Devi Narayaniyam Dasakam 19 – ēkōnaviṁśa daśakam (19) – bhūmyāḥ duḥkham


purā dharā durjanabhāradīnā
samaṁ surabhyā vibudhaiśca dēvi |
vidhiṁ samētya svadaśāmuvāca
sa cānayatkṣīrapayōnidhiṁ tān || 19-1 ||

stutō hariḥ padmabhavēna sarvaṁ
jñātvā:’khilān sāñjalibandhamāha |
brahman surā naiva vayaṁ svatantrā
daivaṁ balīyaḥ kimahaṁ karōmi || 19-2 ||

daivēna nītaḥ khalu matsyakūrma-
-kōlādijanmānyavaśō:’hamāptaḥ |
nr̥siṁhabhāvādatibhīkaratvaṁ
hayānanatvātparihāsyatāṁ ca || 19-3 ||

jātaḥ punardāśarathiśca duḥkhā-
-dduḥkhaṁ gatō:’haṁ vipināntacārī |
rājyaṁ ca naṣṭaṁ dayitā hr̥tā mē
pitā mr̥tō hā plavagāḥ sahāyāḥ || 19-4 ||

kr̥tvā raṇaṁ bhīmamariṁ nihatya
patnīṁ ca rājyaṁ ca punargr̥hītvā |
duṣṭāpavādēna pativratāṁ tāṁ
vihāya hā duryaśasā:’bhiṣiktaḥ || 19-5 ||

yadi svatantrō:’smi mamaivamārti-
-rna syādvayaṁ karmakalāpabaddhāḥ |
sadā:’pi māyavaśagāstatō:’tra
māyādhināthāṁ śaraṇaṁ vrajāmaḥ || 19-6 ||

itīritairbhaktivinamraśīrṣai-
-rnimīlitākṣairvibudhaiḥ smr̥tā tvam |
prabhātasandhyēva japāsumāṅgī
tamōnihantrī ca puraḥ sthitā:’:’ttha || 19-7 ||

jānē daśāṁ vō vasudēvaputrō
bhūtvā harirduṣṭajanān nihantā |
tadarthaśaktīrahamasya dadyā-
-maṁśēna jāyēya ca nandaputrī || 19-8 ||

yūyaṁ ca sāhāyyamamuṣya kartu-
-maṁśēna dēvā dayitāsamētāḥ |
jāyēdhvamurvyāṁ jagatō:’stu bhadra-
-mēvaṁ vinirdiśya tirōdadhātha || 19-9 ||

vicitraduṣṭāsurabhāvabhāra-
-nipīḍitaṁ mē hr̥dayaṁ mahēśi |
atrāvatīryēdamapākuru tvaṁ
mātā hi mē tē varadē namō:’stu || 19-10 ||

viṁśa daśakam (20) – dēvakīputravadham >>


See  dēvī nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed