Devi Narayaniyam Dasakam 20 – viṁśa daśakam (20) – dēvakīputravadham


athōrupuṇyē mathurāpurē tu
vibhūṣitē mauktikamālikābhiḥ |
śrīdēvakīśaurivivāharaṅgē
sarvaiḥ śrutaṁ vyōmavacaḥ sphuṭārtham || 20-1 ||

avēhi bhō dēvakanandanāyāḥ
sutō:’ṣṭamaḥ kaṁsa tavāntakaḥ syāt |
śrutvēti tāṁ hantumasiṁ dadhānaḥ
kaṁsō niruddhō vasudēvamukhyaiḥ || 20-2 ||

athāha śauriḥ śr̥ṇu kaṁsa putrān
dadāmi tē:’syāḥ śapathaṁ karōmi |
ētadvacō mē vyabhicaryatē cē-
-nmatpūrvajātā narakē patantu || 20-3 ||

śraddhāya śaurērvacanaṁ praśānta-
-stāṁ dēvakīṁ bhōjapatirmumōca |
sarvē ca tuṣṭā yadavō nagaryāṁ
tau dampatī cōṣaturāttamōdam || 20-4 ||

kālē satī putramasūta tātaḥ
kaṁsāya niśśaṅkamadātsutaṁ svam |
hantā na mē:’yaṁ śiśurityudīrya
taṁ pratyadādbhōjapatiśca tasmai || 20-5 ||

athāśu bhūbhāravināśanākhya-
-tvannāṭakaprēkṣaṇakautukēna |
śrīnāradaḥ sarvavidētya kaṁsa-
-madr̥śyahāsaṁ sakalaṁ jagāda || 20-6 ||

tvaṁ bhūpa daityaḥ khalu kālanēmi-
-rjagatprasiddhō hariṇā hataśca |
tatō:’tra jātō:’si surā hariśca
tvāṁ hantumicchantyadhunā:’pi śatrum || 20-7 ||

dēvāstadarthaṁ nararūpiṇō:’tra
vrajē ca jātā vasudēvamukhyāḥ |
nandādayaśca tridaśā imē na
visrambhaṇīyā na ca bāndhavāstē || 20-8 ||

tvaṁ vyōmavāṇīṁ smara dēvakasya
putryāḥ sutēṣvaṣṭamatāṁ gataḥ san |
sa tvāṁ nihantā harirēva śatru-
-ralpō:’pi nōpēkṣya itīryatē hi || 20-9 ||

sarvātmajānāṁ nr̥pa mēlanē:’syāḥ
sarvē:’ṣṭamāḥ syuḥ prathamē ca sarvē |
māyāvinaṁ viddhi hariṁ sadēti
gatē munau krōdhamiyāya kaṁsaḥ || 20-10 ||

sa dēvakīsūnumaraṁ jaghāna
kārāgr̥hē tāṁ patimapyabadhnāt |
tayōḥ sutān ṣaṭ khalu jātamātrān
hatvā kr̥taṁ svaṁ hitamēva mēnē || 20-11 ||

kāyēna vācā manasēndriyairvā
mā jātu pāpaṁ karavāṇi dēvi |
mamāstu satkarmaratiḥ priyastē
bhavāni bhaktaṁ kuru māṁ namastē || 20-12 ||

ēkaviṁśa daśakam (21) – nandasutāvatāram >>


See  dēvī nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed