च ॥ २२-१४ ॥

जानास्यहं ते पदयोरभक्तो
भक्तो नु किं वेति न चैव जाने ।
त्वं सर्वशक्ता कुरु मां सुशक्तं
सर्वत्र भूयोऽपि शिवे नमस्ते ॥ २२-१५ ॥

त्रयोविंश दशकम् (२३) – महालक्ष्म्यवतारम् >>


सम्पूर्ण देवी नारायणीयम् पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed