Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
सर्वेऽपि जीवा निजकर्मबद्धा
एते षडासन्द्रुहिणस्य पौत्राः ।
तन्निन्दया दैत्यकुले प्रजाताः
पुनश्च शप्ता जनकेन दैवात् ॥ २१-१ ॥
तेनैव ते शौरिसुतत्वमाप्ता
हताश्च कंसेन तु जातमात्राः ।
श्रीनारदेनर्षिवरेण देवि
ज्ञातं पुरावृत्तमिदं समस्तम् ॥ २१-२ ॥
प्राग्दम्पती चादितिकश्यपौ हा
स्वकर्मदोषेण पुनश्च जातौ ।
तौ देवकी शूरसुतौ स्वपुत्र-
-नाशादिभिर्दुःखमवापतुश्च ॥ २१-३ ॥
त्वं देवकीसप्तमगर्भतो वै
गृह्णन्त्यनन्तांशशिशुं स्वशक्त्या ।
निवेश्य रोहिण्युदरे धरण्यां
मर्त्यो भवेत्यच्युतमादिशश्च ॥ २१-४ ॥
प्राक्कर्मदोषात्स सुहृन्मघोनः
क्रुद्धेन शप्तो भृगुणा मुरारिः ।
दयार्हसंसारिदशामवाप्स्यन्
हा देवकीगर्भमथाऽऽविवेश ॥ २१-५ ॥
पूर्णे तु गर्भे हरिरर्धरात्रे
कारागृहे देवकनन्दनायाः ।
जज्ञे सुतेष्वष्टमतामवाप्तः
शौरिर्विमुक्तो निगडैश्च बन्धात् ॥ २१-६ ॥
व्योमोत्थवाक्येन तवैव बालं
गृह्णन्नदृष्टः खलु गेहपालैः ।
निद्रां गतैस्त्वद्विवृतेन शौरि-
-र्द्वारेण यातो बहिरात्ततोषम् ॥ २१-७ ॥
त्वं स्वेच्छया गोपकुले यशोदा-
-नन्दात्मजा स्वापितजीवजाले ।
अजायथा भक्तजनार्तिहन्त्री
सर्वं नियन्त्री सकलार्थदात्री ॥ २१-८ ॥
तव प्रभावाद्वसुदेव एको
गच्छन्नभीतो यमुनामयत्नम् ।
तीर्त्वा नदीं गोकुलमाप तत्र
दास्याः करे स्वं तनयं ददौ च ॥ २१-९ ॥
तयैव दत्तामथ बालिकां त्वा-
-मादाय शीघ्रं स ततो निवृत्तः ।
कारागृहं प्राप्य ददौ प्रियायै
स चाभवत्पूर्ववदेव बद्धः ॥ २१-१० ॥
त्वद्रोदनोत्थापितगेहपालै-
-र्निवेदितो भोजपतिः समेत्य ।
त्वां पादयुग्मग्रहणेन कुर्व-
-न्नधःशिरस्कां निरगाद्गृहान्तात् ॥ २१-११ ॥
स पोथयामास शिलातले त्वां
सद्यः समुत्पत्य करादमुष्य ।
दिवि स्थिता शङ्खगदादिहस्ता
सुरैः स्तुता स्मेरमुखी त्वमात्थ ॥ २१-१२ ॥
वधेन किं मे तव कंस जात-
-स्तवान्तकः क्वाप्यविदूरदेशे ।
मा द्रुह्यतां साधुजनो हितं स्वं
विचिन्तयेत्युक्तवती तिरोऽभूः ॥ २१-१३ ॥
स भोजराट् स्वान्तकनाशनाय
सर्वान् शिशून् हन्तुमरं बलिष्ठान् ।
वत्साघमुख्यानसुरान्नियुज्य
कृतार्थमात्मानममन्यतोच्चैः ॥ २१-१४ ॥
कंसोऽस्ति मे चेतसि कामलोभ-
-क्रोधादिमन्त्रिप्रवरैः समेतः ।
सद्भावहन्ता खलु नन्दपुत्रि
तं नाशय त्वच्चरणं नमामि ॥ २१-१५ ॥
द्वाविंश दशकम् (२२) – कृष्ण कथा >>
सम्पूर्ण देवी नारायणीयम् पश्यतु ।
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.