Devi Narayaniyam Dasakam 21 – ēkaviṁśa daśakam (21) – nandasutāvatāram


sarvē:’pi jīvā nijakarmabaddhā
ētē ṣaḍāsandruhiṇasya pautrāḥ |
tannindayā daityakulē prajātāḥ
punaśca śaptā janakēna daivāt || 21-1 ||

tēnaiva tē śaurisutatvamāptā
hatāśca kaṁsēna tu jātamātrāḥ |
śrīnāradēnarṣivarēṇa dēvi
jñātaṁ purāvr̥ttamidaṁ samastam || 21-2 ||

prāgdampatī cāditikaśyapau hā
svakarmadōṣēṇa punaśca jātau |
tau dēvakī śūrasutau svaputra-
-nāśādibhirduḥkhamavāpatuśca || 21-3 ||

tvaṁ dēvakīsaptamagarbhatō vai
gr̥hṇantyanantāṁśaśiśuṁ svaśaktyā |
nivēśya rōhiṇyudarē dharaṇyāṁ
martyō bhavētyacyutamādiśaśca || 21-4 ||

prākkarmadōṣātsa suhr̥nmaghōnaḥ
kruddhēna śaptō bhr̥guṇā murāriḥ |
dayārhasaṁsāridaśāmavāpsyan
hā dēvakīgarbhamathā:’:’vivēśa || 21-5 ||

pūrṇē tu garbhē harirardharātrē
kārāgr̥hē dēvakanandanāyāḥ |
jajñē sutēṣvaṣṭamatāmavāptaḥ
śaurirvimuktō nigaḍaiśca bandhāt || 21-6 ||

vyōmōtthavākyēna tavaiva bālaṁ
gr̥hṇannadr̥ṣṭaḥ khalu gēhapālaiḥ |
nidrāṁ gataistvadvivr̥tēna śauri-
-rdvārēṇa yātō bahirāttatōṣam || 21-7 ||

tvaṁ svēcchayā gōpakulē yaśōdā-
-nandātmajā svāpitajīvajālē |
ajāyathā bhaktajanārtihantrī
sarvaṁ niyantrī sakalārthadātrī || 21-8 ||

tava prabhāvādvasudēva ēkō
gacchannabhītō yamunāmayatnam |
tīrtvā nadīṁ gōkulamāpa tatra
dāsyāḥ karē svaṁ tanayaṁ dadau ca || 21-9 ||

tayaiva dattāmatha bālikāṁ tvā-
-mādāya śīghraṁ sa tatō nivr̥ttaḥ |
kārāgr̥haṁ prāpya dadau priyāyai
sa cābhavatpūrvavadēva baddhaḥ || 21-10 ||

tvadrōdanōtthāpitagēhapālai-
-rnivēditō bhōjapatiḥ samētya |
tvāṁ pādayugmagrahaṇēna kurva-
-nnadhaḥśiraskāṁ niragādgr̥hāntāt || 21-11 ||

sa pōthayāmāsa śilātalē tvāṁ
sadyaḥ samutpatya karādamuṣya |
divi sthitā śaṅkhagadādihastā
suraiḥ stutā smēramukhī tvamāttha || 21-12 ||

vadhēna kiṁ mē tava kaṁsa jāta-
-stavāntakaḥ kvāpyavidūradēśē |
mā druhyatāṁ sādhujanō hitaṁ svaṁ
vicintayētyuktavatī tirō:’bhūḥ || 21-13 ||

sa bhōjarāṭ svāntakanāśanāya
sarvān śiśūn hantumaraṁ baliṣṭhān |
vatsāghamukhyānasurānniyujya
kr̥tārthamātmānamamanyatōccaiḥ || 21-14 ||

kaṁsō:’sti mē cētasi kāmalōbha-
-krōdhādimantripravaraiḥ samētaḥ |
sadbhāvahantā khalu nandaputri
taṁ nāśaya tvaccaraṇaṁ namāmi || 21-15 ||

dvāviṁśa daśakam (22) – kr̥ṣṇa kathā >>


See  dēvī nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed